________________
श्रीजैन कथासंग्रहः
॥६॥
भव्वा! कज्जं न किंचि मह कित्तिमेण नेहेण । सयणाणुवरिं बहु घोर दुक्खदाईण संसारे ।। ६९ ।। धम्मुच्चिय जिअलोए मायाबंधू सुही सयणवग्गो । हियजसनिस्सेयस तुडिकारओ सग्गसिवहेऊ ॥ ६२ ॥ सुच्चिय पोसहमाईहिं, पोसहणिजो सयं परेसिं पि । उवइसणिज्जो निच्छं, जिअसहगामी धुवो अ इमो ॥ ६३ ॥ जम्हा मणुस्सजम्माइ दुल्लहा एस सयलसामग्गी । सन्नाणचरणदंसणपसाहगा जीवलोगम्मि ॥ ६४ ॥ आउम्मि जओ संते, दंसणचरणाणि साहिउं सक्का । तं पुण झिज्झइ सययं, करंजलीकलियसलिलं व ।। ६५ ।। तंमि उ पुण झिजंते, जाइ खयं अणुदिणंपि बलविरियं । तो जज्जरभंडं पि व, होइ असारं इमं देहं ॥ ६६ ॥ तो तवनाणचरितं, सुपवित्तं नेव धारिअं सत्तं । गत्तं वियलियसत्तं, जररक्खसिकवलमणुपत्तं ॥ ६७ ॥ तारुन्ने तरूणीणं, जं दिट्ठ दिट्ठऊसवं देइ । तं चियरूवं तासिं, उव्वेयं जणइ वुहत्ते ॥ ६८ ॥ पलियसिरं वलिभरियं, गयदसणं मुहघुलंतलालोहं । देहं ववगयसोहं, वुट्टत्ते अहह दुप्पिच्छं ॥ ६९ ॥ जलबिंदुचंचले जीवि-यंमि खणभंगुरे सरीरम्मि । मुच्छा जुज्जइ काउं, न थेवमित्तंपि विउसाण ।। ७० ।। तो जाव न एड जरा, इंदियहाणी य होइ नहु देहे । ता सव्वपयत्तेणं, करेह धम्मुज्जमं सययं ॥ ७१ ॥ सो पुण कसिणो मुक्खस्स, साहणो होड़ सव्वविरईए । सच्चिय जयंमि भव्वा, पंचमहव्वयधरणरूवा ॥ ७२ ॥ मुत्तुं जइधम्ममिमं न अत्थि अन्नो जयम्मि सयले वि। पोओमजंताणं, आिण रुद्दे भवसमुद्दे ॥ ७३ ॥ जं सिद्धाणं सुक्खं, देवाणं च जं च माणवाणं च । तं सव्वं
। श्री अथ सुसढचरित्रम् ।
॥६॥