SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ कथासंग्रहः । ॥ श्रीचित्रसम्भूत चरित्रम्॥ ॥३२॥ तदा॥ इषुणा हतोऽहमपतं, भुव्यन्तरधां च गहनान्तः॥३३५॥ तेषु च गतेषु दस्युषु, मीन इवान्तर्जलं तरुगणान्तः॥ अन्तहिंतश्चरत्रह-मापं ग्रामंतमतिकृच्छ्रात् ॥३३६ ॥ ग्रामपतेस्त्वद्वात्ता, ज्ञात्वा चाऽममिह क्रमेणाहम् ॥ त्वां चाद्राक्षं दिष्ट्या, सुस्वप्नमिवेहितार्थकरम् ॥ ३३७ ॥ अथ भूपसुतोऽवादी-द्विता पुरुषकारमेवमावाभ्याम्॥स्थातव्यं नश्यद्भ्यां, दस्युभ्यामिव कियत्कालम् ?॥ ३३८॥ प्रादुर्भवनोपायं, चिन्तयतोरिति तयोरथान्येद्युः॥ रममाणाखिललोको, मधूत्सवः प्रववृते त्वत्र ॥ ३३९॥ द्विरदस्तदा' च मत्तः, स्तम्भं भक्त्वापश्रृङ्खलो नृपतेः । निरगात्रासितलोक-स्ततश्च भूयानभूत्तुमुलः ॥ ३४० ॥ व्यालस्तु की काञ्चि-नितम्ब वक्षोजभारमन्दगतिम् ॥ भयवेपमानवपुषं, वीक्ष्याधावग्रहीतुं द्राक् ॥३४१॥ धीरः कोऽपि धरायां, यद्यस्ति तदा स पातु मां सद्यः ।। मृत्योरिव मत्तेभा-दस्मादिति सा तदाऽक्रन्दत् ॥ ३४२ ॥ तस्यां शरणार्थिन्यां, विलपत्यामितकि दीनवदनायाम् ॥ हाहारवं प्रकुर्वति, जने च तत्परिजने च भृशम् ॥ ३४३ ॥ तत्क्षणमेत्य ब्रह्मा-जो गजं हक्कयाम्बभूवोच्चैः ॥ सोऽपि ततस्तां त्यक्त्वा, दधावतं प्रति रुषा परुषः ॥ ३४४॥ (युग्मम्) प्राक्षिपदथोत्तरीयं, तस्य पुरो ब्रह्मनन्दनस्तं च ॥ तत्र प्रहर्तुमवनत-मारोहद्दन्तदत्ताङ्घिः ॥३४५॥ वचनक्रमाङ्कुशकरै-स्तं च वशीकृत्य हस्तिनं सद्यः १.करी। २. कोलाहलः । ३. करी। ४. वक्षोजः स्तनः । ५. इलायाम् । ६. अनिः पादः । ॥३२॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy