SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ श्रीजन ॥श्रीअञ्जनासुन्दरीचरित्रम् ॥ ॥५१॥ प्रायच्छन् हदि मुत्कलाः ॥ १२६ ॥ बाढमालिङ्ग्य निर्व्याज-प्रीतिकल्लोलितान्तरः। हनुमन्तं महावीर रावणोऽध व्यसर्जयत् ॥ १२७ ॥ हस्तीव हस्तिनीवातै-मण्डितो वायुनन्दनः, सहस्राधिकभार्याभिहनुपुरमुपाययौ ॥ १२८ ॥ अञ्जना चारुचारित्रा, सतीत्वपथशेखरा । नितमामर्चनीयाऽभूत्कुटुम्बादिजनान्तरे॥१२९॥ वीरोत्तंससुतप्राप्त्या, पतिप्रीतिपरायणा विस्मृतसर्वकष्टाऽसौ, सिषेवे सुखमुज्ज्वलम् ॥१३०॥ इत्थं सांसारिकं सौख्यं, माहेन्द्रनगरे सती । सेवमाना परां स्फीति, प्रापात्मस्वजनैः सह ॥१३१॥ पवनोऽपि सतीप्रीति-व्यापृतात्मा कुलामरः । कुर्वन् धाणि कार्याणि, सुखं कालमवाहयत् ॥१२॥आपातमधुरे सौख्ये, परिणामक्षतिप्रदे। अनासक्तमना धीमान्-धर्मभ्यानपरोऽभवत्॥१३॥ निःसारः किल संसारो, भावनामिति भावयन् । वीतरागपदप्राप्त्यै, वाञ्छा तस्य तदाऽभवत् ॥१३४॥ शुद्धलेश्यो जिनाण्यासो, वैराग्यमयजीवनः । पवनः पावनी दीक्षा-कमे निर्मलात्मना ॥ १३५॥ अञ्जनायाः पुरशैवं, सचिवानां सुतस्य च । प्रकटितो मनोभावः, परस्यापि शमप्रदः॥१३६ ॥म्लानैरपि स्थितिज्ञानः, समयोचितवेदिभिः । स्वीकृतं तद्वचः सर्वगुरवोऽलम्यशासनाः ॥ १३७ ॥ महाधीर महावीर, तनये श्रीहनुमति। राज्यभारं समासौ, परिव्रज्यां ललौ बराम्॥१३८॥क्रमशः क्षीणकर्माऽलं, शुक्लम्यानकुटीचरः । अविनाशि घनाऽऽनन्दः, मुक्तिधाम ययौ यमी॥१३९॥ अञ्जनाऽऽपि भवक्रम ॥५१॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy