________________
श्रीजैन कथासंग्रहः
॥श्रीचित्रसम्भूत ___चरित्रम् ॥
॥८॥
कामरागान्धः ॥ २ ॥ अतिदुष्करस्य यदि मे, तपसः स्यात्फलममुष्य किमपि तदा ॥ स्त्रीरत्नस्य स्वामी, भूयासं भाविनि भवेऽहम् ॥.७३ ॥ तच्च श्रुत्वा चित्रो, दध्यौ मोहस्य दुर्जयत्वमहो!॥ विदिताऽऽगमोपि निपतति, यदयं संसारवारिनिधौ ॥ ७४ ॥ तद्बोधयाम्यमुमिति, प्रोचे चित्रः करोषि किं ? भ्रातः !॥ तपसोऽमुष्मात्किमिदं, कामयसे तृणमिव द्युमणे ? ॥ ७५ ॥. क्षणिकाक्षणिकान् काति, भोगानपहाय निर्वृतिसुखं यः॥ स हि काचसकलमुररी-करोति सुररत्नमपहाय!॥ ७६ ॥ तहुःखनिदानमिदं, मुञ्च निदानं विमुह्यसि कृतिन् ! किम् ? ॥ इत्युक्तोऽपि स मुमुचे, न निदानं धिग् विषयतृष्णाम् ॥७७॥ तावथ पूर्णायुष्को, सौधर्मे 'निर्जरावजायेताम् ॥ चित्रस्ततश्च्युतोऽभू-दिभ्यसुतः पुरिमतालपुरे ॥ ७८ ॥ सम्भूतोऽपि च्युत्वा, काम्पील्यपुरे महर्द्धिभररुचिरे ॥ चुलनीकुक्षिप्रभवो, ब्रह्मनृपस्याभवत्तनयः ॥ ७९ ॥ तस्य चतुर्दशसुस्वप्न-सूचितागामिसम्पदो मुदितः ॥ विदधे सोत्सवमभिधां, ब्रह्मनृपो ब्रह्मदत्तइति॥८०॥ववृधे सोऽथ कुमारः सितपक्षशशीव शुभकलाशाली॥ जगदानन्दं जनयन्, वचोऽमृतेनातिमधुरेण ॥ ८१॥ अभवन् वयस्य भूपा-श्चत्वारो ब्रह्मणोऽथ तेष्वाद्यः ॥ कटकः काशीशोऽन्यः, कणेरुदत्तो गजपुरेशः॥८२॥ दीर्घश्च कोशलेश-श्चम्पानाथश्च पुष्पचूलनृपः १. संसारसमुद्रे । २. काचखण्डम् । ३. देवी
॥८॥