SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ पीजन कबासग्रहः ॥श्रीअञ्जनासुन्दरीचरित्रम् ॥ ॥४५॥ जीवेयं हतपीचाहं, वैपपीत्यमहो महत् ॥ ५० ॥सत्त्ववान् स्वामिनाथोऽस्ति, निःसत्त्वाऽहमिति स्फुटम्। .. अन्तरमधुना ज्ञातं, मणिक्षारकयोरिव ॥५१॥ सत्यो भवन्ति नार्यो हि, पतयो न श्रुतिस्त्वया। मुधाऽकारि मुदाऽकारि, साहसोऽयं महाव्रत!॥५२॥ मातुस्ते श्वशुरस्यापि, पित्रोर्वा मम वल्लभ !। नात्र दोषः परं मन्ये, मत्कृतपूर्वकर्मणः॥५३॥ रुदन्तीमिति भानेयी-मावास्य वाचया मुहः । सपुत्रां तां सह स्वेन, . चादाय तकमातुलः ॥ ५४॥ आरुबोत्तमवैमानं, देव इव लसटुचिः । प्राचीचलत्ततः सद्य, पवनस्य विशुद्धये ॥५५॥प्राम्यन् विश्वग्धरां विश्वां, भूतवनमुपागमत् । प्रहसितेन दृष्टोऽसौ, साश्रुनेत्रश्च दूरतः ॥५६॥ साझनमातुलस्याथ, शुभाऽऽगमनोदन्तकम्। पितृपुत्रपुरोऽवादीन्-मुदा प्रहसितः सखा॥५७॥ अजना प्रतिसूर्योग्य, विमानादवतीर्य शम् । प्रहादचरणौ भक्त्या, ववन्देऽवनिमौलिना॥५८॥ प्रतिसूर्य ततः प्रीत्या, परिष्वज्य महीपतिः। हनुमन्तं स्फुरत्कान्तिं, पौत्रं क्रोडे निधाय च ॥ ५९॥ अपूर्वानन्दपाथोधि-वीचिब्रुडधद्युतिं । प्रतिसूर्यञ्जगादेव-मानन्दाश्रुस्खलद्वचाः ॥ ६०॥ सकुटुम्बं मजन्त-मगाधदुःखवारिधी । उद्दिधीयुंस्त्वमेवाऽसि, भद्र ! स्वस्ति तवानध ! ॥६१॥ सम्बन्धिभ्योऽखिलेभ्योऽतो, बन्धुण्यो भवान् मम । मरणायेन मे पुत्रो, वयं वा रक्षिताः सुखम् ॥ ६॥ मवंशपूर्वशाखेयं, सन्ततिहेतुसत्फला । निर्दोषाऽपि वर्दिव्या, मया मौढ्यान्निराकृता ॥ ६३ ॥ ॥५॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy