________________
श्रीजैन कथासंग्रहः
॥श्रीअञ्जना - सुन्दरीचरित्रम् ॥
॥५॥
विद्युत्कान्तिरयं स्वामिन, विद्युत्प्रभकुमारकः । अष्टादशाब्ददेशीयो, मोक्षमेष्यति निर्भयम् ॥२२॥ नैमित्तिकः पुरा कश्चित्प्राहेति प्रति मां प्रभो! । प्रह्लादतनुजन्माऽयञ्चिरायुः पवनञ्जयः ॥ २३॥ वायुवेगी वरस्तस्मादेष एव परन्तपः। अञ्जनासुन्दरीयोग्यो, देया साऽस्य सुता मुदा॥२४॥ इतो विद्याधराधीशाः, स्वपरिग्रहमण्डिताः । नन्दीश्वरमहाद्वीप-वरयात्रा कृते ययुः ॥ २५ ॥ महेन्द्रपृथिवीपाल-मृक्षाणामिव भास्करम् । तेजोभिरुज्ज्वलैः स्वस्य, हरन्तं. क्लेशतैमिरम् ॥ २६ ॥ मन्दं मन्दं प्रयान्तं तं, गजराजमिवाऽपरम् । पप्रच्छ भूपप्रहादः समयज्ञः कुलोचितम् ॥ २७॥ अञ्चनासुन्दरी राजन्, राजन्ती तेऽस्ति पुत्रिका । देहि तां मम पुत्रस्य, पवनञ्जयसंज्ञिनः ॥ २८ ॥ महेन्द्रोऽपि महीपालस्तद्वचो हृदि धारयन् । तुतोषाऽति सुतादाने, हिमाद्रिरिव शूलिने ॥२९॥ तत्सुतेन सुतोद्वाह-विचारोऽस्य पुराऽभवत् । प्रार्थनाऽस्य परजज्ञे, निमित्तफलदर्शिनी॥३०॥ अद्यतस्तृतीये घने, मानसाख्ये सरोवरे । विवाहो भवितेत्युक्त्वा , जग्मतुस्तौ निजालयम् ॥ ३१ ॥ महीयसा महेनैव, कार्याणि महतामिह । करपीडनसम्मारा, जाताचोभयपक्षगाः ॥ ३२॥ महेन्द्र अपि प्रहाद, उभावपि महीश्वरौ । मुदिती तत्सरस्तीरे, सकुटुम्बौसमागतो॥३३॥ निवासाचक्रतुस्तत्र, मनोजदूष्यनिर्मितान् । दन्तिघोटकसेनाभिः, १ शंकर
॥५॥