________________
श्रीजैन कथासंग्रहः
*
॥श्रीअंञ्जनासुन्दरीचरित्रम् ॥
॥४॥
अरिन्दम मुखास्तस्याः शतपुत्राच जज्ञिरे ॥९॥ तदुपरि कनी चैका, सर्वावयवसुन्दरी। अञ्जनासुन्दरी चाभूद्विरिञ्चिसृष्टितः परा ॥१०॥ कलेव शशिनोदर्श, प्राप्यासौ गतशैशवा। प्राप्तयौवनसाम्राज्या, शुशुभेऽखिलमोहिनी॥११॥ दर्पपादपमारूढा, माधवीमिव तां पिता। विलोक्य पदमाधत्त, वरचिन्ता च तद्हृदि ॥१२॥ इङ्गितज्ञास्ततः प्राहुर्मन्त्रिणो मौलिपाणयः । युवविद्याधराणां हि, नामानि बहुसङ्ख्या ॥ १२ ॥ विनाऽऽकृतिमसौ भूपो, न चाऽतुष्यत नामतः । ऋते शब्दार्थबोधेन, विद्वानिव विलक्षण: ॥१॥ भूयो भूपनिदेशेन, सचिवैः प्रौढबुद्धिभिः । विद्याधरकुमाराणां, समग्राणां यथास्थितम् ॥१४॥ विचित्रचित्रपट्टेषु, तद्रूपञ्च पृथक् पृथक् । आलेख्यानीय भूपस्य, दर्शितास्तेऽपि पेशलाः ॥ १५॥॥ युग्मम् ।। आसीत्कश्चिद्धिरण्याभो, विद्याधरमहीपतिः । भार्या च सुमना यस्य, विद्युत्प्रभसुतस्तथा ॥१६॥ एवं प्रहादभूपस्य, पवनञ्जयकुमारकः । आस्तां यौ रूपशौर्याभ्याञ्जयन्तगुहकाविव ॥ १७ ॥ एकदा च तयोः कश्चित्सचिवश्चारुकाऽऽकृतिम् । विलिख्य पट्टके साधु-धुरि राज्ञस्त्वदर्शयत् ॥१८॥ चित्रपट्टे तयो रूपं, कन्दर्पशशिनोरिव । वीक्ष्य विद्याधराधीशो, निर्निमेषी क्षणं बभौ ॥ १९ ॥ प्रसन्नवदनाम्भोजः प्राहेति मन्त्रिणं नृपः । आकृत्या द्वाविमौ मन्ये, कुलीनौ रूपशालिनौ ॥ २०॥ तन्मध्ये कतमो मन्त्रिन्त्रञ्जनापाणिपीडनम् । अञ्चतीति वद प्राह, सचिवोऽपि नताञ्जलिः ॥ २१ ॥
KAR
॥४॥