________________
श्रीजैन कबासंग्रहः
॥श्रीअञ्जनाXx सुन्दरीचरित्रम् ॥
॥३॥
विभाति । नो तस्य भीति वनत्रयेऽपि प्राप्नोति देवेष्वपि पूज्यतां सः ॥११॥ चरित्रमञ्जनासत्याः, पूर्वोक्तरीतिनामया।शीलप्रस्तावके साधु रच्यतेऽखिलकामदम् ॥१२॥
॥अथ चरित्रोपक्रमः॥ ___ सर्वद्वीपशिरोरत्नं जम्बूद्वीपोऽस्ति भासुरः। यत्राऽस्ति भरतक्षेत्रं, क्षेत्रराजिविराजितम् ॥१॥ दक्षिणोत्तरयोर्मध्ये, क्षेत्रयोरतिसौम्ययोः। विद्यते गिरिवैतादयो, विद्याधरनिषेवितः ॥२॥ यत्राऽऽदित्यपुरीजेतृ-पुरमादित्यसंज्ञकम् । सर्वर्तुसुखदं भाति, दिव्यर्द्धिपूरिताऽन्तरम् ॥३॥ प्रहाद इव प्रहादः, प्रजावारिजभास्करः । आसीद्यत्र महीपालो, राज्ञी केतुमती सती ॥ ४ ॥ पवनञ्जयनामाऽभूत्सुतस्तत्कुक्षिसम्भवः । बलेनाम्बरयानेन 'मातरिश्वेव योजयी॥५॥ तदानीं भरतक्षेत्रे, सिन्धूपकण्ठवर्तिनि । दन्तिशैले पुरञ्चासीन्माहेन्द्रपुरमुज्ज्वलम् ॥ ६ ॥ सुत्रामेव प्रभूतर्द्धिमहेन्द्रनामलालितः। विद्याधरधराधीश-स्तत्राऽऽसीद्रतिपोपमः॥७॥ ज्योत्स्नेव शान्तिपीयूष-वर्षिणी हृदयङ्गमा। हृदयसुन्दरीतस्य, प्रियाऽऽसीत्प्रीतिमन्दिरम्॥८॥अभिधेयगुणश्लाघाः, कुमारा इव नाकिनाम्
१. वायुइव
॥३॥