SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ बीजैन ॥श्रीअज्ञानासुन्दरीचरित्रम् ॥ mel सदागमनवेलां त्वं, प्रतीक्षस्व मनः स्थिरं । कृत्वा येन महच्र्यो , भविष्यति न संशयः ॥३०॥ विशवशीलशालिन्याः, प्रियायास्तव साम्प्रतम् । शुद्धिमानीय चायान्ति, ते च विद्याधरा ननु ॥३८॥ प्राप्तापदि महापैर्य, सर्वोवोनिधि वि। पर्यमालम्ब्य तिष्ठस्व, जीवन् भद्राणि पश्य च ॥३९॥ इतो ये चगता दिक्षु, विद्याधरा हि मार्गणे। शोधयन्तः कियन्तो तौ, हनुपुरमुपागमन् ॥४०॥ प्रतिसूर्यमञ्जनामेते, व्याचख्युरथ सादरम् । दिष्ट्या वर्चस्व वै स्वामी, दृष्टा यदञ्जना सती॥४१॥ अञ्जनाया वियोगेन, किच भर्ताऽतिपीडितः। प्रवेष्टुमनलेऽनेन, प्रतिज्ञा च कृता दृढम् ॥ ४२ ॥ दुःश्रवं तन्मुखाच्छ्रुत्वा, वचः सा पवनप्रिया। विषपानादिव क्षोणी, पपात मूच्छिंता सती॥४३॥ वीजिता व्यजनैरेवं, सिञ्चिता चन्दनाम्भसा । शीतोपचारकै दीर्घ-नेतनामाप चाञ्जना ॥ ४४ ॥ उत्थाय शनकैः साध्वी, सुम्लानबदनाम्बुजा । दीनोक्त्या रुदती प्राह, हा नाथ! प्राणवल्लभ!॥ ४५ ॥ श्रूयते समये चैत-त्रार्यों या पतिव्रताः। पतिशोकेन तास्तप्ताः, प्रविशन्ति हविर्भुजि ॥४६॥ स्वामिनाथं विना तासाञ्जीवितं दुःखहेतवे। नित्यक्लेशै-वरं वनौ, सतीनामिह संस्थितिः ॥ ७॥ सन्ति नार्यः परं येषां, स्वामिनां भूतिशालिनाम्। सहस्त्रशः प्रियाशोक-स्तेषान्तु स्तोक एवच॥४८॥ सति स्त्रीणां सहस्रेऽपि, राजवंशभवे धवे। अकाण्डे कः परो हेतु-बृहद्भानुप्रवेशने ॥४९॥ विरहान्मम चेत्स्वामिन्, त्वया वह्नौ प्रविश्यते। ॥४४॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy