________________
.
।।श्री अथ सुसढचरित्रम्।
। भुक्खमहागहगहिएण, भावियं भग्गरहिएणं ॥२०॥नय मज्झ गिहे कंसं, दूसंवा अत्थि अत्थसत्थो वा। जं विकिउं किणेमी, कणरयणं सव्वरयणवरं ॥ २१॥ परदेसे ता गंतुं, काउं कम्मं परस्स गेहेवि । भिक्खं वा भमिऊणं, जीवावेमि कहवि अप्पं ॥२२॥ किंतु न सकेमि अहं, पत्थयणविवजिओ तहिं गंतुं। एगदिणस्स वि जेणं, मह गेहे भोअणं नत्थि ॥ २३ ॥ अह खुहरक्खसिगहिएणं, तेण, परिचिंतियं इमं बालं । विणिवाइय भक्खिस्सं, तओ पुणो चिंतियं एयं ॥ २४ ॥ अहह ! न जुत्तं एयं, इमीइ तो आमिसं नयरमझे। विक्किणिऊण किणिस्सं संबलहेडं कणे के वि ॥ २५ ॥ तत्तो खणमित्तेणं, संभंतेणं, च चिंतियं तेणं । हाहा मए किमेवं, पावेणं चिंतियं पावं ॥ २६ ॥ चिंतंति पउट्ठा, न चंडचंडालमिच्छमाईवि । तो तेण खुहत्तेणं, पुणो वि परिभावियं एयं ॥ २७॥ कस्सवि ईसरगेहे, जीवंती विक्किउं इमं बालं। मुल्लेण इमीइ तओ, लंघिस्सं किं पि पंथमहं ॥ २८ ॥ तो गोविंदस्स गेहे सावगविप्पस्स रिद्धिमंतस्स । दंडियखंडेण तहाढएण कंगूइ सा दिना ॥२९॥ अह सुजसिवो गोयम !, विप्पेहिं तहय वणियवग्गेणं । धिद्धिकारेण हओ, निहरिओ गाममझाओ॥३०॥ता भुवणालंकारं, नयरं पत्तो कमेण भमडंतो। तत्थ वि सो लोगाणं, हरिउं कन्नाओ विक्विणई ॥ ३१॥ इय तेण तत्थ बहुअं दव्वं मेलित्तु पाववित्तीए। चिरकालेणं गहिआणि पंचरयणाणि पवराणि ॥ ३२॥ अह तत्थवंतिदेसे, गोत्र! कालस्स तस्स दुहस्स। वरिसाणि अट्ठ कट्टेण, कहवि लोएण
॥३॥