________________
॥अहम् ॥ श्रीशंखेश्वर पार्श्वनाथाय नमः। ॥श्री प्रेम-भुवनभानु-पय-हेमचंद्र सगुरुभ्यो नमः॥
निद्रव्यविप्रकथा
॥अथ प्रमादे निर्द्रव्यविप्रकथा॥
यः प्राप्य दुष्प्राप्यमिदं नरत्वं, धर्म न यत्लेन करोति मूढः क्लेशप्रबन्धेन स लब्धमब्धी, चिन्तामणिं पातयति प्रमादात् ॥१॥ दुर्लभं नृभवं लब्वा, मुग्धो धर्म दृणाति यः । क्लेशाऽऽप्तं स्वर्मणिं सोऽब्धी, पातयत्येव विप्रवत् ॥ २॥ तद्यथा-अस्ति प्रतिष्ठानपुरं, 'गोदातीरैकमण्डनम् । मुनिसुव्रतनाथस्य, यस्मिंश्चैत्यमनुत्तरम् ॥३॥ विष्णुशर्माऽवसत्तत्र, विप्रः शीलवतीपतिः। निःस्वस्य तस्य तनया, बढ्योऽभूवन् क्रमेण च ॥४॥ दरिद्रत्वेन कन्यानां बहुत्वेन च दुःखिता। एकदा दीनवदना प्रोचे शीलवती प्रियम् ॥५॥ त्वमात्मना द्वितीयोऽभूः पुरा तेन यथा तथा । कणादियाञ्चयाऽपीश ! प्राणाधारो व्यधीयत ॥ ६॥ इदानी त्वभवन् कन्या घनास्तत्पाणिपीडनम् । धनं विना कथङ्कारं करिष्यते त्वया ननु !॥७॥ तदुद्यच्छस्व' हे
१गोदावरी। विवाहः । ३ उघच्छ-उधतो भव।
3-43434343434343434343432
11811