SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ जन न कबासंग्रहः X ॥श्रीअञ्जनासुन्दरीचरित्रम् ।। ॥३२॥ अजनाया विभाव्यताम् ॥ ११०॥ सत्यम्जनागर्भकलदोष,-निर्वासितोदन्तभवादिवृत्ते ।। पंन्यासमुक्तिग्रथिते चरित्रे, तातीयगुच्छस्त्वगमत्समाप्तिम् ॥१११॥ इति श्रीमत्तपागच्छनभोनभोमणि-शासनसम्राट्-जङ्गमयुगप्रधान-कनकाचलतीर्थषोडशीयोद्धारक-क्रियोद्धारक-श्रीमदानन्दविमलसूरीश्वरपट्टपरम्परागततपोनिष्ठ - सकलसंवेगिशिरोमणिपंन्यासदयाविमलगणि-शिष्यरत्नपण्डितशिरोमणि पंन्यास-श्रीसौभाग्यविमलगणिवर-शिष्यरत्नपंन्यासमुक्तिविमलगणिविरचिते-सत्यञ्जनाचरित्रे-अञ्जनागर्भकलङ्कप्रदान-तन्निवासनादिव्यतिकरपावन: तातीयगुच्छः समाप्तः॥ ॥अथ चतुर्थगुच्छः॥ पूर्वभवादिवृत्तं स्वं, स्वामिनाथमिलापकम् । मुमुदाते च ते श्रुत्वा, दुःखितेऽपि चिरन्तनात् ॥ १॥ उदीयेति मुनिः शान्तश्चाञ्जनामञ्जनासखीम् । धर्मार्हतेच संस्थाप्य, ययौ ताय इवाम्बरम्॥२॥ तदैव तत्र पञ्चास्यो, यौवनस्थो भयावहः । देवाहूत इवोदग्रो, दद्दशे भीषणाकृतिः ॥ ३ ॥ स्वपुच्छाघातभूपृष्ठं, स्फोटयन्निव विश्वतः । पूरयन्त्रिव दिकुञ्जान्, निनादैरतिभीषणैः ॥४॥ . ॥३२॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy