SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥१७॥ ********************** सकलनृपान्निर्गन्धिपुष्पवत्त्यकृत्वा स्वप्नानुसारेण वेत्रिण्या वर्णितस्य कुब्जस्य कण्ठे वरमालां प्रक्षिप्य मुमुदे । तदेयन्नृपतीन् कुब्जो वदति स्म, भो भो ! यूयं ममोपरि द्वेषं मा कार्ष्ट, स्वदौर्भाग्योपरि द्वेषं कुरुत, एवं श्रुत्वा क्रोधान्धा नृपाः कन्यां हर्तुं तं च प्रणिहन्तुं शस्त्राणि लात्वा त्वरितं दधावुः, अयं तु त्रासदायकं लेशतः स्वरूपं दर्शयित्वा तांस्त्रासयामास तदा चिन्तादिव्यग्रेषु सर्वेषु पश्यत्सु तत्र कोऽपि तेजस्वी विमानादुत्तीर्य बन्दीवदेवमवादीत् हे विजयराज ! त्वं जय, दक्षिणश्रेण्यधीशस्त्वां स्वकन्याविवाहायाऽऽह्वयति, त्वामानेतुं च विद्याधरं मां प्रेषीत्, अतस्त्वं प्रसन्नो भूत्वा ममैतां प्रार्थनां कृतार्था कुरु । तदैव तथैव स्वकन्याविवाहायोत्तरश्रेणिस्वामिनः पुमानागत्य प्रार्थनां चकार, अहो ! पुण्यबलात्किं न सम्भवति ? । ततो विजयो राजा स्वरूपभृद्रामः सीतामिव तां राजकन्यां परिणीय तत्र च गत्वा द्वयोः श्रेण्योः स्वामिनोः कन्ये परिणीतवान्, यथा कामो रतिप्रीती। अथ स द्वयोः श्रेण्योः श्वशुराग्रहात् सबहुमानं कियत्कालं तत्र स्थित्वा शाश्वतचैत्याचतः कृतार्थो बभूव । ततः प्रियायेण सह स स्वनगरीं जगाम । तत्पश्चाज्ज्येष्ठबन्धुना सह विजयराजः सैन्यपूर्वकं पितरं प्रति चचाल । पित्रा सह युद्धं कृत्वा हारितं तं पितरं जयविजयी क्षमयामासतुः । पिताऽपि पुत्रावुपलक्ष्य गाडस्नेहेनाऽऽश्लिष्य च प्रमुमुदे । ततश्च स स्ववृत्तान्तं परस्परं गदित्वा विजयवचनेन जयं राज्यरक्षणाय संस्थाप्य सप्रियो **** ******* श्रीजयविजय कथानकं ॥१७॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy