SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ॥अथ धर्मप्रभावे सिद्धदत्तकथा॥ ॥अहम् ॥ श्री शंखेश्वर पार्श्वनाथाय नमः। ॥श्री प्रेम-भुवनभानु-पद्म-हेमचंद्र सदुरुभ्यो नमः ॥ ॥ अथ धर्मप्रभावे सिद्धदत्तकथा॥ प्राप्तव्यमर्थ लभते मनुष्यो, देवो न तल्लायितुं समर्थः । तस्मान्न शोको न हि विस्मयो मे, यदस्मदीयं न हि तत्परेषाम् ॥१॥ . चन्द्रमायां नगर्याम् अरिमर्दनो राजा राज्यं करोति । तत्र धनपतिः श्रेष्ठी, धनवती प्रिया । तयोः पुत्रः सिद्धदत्तः । एकदाऽभाग्ययोगेन तस्य गृहे मारिरूत्पन्ना। ततः प्रातिवेश्मिकैरचिन्तिएतस्य गृहान्मारिर्बहिर्नि: सरिष्यति, अस्माकं च लगिष्यतीति धनपतेर्गृहस्य द्वाराणि पिहितानि निर्दयत्वेन । ततः कियत्स्वपि दिनेषु रोगपीडितं सकलमपि कुटुम्बं विपन्नम्। ततः सिद्धदत्तो भाग्यान्निरोगो लघुत्वेन जिन् गृहखालेन बहिनि:सृतो नगरे प्रमति। १गच्छन्। ॥१॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy