________________
बीजैन
॥श्रीअज्ञानासुन्दरीचरित्रम् ॥
mel
सदागमनवेलां त्वं, प्रतीक्षस्व मनः स्थिरं । कृत्वा येन महच्र्यो , भविष्यति न संशयः ॥३०॥ विशवशीलशालिन्याः, प्रियायास्तव साम्प्रतम् । शुद्धिमानीय चायान्ति, ते च विद्याधरा ननु ॥३८॥ प्राप्तापदि महापैर्य, सर्वोवोनिधि वि। पर्यमालम्ब्य तिष्ठस्व, जीवन् भद्राणि पश्य च ॥३९॥ इतो ये चगता दिक्षु, विद्याधरा हि मार्गणे। शोधयन्तः कियन्तो तौ, हनुपुरमुपागमन् ॥४०॥ प्रतिसूर्यमञ्जनामेते, व्याचख्युरथ सादरम् । दिष्ट्या वर्चस्व वै स्वामी, दृष्टा यदञ्जना सती॥४१॥ अञ्जनाया वियोगेन, किच भर्ताऽतिपीडितः। प्रवेष्टुमनलेऽनेन, प्रतिज्ञा च कृता दृढम् ॥ ४२ ॥ दुःश्रवं तन्मुखाच्छ्रुत्वा, वचः सा पवनप्रिया। विषपानादिव क्षोणी, पपात मूच्छिंता सती॥४३॥ वीजिता व्यजनैरेवं, सिञ्चिता चन्दनाम्भसा । शीतोपचारकै दीर्घ-नेतनामाप चाञ्जना ॥ ४४ ॥ उत्थाय शनकैः साध्वी, सुम्लानबदनाम्बुजा । दीनोक्त्या रुदती प्राह, हा नाथ! प्राणवल्लभ!॥ ४५ ॥ श्रूयते समये चैत-त्रार्यों या पतिव्रताः। पतिशोकेन तास्तप्ताः, प्रविशन्ति हविर्भुजि ॥४६॥ स्वामिनाथं विना तासाञ्जीवितं दुःखहेतवे। नित्यक्लेशै-वरं वनौ, सतीनामिह संस्थितिः ॥ ७॥ सन्ति नार्यः परं येषां, स्वामिनां भूतिशालिनाम्। सहस्त्रशः प्रियाशोक-स्तेषान्तु स्तोक एवच॥४८॥ सति स्त्रीणां सहस्रेऽपि, राजवंशभवे धवे। अकाण्डे कः परो हेतु-बृहद्भानुप्रवेशने ॥४९॥ विरहान्मम चेत्स्वामिन्, त्वया वह्नौ प्रविश्यते।
॥४४॥