SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥श्रीअञ्जनासुन्दरीचरित्रम् ।। ॥२॥ प्राणिव्रजप्राणदः, शान्तिं विश्वतलेऽखिले खलजनेऽप्युत्पादयन् शान्तिभूः ॥ शान्ताऽऽकारविभूतिविश्वशमदः शान्ति स्थितो निर्ममः, श्रीमच्छान्तिजिनेश्वरोऽखिलनतो देयाच्छिवं वोऽनिशम् ॥ २॥ आध्मातकम्बुप्रथितस्वनेन, लोकत्रयी येन च पूरिताऽभूत् । येनाऽऽश्रितः पावनरेवताद्रिस्तीर्थङ्करो नेमिरसौ श्रियेऽस्तु ॥ ३॥ पार्श्वप्रभुः पार्श्वश्रिताङ्घ्रिपद्मः, प्रोद्दामतेजाः प्रभुवर्द्धमानः । विश्वोपकारप्रथितप्रभावी, स्तां वः श्रिये नित्यमुभौ जिनेशौ ॥ ४ ॥ सा भारती भाजितविश्ववामा, ज्ञानाऽऽलया ज्ञानिमनोविलासा । वाचि स्थिता या कविकोविदानां, भूयाच्चरित्रे नितमांसहाया॥५॥ पुण्येन यो लब्ध चरित्रभानुः, कर्माणि निघ्ननिव सञ्चकाशे। श्रीमद्दयावैमलसद्गुरुः स, विश्वस्य भूत्यै भवतात्तपस्वी ॥ ६॥ पंन्याससौभाग्यगुरुर्गुरूणां, तीर्थकराणां गुरुवाचि दक्षः । ज्ञानादिसम्पद्विलसत्सुभाग्यः, स्ताच्छ्रेयसे वो महते महीयान् ॥ ७॥ ध्यात्वार्हतः शान्तसमस्तकामान्, नत्वा गुरूणाङ्क्रमवारिजानि । सत्यञ्जनायाश्चरितं पवित्रं, पंन्यासमुक्तिर्विमलो विधत्ते ॥ ८॥ यातः पदव्यां स्खलनकदाचिन्नुर्जायते मेऽपि तथाऽत्र चेत्स्यात् । शोध्यं च तत्सूरिभिरार्यवृतैरार्याध्वनीना निखिला प्रवृत्तिः॥९॥ काऽणीयसी शेमुषिका मदीया, सत्यञ्जनायाश्चरितं क्व चेदम् ? । परं तथाऽपीह गुरुप्रसादाद्यास्यत्ययं भद्ररुचिविरेकम् ॥ १०॥ शीलोत्तमासी रिपुकामनाशी, दिव्यच्छविर्यस्य करे ॥२॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy