________________
श्रीजैन कथासंग्रहः
॥श्रीचित्रसम्भूत ___चरित्रम्।।
॥३४॥
ब्रह्मसुतं, ज्ञात्वा वाणारसीपतिः कटकः ॥ अभ्येत्य सोत्सवं निज-गृहमनयद्वाराजमिव ॥ ३५७ ॥ निजतनयां कटकवी, चतुरङ्गं 'कटकमुत्कटं कटकः॥ प्रकटं 'विसङ्कटमदा-द्धनं च तस्मै मुदितचेताः ॥ ३५८ ॥ अथ तताऽऽहूता, धनुसचिव-कणेरुदत्त-चम्पेशाः ॥ भगदत्त-चन्द्रसिंहा-दयः परेप्याऽऽययुर्भूपाः ॥ ३५९ ॥ वरधनुमथ सेनान्यं, कृत्वा तैः परिवृतो नृपैर्नृपभूः ॥ प्रति काम्पील्यं प्रास्थित, दीर्घ दीर्घायने 'नेतुम् ॥ ३६० ॥ दीर्घप्रहितो र्घतो-ऽथागत्यैवं जगाद कटकादीन् ॥ दीर्घेण समं सख्यं, त्यक्तुं युक्तंन वः प्राच्यम्॥ ३६१॥ ते प्रोचुर्ब्रह्मयुताः, पञ्च वयस्याः पुरा भवाम वयम् ।। ब्रह्मणि तु गते स्वर्ग, मैत्री प्राग् दीर्घ एव जहौ ॥ ३६२ ॥ यद्ब्रह्मणोऽपि पुत्रे, राज्ये च त्रातुमर्पिते दीर्घः॥ चिरमकृत कर्म वैशस-मनुतिष्ठति नान्त्यजोऽपि हि तत् ! ॥ ३६३ ।। तद्गत्वा वद दीर्घ, यदेत्यसौ ब्रह्मसूस्ततो नश्य ।यदि वा भवाजिसज्जो, दूतं प्रोच्येति ते व्यसृजन् ।। ३६४ ।। काम्पील्यमथ प्राप्य, ब्रह्मसुतोऽनवरतप्रयाणैर्द्राग्॥ सैन्यै रुरोध परितो, नीरनीरधिरिव द्वीपम् ॥ ३६५ ।। चुलनी तदा विरक्ता, गत्वा पूर्णाप्रवर्तिनीपार्श्वे॥ प्रव्रज्य तपस्तीव्र, विधाय निर्वृत्तिमगात्क्रमतः ॥ ३६६ ॥ दीर्घोऽपि पुरान्निरगाद्रणार्थमवलम्ब्य साहसं सबलः॥ युद्धं ततः प्रववृते, परस्परं सैन्ययोरुभयोः॥३६७ ॥ भग्नमथ ब्रह्मभुवो, २. सैन्यम् । २. विशिष्टः सङ्कटो यस्मात् । ३. मारीनाखवा माटे इति भा.।
॥३४॥