SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रीजन कथासंग्रहः ॥श्रीअझनासुन्दरीचरित्रम् ॥ ॥५०॥ उत्प्लुत्य सिंहवत्ता , 'बास्तोगतिमिवाहवे। अवघ्नात् साहसीमानं, खण्डयन्निव मूलतः॥११४॥ ॥बुम्मम् ॥सर्वत्र कार्यसिद्धीहि, दम्भ एवं महायुधम् । वामनीभूष गोविन्दो, बलिभूपं नवाच्छलत् ॥१९५॥ विरस्वरिपुनीरेश-विजयोत्फुल्लगात्रकः। रावणो हर्षनादेन, शब्दाद्वैतञ्जगद् व्यधात्॥११६ ॥ मांसलदीर्घ-स्कन्धोऽसौ, दशास्य रविभासुरः। विजयी रावणो दिव्यं, निजाऽऽवासमुपागमत् ॥११॥ ससुतं वरुणंभूयो, निजाऽऽज्ञावशवर्तिनम् । मोचयामास लकेशो, वैनतेय इवोरगम् ॥११८॥ उत्तमान्वयसम्भूतिमानवानां सदैव हि। प्रणिपातावधि प्रायः, कोपाडम्बरडिण्डिमः,॥११९॥प्रीतिनीरमहाकुल्या, प्रशान्ते द्वेषशुष्मणि। एकात्मभावनाभावो, ववृद्धेच मिथस्ततः॥१२०॥ सत्यव्रतां पुनः पाशी, नाम्ना सत्यवर्ती सुताम् । प्रत्यक्षदृष्टवीर्याय, प्राददद्वायुसूनवे ॥ १२१ ॥ रावणोऽपि ततो लश-ञ्जिताहितः समाययौ। उत्सवास्तेन तेने च, वारुणजयमोदिना॥१२२॥ हनुमते सुते द्वे स्वे, प्रीत्याऽतिददिवान् वरे। चन्द्रणखांतवाना-कुसुमामतिसुन्दरीम्॥१२३॥ पद्मरागनिभां पुत्री, पद्मरागां यशस्विने। सुग्रीवोऽपि ददी प्रीत्या, चाशनीवीरसूनवे॥१२४॥नलोऽपि तनयां स्वीयां, नाम्ना च हरिमालिनीम् । हनुमते मुदा प्रादात् वीरविक्रमशालिने॥१२५ ॥ अपरेऽपि महावीराः, पवनञ्जयसूनवे । सहस्रशो निजाः कन्याः, ॥५०॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy