SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीजयविजय कथानकं ॥९॥ तच्छुत्वा तुष्टो जयः पटहं स्पृष्टा राजधानिजगाम । ततो नृपतेराज्ञया मन्त्रवादिवज्जापाद्याडम्बरपूर्वकं महौषधीवासितजलच्छटाच्छोटनया तत्कालमेव भूपकन्यां सज्जीचक्रे, दिव्यौषधीबलेन किं न भवति ? ततस्तुष्टो महिपतिस्तस्मै नागकन्यासमानां स्वकन्यां कनककोर्टी च ददौ, यतो नान्यथा भवति भाषिता भारती सतां। महामहोत्सवैर्विवाहानन्तरं राज्ञा प्रदत्ते सौधे तस्थौ जयो दोगुन्दुकदेववत्, सन्मत्या तं महामणिं प्रत्यानेतुमुपायं च विचारयति । अथ कश्चिदपि धूर्तः कंपटयुक्तविनयाद्यैर्जयं स्ववशीकृत्य गुप्तां तां दिव्यमहौषधी जग्राह, अनर्थप्रदं विश्वासं धिक, तदुक्तं- जीर्णेभोजनमात्रेयः, कपिल: प्राणीनां दया। बृहस्पतिरविश्वासः, पाञ्चाल: स्त्रीषु मार्दवम् ॥१॥ अस्य भावार्थोऽयं-एकदा कस्यचिन्नृपस्य सभायां चत्वारो बुधाश्चत्वारि स्वस्व शास्त्राणि गृहीत्वाऽऽगत्य च कथयामासुः, यद्धे राजन् ! अस्माकं ग्रन्थरत्नानि शृणु, नराधिपः पृच्छति स्म-किं प्रमाणानि ? तेऽप्यूचुः-एकैकलक्षप्लोकप्रमाणानि सन्ति, तदनु पृथ्वीपतिरुवाच-समयोऽस्माकमेतावान्नास्ति, अतो भवन्तो ग्रन्थसारं कथयन्तु । ततश्च तेषु प्रथममात्रेयपण्डितो वक्ति, अजीणे सति भोजनस्य त्यागो विधेय इति मे वैद्यशास्त्रस्य सारोऽस्ति । द्वितीयो विबुधः कपिलो वदति स्म, प्राणिनां दया कर्तव्या, इति मे धर्मशास्त्रस्य तत्त्वमस्ति । तृतीयो बृहस्पतिरिति नाम्ना प्राज्ञोगदति स्म, कस्यापि विश्वासोनकरणीय, इति मे नीतिशास्त्रस्याभिप्रायोऽस्ति
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy