SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ 3 श्रीजैन कथासंग्रह ॥अथ धर्मप्रभावे सिद्धदत्तकथा॥ ॥५॥ अत्रान्तरे नगरे भ्रमन् प्राप्तव्यमर्थिकस्तस्य गवाक्षस्याध आगतः । तेन मनिका दृष्टा। स कौतुकी गत्वा तस्यां कन्यामुक्तमचिकायामुपविष्टः । ततस्तया ज्ञातमागतोऽसौ वीरसेनः । ततः सखीभिर्मञ्चिकाऽऽकृष्य गृहीतोपरिभूमी। समौनं कृत्वा स्थितः । रात्रावन्धकारे परिणीतः सन् वादितः, स्वामिन्नुत्सूरे कुतः समागतः? ततस्तेनोक्तं-प्राप्तव्यमर्थ लभते मनुष्य इति । तत उद्द्योतं कृत्वोपलक्षिते सा शुशोच आः ! किं कृतं मया पापिण्या!, जगत्यपि विदितो मूों यया परिणीतः। ततः सखीभिरुक्तम्-मा विषादं कुरु, अद्याऽप्यावाभ्यामेव ज्ञातमस्ति । अन्यैः कैश्चिदपि ज्ञातं नास्ति । अत एष भापयित्वा मञ्चिकायां क्षिप्त्वाऽधो मुच्यते । ततो मुक्तो मञ्चिकायां क्षिप्त्वा। तत उत्तीर्य स नगरे भ्रमन् प्रतोल्यासन्ने शून्यं तलारपल्यथं दृष्टा तत्र सुष्वाप । ततो नगरे भ्रान्त्वाऽऽगतेन तलारेण वादित उवाच प्राप्तव्यमर्थ लभते मनुष्य इति । ततस्तेनोपलक्ष्योत्थाप्याऽऽसन्नदेवगृहे प्रेषितः । स उत्थाय देवगृहे गतः। अत्रान्तरे तनगरनिवासिधनसारश्रेष्ठिनः पुत्री रूपवतीनाम्नी कन्या प्राप्तयौवना निजानुगुणं वरमिच्छन्ती तन्नगरवासिन एव कस्यापि श्रेष्ठिनः सुतं प्रार्थयामास गुणसुन्दरनामानम् । तां च प्रार्थयन्ती प्रति तेनोक्तम्अहमेवं प्रच्छन्नं तव पाणिग्रहणं विधायाऽस्मिन्नगरे स्थातुं न शक्नोमि । ततो न वाच्यं मामेतद्विषये इति । तयोक्तम्-एवं चेत्तदाऽऽवां पाणिग्रहणं विधाय देशान्तरे यास्यावः । इत्युक्त्वा बह्वाग्रहेण तया सह पाणिग्रहणं ॥५॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy