________________
श्रीजैन कथासंग्रहः
श्री अथ 53 सुसढचरित्रम् ।
॥३१॥
एवं हि परिक्खत्थं, तइआ अवलोइआ तुब्भे ॥ ९॥ एवं सा जपंती, मायासल्लेण सल्लियव्व लहुँ । मुक्का पाणेहिं दढं, इत्थीवेओ निबद्धो अ॥ ९१ ॥ विजुकुमारनिकाए, उप्पन्ना नउलिवाहणत्ताए। तो दुग्गकुले जाया, दोहग्गमहागहग्गच्छा ॥ ९२ ॥ तारुन्ने वि नराणं, अप्पत्थणीआ तओ मया संती । उप्पन्ना तिरिएसुं, पुणो मणुस्सो पुणो तिरिए ॥ ९३ ॥ छिजंती भिजती, वाहिजंती छुहाहिं तिन्हाहिं । एवं सा संसारे, भमइ बहु दुक्खसंतत्ता ॥ ९४ ॥ भमडित्ता रुप्पिभवा भवलक्खं तिहिं भवेहिं ऊणं तु । तत्तो काउं धम्मं, संपत्ता जाव सूरिभवं ॥ १५॥ सुत्तविहिणा उ ताहे, गच्छं परिपालिऊण सो सूरि । इंदस्स अग्गमहिसी, उप्पन्नो पुव्वमायाए ॥९६ ॥ तत्तो विअचविऊणं संबुक्के माहणस्स सा घरिणी। जाया जाईसरणा, संबुद्धा सिद्धिमणुपत्ता ॥ ९७।। अह गोयमो पयंपइ, भयवं! किं साहुणी वि संसारे। सत्तट्ठभवे मुत्तुं, भमइ तओ भणइ भुवणगुरू ॥९८॥ गोअम ! इमीइ तइआ, सीलसन्नाहसूरिणा बहुसो । भणिआइ वि नहु मुक्का, माया भववल्लिमूलसमा ॥ ९९ ॥ तक्कम्मविवागेणं, भवलक्खं हिंडिआ दुहर्कता। जइ न करंती माया, सिद्धिं गच्छिज तो अइरा ॥४०॥ _सोउं पिरुप्पिचरियं, उद्धरिही जो न गोअमा सल्लं । सुहुमंपि सो अपारे, भमिही भवसायरे घोरे॥१॥ जह दहिणो नवणीअं, सारं कुंतस्स जह व किलअग्गं । तह जिणधम्मे सारा, निस्सल्लाऽऽलोअणा
॥३२॥