SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ *** श्रीजैन कथासंग्रहः श्रीजयविजय कथानकं ॥२८॥ * पास्पर्शनमेव वरम् । तथोत्सर्गमार्गे योशक्तस्तस्वापवादमागों योग्योऽस्ति परं समर्थस्य त्वपवादो दोषाय भवति, तथा ज्ञानिभिः स्याद्वादोऽपि पापकार्य नानुमतः। तथाऽनादिभवे भवे भवे स्वीसुतसंयोगान् पूर्व प्राप्तोऽस्मि । परन्तु कदाचिदपि धर्म नैवालभम् । अतस्तेभ्यो धर्म कथं त्यजामि ? एतावदेव नहि किन्तु सर्वेभ्योऽपि निजप्राणाः प्रियाः सन्ति, तेऽपि यान्त्विदानीमेव ! परन्तु स्वीकृतधर्म मनागपि नैव खण्डयामि, अतो हे गारुडिकश्रेष्ठ! चेत्ते काचिच्छक्तिभवेत् तदेमाजीवय, नो चेद्यथारुचि त्वरितं विचर । अथवाऽसौ प्रार्थनाऽपि व्यर्धा, यतो-जीवितं कर्माधीनम्, तेन विना निष्फलमन्त्रतन्त्रैः किम्। अथ क्रुद्धोमान्त्रिको वक्ति-हे पृथ्वीपते! त्वां धिगस्तु, यतो दुराग्रही त्वं ममाप्यवज्ञां करोषि ? तथा यो हितमप्यहितं मन्यते, दुर्बुद्धेस्तस्य कथं हितं स्यात् ? यथा सुवैधशत्रो रोगिणः । तथा हे राजन् ! दुराग्रहस्वरूपविषवृक्षस्याधुना फलमाप्नुहि । अयमहमपि गच्छामि, हे नागदेव ! यथा तव रुचिस्तथैव कुरु, इति कथयित्वा मान्त्रिक उत्तस्थौ, भानुरपि राज्ञः सत्त्वं निरीक्षितुमिवोदयं प्राप । तदनु निरुद्धमुक्तजलवद् दूरतो वेगवान् भोगीन्द्रो कन्यास्वरूपपात्रं विहाय नृपं प्रति दधाव, स तं निर्दयं दशति स्म। तदुःखेन राजा भृशं खिन्नो बभूव। तदाऽऽप्तपुरुषाराज्ञः क्षतोपरिक्षारक्षेपतुल्यं पुत्रप्रियामरणं कथयामासुः; तदानीं यदुःखं नृपस्य बभूव तदुःखं स एव जानाति अथवा सानी नान्यः, तदा गारुडिक રટા में
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy