________________
श्रीन
अवत्रीरणसिंहचरित्रं
प्रारभ्यते
कथासंग्रह
॥२९॥
दत्तवान् । तदा राज्ञः पार्थे समानीतः, राजा प्रोवाच कवमिदं कृतं? तेनापि तवैव घडइघडित्ति इत्युत्तरं दत्तं । राज्ञोक्तं रे मूर्ख किं पुनः पुनः घडइयडित्ति इति वदसि ? परमार्थ कथय । अर्जुनेनोक्तं भो स्वामिनः एतदवस्थायां परमार्थकथनेऽपि कः सत्यं मानयिष्यति? को जानाति पुनर्मदीयकर्मणा किं भविष्यति तदहं न जानामि । तदा दुर्गपालपुरुषरुक्तं; भो स्वामिन् ! कोऽपि महापृष्टो विलोक्यते, यदेतस्योत्संगतः प्रत्यक्षमेवेदं मस्तकमस्माभिनिष्कासितं तचापि सत्यं नजल्पति, घडइघडित्ति इत्युत्तरं ददाति। राजाऽपि रोषवशेन शूलिकायामेनं प्रक्षेपयतेत्यादेशोदत्तः, सेक्का अपितंगृहीत्वा शूलिकापावें समागताः एतस्मिन्नवसरे कश्चिदेको, विकरालरूपधारी पुरुषः समागत्य बदति स्म; अरे पुरुषा योनं हनिष्यथ तहि सर्वानहं हनिष्यामि, इत्थमुक्ते तेन साई समामो जातः, सर्वेऽपि हकिता नष्टा राजान्तिकमागताः। तत् श्रुत्वा स्वयं नृपोयो मुद्यतो निर्जगाम। तदा तेनैककोशप्रमाणं शरीरं विकुर्वितं, राज्ञा चिन्तितं नायं मनुष्यः, कोऽपि यक्षराक्षसादिजातीयो विलोक्यते । धूपोत्क्षेपादिपूर्वक क्षमस्वापरापमित्यभिवन्दितः; स प्रत्यक्षीभूय शरीरं लघु कृत्वा वदति स्म; भो राजन् ! अहं दुःखमाकालनामा, लोका मां कलिरिति कथयन्ति, अधुना भरतक्षेत्रे मम राज्यं प्रवर्तितमस्ति, श्रीमहावीरनिर्वाणात्साCष्टमाससहित विभिर्वर्षमम राज्यं प्रवर्तितं, अतो मम राज्ये कथमनेन
॥२९॥