________________
श्रीजैन कथासंग्रहः
॥५६॥
षोडशीयोद्धारकक्रियोद्धारकसूरिचक्रचक्रवर्ति - श्रीमदानन्दविमलसूरीश्वरपट्टपरम्परासमायातसुशिष्यरत्नतपोनिष्ठनैगमतत्त्वावबोधदक्षधिषणाञ्चित श्रीमत्पण्डितऋद्धिविमलगणिपट्टवारिधिपूर्णशशाङ्क
श्रीपण्डितकीर्तिविमलग़णिपट्टालङ्कारंब्रह्मवर्ष्मक्षपितकर्मतिमिरसत्पथाऽऽचारचारि श्रीपण्डितवीरविमलगणिपट्टपाथोजभास्करप्रज्ञस्तोमजेगीयमानकीर्तिनिकुरम्बसततोदय श्रीपण्डित - महोदयविमलगणि पट्टासीनतत्क्रमसरो रुहमकरन्दस्वादैकचञ्चरीक निखिलासुमत्प्रमोदकारिपण्डितप्रमोदविमल
गणिपट्टाभरणविशिष्टशिष्टचरणलब्धप्रभावविमलीकृतजगन्मण्डलश्रीपण्डितमणिविमलगणिपट्टकेदारवारिदोपमशमितनिःशेषप्राणि । निकरतापोद्भूतयशश्चयश्रीपण्डित- उद्योतविमलगणिकमनीयचरणारविन्दविलसन्मधुपवृत्तिसद्देशनादानदक्षशेमुषी - विदित श्रीपण्डितदानविमलगणिपट्टो तुङ्गगिरिकूटपञ्चाननोपमपरमदयोदधितपोनिष्ठ योगनिष्ठ- श्रीपण्डितदयाविमलगणिपाद कमलरोलम्बायमानसद्भाग्यभाजन श्रीपण्डित सौभाग्यविमलगणिपट्ट पूर्वाचलंदिवाकर सकलसिद्धान्तवाचस्पति आबालब्रह्मचारी अनेक संस्कृतग्रन्थप्रणेतृचारित्रचूडामणिविद्वच्छिरोमणि श्रीमत्पण्डितमुक्तिविमलगणिविरचित अञ्जनासुन्दरीचरित्रम् समाप्तम् ।
॥ श्री अञ्जनासुन्दरीचरित्रम् ।। समाप्तम् ।
॥ श्रीअञ्जना - सुन्दरीचरित्रम् ॥
॥५६॥