________________
कथासंग्रहः
र
॥श्रीअञ्जनासुन्दरीचरित्रम्॥
॥४७॥
सप्रियासुतशोभितः । तत्रैव तस्थिवान् दिव्ये, महेन्द्रश्वशुरालये ॥ ७६ ॥ कुमारहनुमांश्चापि, समं पितृमनोरथैः । ववृधे विक्रमी धीर-चेन्द्रस्येव जयन्तकः॥७॥ अचिरेणैव धीमान्स, जग्राह सकला: .. कलाः। साधयामास विद्याश्च, विविधाः श्रुतिमात्रतः।। ७८ ॥ पूर्वचीर्णसुकृत्यानां, स्फुरन्ति मतयः पुरा । निमित्तं गुरवो मन्ये, साधुभाग्ये सहायकाः ॥ ७९ ॥ फणीशलम्बबाहुः स, दीर्घवक्षाः सितद्विजः । प्रवीणो नितिमाञ्जज्ञे विद्यायामनशस्त्रयोः ॥८०॥ दिनमणिरिव चुत्या, कुमारः सर्ववल्लभः । क्रमेण यौवनं प्राप, मकरध्वजताण्डवम् ॥ ८१ ॥ साक्षादलमहाशैल, इतः कोधिशिरोमणिः। निजाभिमानदीप्तात्मा, रावणो रिपुरावणः॥८२॥ सन्धी दूषणमुत्पाद्य, विजेतुञ्च जलेश्वरम् । स्फुरद्रोमा ययौ मन्ये, रौद्ररस इवापरः ॥ ८३ ॥ हूताऽहूता महाविद्या, विद्याधरचमूचराः ? । विरच्य कटकं प्रेयुवैताब्यगिरिसन्निभम् ॥ ८४ ॥ तत्र यातुं यदा जातौ पवनप्रतिसूर्यको। सन्नाही गिरिवत्तावत्-हनुमानेत्य प्रावदत् ॥ ८५॥ पूज्यतातौ! पुरो वाम्मे विज्ञप्तिरियमस्ति च । तिष्ठतं ससुखं गेहे, जेव्येऽहं रिपुमेककः ॥८६॥ सत्सु शस्त्रेषु तीवेषु, विकुण्ठेषु रणाध्वरे । बाहुभ्यां कः पुमान् युद्धं, प्रकुर्यादिति धार्यताम् ? ॥८॥बालोऽयमितिमा मय्य-नुकम्पां कुरुतम् युवाम् । दन्तिनो हन्ति नोऽरण्ये, बालोऽपि सिंहिनीसुतः ?॥८८॥ समये सति भो मान्यौ, भावत्ककुलजन्मनाम् । पुरुषाणां वयोऽपेक्षा, न जातु गण्यते मनाक्
RRRRRRRRRR
VAN
॥४॥