SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ कथासंग्रहः र ॥श्रीअञ्जनासुन्दरीचरित्रम्॥ ॥४७॥ सप्रियासुतशोभितः । तत्रैव तस्थिवान् दिव्ये, महेन्द्रश्वशुरालये ॥ ७६ ॥ कुमारहनुमांश्चापि, समं पितृमनोरथैः । ववृधे विक्रमी धीर-चेन्द्रस्येव जयन्तकः॥७॥ अचिरेणैव धीमान्स, जग्राह सकला: .. कलाः। साधयामास विद्याश्च, विविधाः श्रुतिमात्रतः।। ७८ ॥ पूर्वचीर्णसुकृत्यानां, स्फुरन्ति मतयः पुरा । निमित्तं गुरवो मन्ये, साधुभाग्ये सहायकाः ॥ ७९ ॥ फणीशलम्बबाहुः स, दीर्घवक्षाः सितद्विजः । प्रवीणो नितिमाञ्जज्ञे विद्यायामनशस्त्रयोः ॥८०॥ दिनमणिरिव चुत्या, कुमारः सर्ववल्लभः । क्रमेण यौवनं प्राप, मकरध्वजताण्डवम् ॥ ८१ ॥ साक्षादलमहाशैल, इतः कोधिशिरोमणिः। निजाभिमानदीप्तात्मा, रावणो रिपुरावणः॥८२॥ सन्धी दूषणमुत्पाद्य, विजेतुञ्च जलेश्वरम् । स्फुरद्रोमा ययौ मन्ये, रौद्ररस इवापरः ॥ ८३ ॥ हूताऽहूता महाविद्या, विद्याधरचमूचराः ? । विरच्य कटकं प्रेयुवैताब्यगिरिसन्निभम् ॥ ८४ ॥ तत्र यातुं यदा जातौ पवनप्रतिसूर्यको। सन्नाही गिरिवत्तावत्-हनुमानेत्य प्रावदत् ॥ ८५॥ पूज्यतातौ! पुरो वाम्मे विज्ञप्तिरियमस्ति च । तिष्ठतं ससुखं गेहे, जेव्येऽहं रिपुमेककः ॥८६॥ सत्सु शस्त्रेषु तीवेषु, विकुण्ठेषु रणाध्वरे । बाहुभ्यां कः पुमान् युद्धं, प्रकुर्यादिति धार्यताम् ? ॥८॥बालोऽयमितिमा मय्य-नुकम्पां कुरुतम् युवाम् । दन्तिनो हन्ति नोऽरण्ये, बालोऽपि सिंहिनीसुतः ?॥८८॥ समये सति भो मान्यौ, भावत्ककुलजन्मनाम् । पुरुषाणां वयोऽपेक्षा, न जातु गण्यते मनाक् RRRRRRRRRR VAN ॥४॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy