SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥ श्रीअञ्जना - सुन्दरीचरित्रम् ॥ X ॥५५॥ भिनन्दी॥८॥तद्धानिखेऽर्क इव चारुप्रतापधामा, प्रोद्योतवैमलमुनिर्बुधराविरेजे। उद्योतितञ्जिनविदितधर्मवम, येनात्र देहिनिकरेऽखिलसातकारि ॥९॥ तत्पट्टनन्दनवनोत्तमनाकिशाखी, पंन्यासदानविमलोव्यघराबभूव। यज्ज्ञानपावननदीजलपानपूताः केनो बभूवुरिह शान्तमनोऽभिलाषा: ?॥१०॥ तत्पाटविन्ध्यकरिराजमहातपस्वी, श्रीमद्दयाविमलविज्ञमुनिर्बभूव । प्रद्युम्नशस्त्ररमणीगणवेष्टितोऽपि, ब्रह्मव्रतं न च जहौ किल यो मनस्वी॥ ११ ॥ तत्पदृमानसचरद्वरराजहंसः, सौभाग्यवैमलमुनीश्वरविज्ञविज्ञः । जज्ञे च यो विमलबोधजनावतारी, शान्तः शुचिः शिवमतिर्विममः परार्थी ॥१२॥ प्राभूषयत्तकपदं विमलैर्गुणैः स्वः, पंन्यासमुक्तिविमल: समयाम्वनीनः । योऽभूच्छिशावपि महान् बुधसाधुरत्नम्, धीरः कृती निजपरागमदक्षशिक्षः॥१३॥ तेनाञ्जनाचरितमेतदनय॑रत्न, इब्धं परं सुरसदो ययिवान् महात्मा । वेदाद्रितत्त्व रजनी पतिभाविताब्दे, भाद्रे सिते युगतिथी वरपर्वभाजि ॥ १४ ॥ यातेऽव्यये गुरूवरे गुरुधामधाम्नि, शब्दादिशास्त्रनिपुणे निपुणो विनेयः । तत्पूर्तिमार्यमहितस्तकपादभृङ्गः, पंन्यासरङ्गविमल: समकारयद्वै॥१५॥ तत्पूर्तिका गुरुवरक्रमकानुकम्पा-तोऽभुत्प्रधाननगरे विशपूर्वरम्ये ग्लो'खां युग्म प्रमिते वरवत्सरेऽलं, भाद्रे सिते दशतिथौ कलगोर्जराब्जे॥१६॥ श्रीमत्तपागच्छमहाकाशवासरमणिशासनसम्राट्-जङ्गमयुगप्रधान-कनकाचलतीर्थ पातेऽव्यये गबदा दितत्वाशक्षः॥१Mमयाम्वनीनःमः परार्थी ॥५५॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy