________________
श्रीजैन कथासंग्रहः
॥श्रीअञ्जनाXX सुन्दरीचरित्रम् ।।
॥५४॥
॥अब बन्दकर्तृप्रशस्तिका॥ आसीन्महामहिमविश्वतलैकमान्यः, श्रीमत्तपाविमलगच्छनभोविवस्वान् । ज्ञातस्वकान्यमतसारप्रवृद्धकीर्ति-रहदचोऽमृतसुधारसपानतृप्तः ॥१॥ शत्रुञ्जयोप्कृतिकरो विकलक्रियाया, उद्धारको निगमबोधबुधाभिऽजेता । भेत्ताऽघवारकुसृतेनिखिलात्मभाव, -शानन्दवैमलमुनीश्वरसूरिराजः ॥२॥ युग्म्म् । तत्पदृसागरतरङ्गमृगाङ्ककल्पः, कल्पोपमः कलगुण: कलगी: कलाङ्गः। ज्ञानर्द्धिवैभवजितापरमर्द्धिगर्वः, पंन्याससद्धिविमलो विमलो बभूव ॥३॥ यत्कीर्तिभाजित-विधुर्गगनाङ्गणार्टी, कैलासकासघनसारचयो जडच । तत्पदृसालफलसौमरसाऽऽचमोऽभूत, पंन्यासकीर्तिविमलो दशदिग्यशस्वी ॥४॥ अक्षाश्ववैरणमहाबलवीरशाली, शाल्यङ्गिशालिगुण-गौरवसर्वनम्यः । नम्येतरः समजनि प्रतिवादिवादी। पंन्यासवीरविमलस्तकपाटकाशी ॥ ५॥ शान्त्योदयोऽखिलदयश्चरणो दयाऽऽन्यो, ध्यानी प्रभो गजप्रसूसुदयी विमायी। अद्योतयत्तकपदं गगनं तु इवार्कः, श्रीमान्महोदयबुधो जिनवाग्विलासी ॥ ६॥ द्राक्षाऽमृतेक्षुमधुराभिरिहाङ्गिचेतः, प्रामोदयन्मुनिवरः कमनीयवाग्भिः । योऽसौ तदीयगुरुपीठमलञ्चकार-स्तज्ज्ञः प्रमोदविमलःशमतोदधीन्दुः॥७॥ चारित्र्यरत्नरुचिमृष्टसृतान्धकारस्तत्पादपीठगिरिचूलविशोभिसिंहः । पंन्यासरत्नमणि-वैमलयोगिराजो, जज्ञे जिनाधिकलतामरसा
॥५४॥