SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः। ॥ श्रीचित्रसम्भूत चरित्रम् ॥ ॥३५॥ बलेन निजबलमुदीक्ष्य दीर्घनृपः ॥ योद्धमढौकत गर्जन, धन इव मुञ्चन् 'शरासारम् ॥ ३६८ ॥ तं च प्रेक्ष्य कुमारः, स्वयमागाद् योद्धमुद्धषितरोषः ॥ प्राज्यबलौ तौ च मिथः, शस्त्रैः शस्त्राणि चिच्छिदतुः ॥३६९॥ ब्रह्मसुतस्याथ करे, तदाऽऽययौ चक्रमर्क इव नभसः। स तु तेन दुमफलमिव, दीर्घशिरोऽपातयत् पृथिव्याम् ॥ ३७० ॥ जयतादयमुदयदों द्वादशचक्रीति वादिनो देवाः ॥ तच्छिरसि कुसुमवृष्टिं, तदा व्यधुः समवसरण इव ॥ ३७१ ॥ पौरैः पितेव दृष्टो, बन्दिभिरिव जयजयेति वचनपरैः ॥ सोत्सवमविशच्चक्री, काम्पील्यं त्रिदिवमिव मघवा ॥३७२॥ नृपतिः प्राक् परिणीताः, पत्नीरानाययत्ततः सकलाः ॥ भरतक्षेत्रं चाखिल-मसाधयत्प्रबलबलकलितः ॥ ३७३ ॥ तस्याथ नृपैनिखिल-रभिषेको द्वादशाब्दिको विदधे॥ सोऽथागमयत्समय', 'समयमिव समं सुखं विलसन् ॥३७४ ॥ अन्येधुर्वरगीतं, सङ्गीतं तस्य पश्यतः शस्यम् ॥ कृतचित्रपुष्पचित्रं, ददौ कुसुमकन्दुकं दासी ॥ ३७५॥ तं प्रेक्ष्य चक्रवर्ती, दृष्टः क्वापीदृशो मयेत्यन्तः॥ कुर्वत्रूहं स्मृत्वा, पञ्चभवान्मूर्छितो न्यपतत् ॥३७६ ॥ सम्भ्रान्तैः सामन्तैः सिक्तश्चन्दनरसैर्गत: स्वास्थ्यम्॥ सौधर्मेऽद्राक्षमहं, कन्दुकमीदृिशमिति स बुबुधे ॥ ३७७ ॥ पूर्वभवभ्राता मे, कथमथ मिलतीति चिन्तयंश्चक्री ॥ तं ज्ञातुममुं चक्रे , सार्धश्लोकं १बाणवृष्टिम्, भा.। २ अर्य-स्वामि-नायक ३ इन्द्रः । ४ कालम् । ५ निर्विभाज्यकालविशेषम् । ॥३५॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy