SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः आयासीत्पुरनाथः, सनत्कुमारश्च चक्रिवरः॥५१॥ नत्वा चैवमवोचत्, भगवन्नेतन्न युज्यते भवतः॥ दग्धः कृशानुनापि हि, नागरुरुद्रिति दुर्गन्धम् ॥ ५२॥ क्रियतामस्मासु कृपा, संहियतामाशु कोपफलमेतत् ॥ व्यभिचरति सतां कोपः, फले खलानामिव स्नेहः॥५३॥ उक्तं च-न भवति भवति चन चिरं, भवति चिरं चेत् फले विसंवदति ॥ कोपः सत्पुरुषाणां, तुल्यः स्नेहेन नीचानाम् ॥५४॥ तन्मुञ्च मुञ्च कोपं, नीचजनोचितमनञ्चितं मुनिभिः॥ इत्युक्तोऽपिन यावत्, प्रससाद स साधुरतिकुपितः ॥५५॥ तावत्तत्रायातः, चित्रस्तं व्यतिकरं जनात् श्रुत्वा॥ इत्यूचे भ्रातस्त्यज, रोषमिमं 'चरणवनदहनम् ॥श्रीचित्रसम्भूत चरित्रम् ॥ ॥६॥ . देशोनपूर्वकोट्या, यदर्जितं भवति विमलचारित्रम् ॥ तदपि हि कषायकलुषो, हारयति यतिर्मुहूर्तेन ॥५७॥ सुलभा हि बालसङ्गा-दाक्रोशाघातमरणधर्मगमाः॥ एषु च यथोत्तरस्याभावे मनुते मुनिर्लाभम् ॥५८॥ अपकृतिकारिषु कोपः, क्रियते चेत्कोप एव स क्रियताम् ॥ यो हरति धर्मवित्तं, दत्ते चानन्तदुःखभरम् ॥५९॥ इत्यादि चित्रवाक्यैः, श्रुतानुगामिभिरशामि तत्कोपः॥ पाथोधरपाथोभिगिरिदावानल इव प्रबलः॥६०॥ तं चोपशान्तमनसं, प्रणम्य लोका ययुनिजं स्थानम् ॥ तौ च श्रमणौ १. अनलेन । २. निन्दितम् । ३. चरणं - चारित्रम्। ४. मेघजलैः। ' Ell
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy