________________
श्रीजन
॥श्रीअञ्जनासुन्दरीचरित्रम् ॥
॥५१॥
प्रायच्छन् हदि मुत्कलाः ॥ १२६ ॥ बाढमालिङ्ग्य निर्व्याज-प्रीतिकल्लोलितान्तरः। हनुमन्तं महावीर रावणोऽध व्यसर्जयत् ॥ १२७ ॥ हस्तीव हस्तिनीवातै-मण्डितो वायुनन्दनः, सहस्राधिकभार्याभिहनुपुरमुपाययौ ॥ १२८ ॥ अञ्जना चारुचारित्रा, सतीत्वपथशेखरा । नितमामर्चनीयाऽभूत्कुटुम्बादिजनान्तरे॥१२९॥ वीरोत्तंससुतप्राप्त्या, पतिप्रीतिपरायणा विस्मृतसर्वकष्टाऽसौ, सिषेवे सुखमुज्ज्वलम् ॥१३०॥ इत्थं सांसारिकं सौख्यं, माहेन्द्रनगरे सती । सेवमाना परां स्फीति, प्रापात्मस्वजनैः सह ॥१३१॥ पवनोऽपि सतीप्रीति-व्यापृतात्मा कुलामरः । कुर्वन् धाणि कार्याणि, सुखं कालमवाहयत् ॥१२॥आपातमधुरे सौख्ये, परिणामक्षतिप्रदे। अनासक्तमना धीमान्-धर्मभ्यानपरोऽभवत्॥१३॥ निःसारः किल संसारो, भावनामिति भावयन् । वीतरागपदप्राप्त्यै, वाञ्छा तस्य तदाऽभवत् ॥१३४॥ शुद्धलेश्यो जिनाण्यासो, वैराग्यमयजीवनः । पवनः पावनी दीक्षा-कमे निर्मलात्मना ॥ १३५॥ अञ्जनायाः पुरशैवं, सचिवानां सुतस्य च । प्रकटितो मनोभावः, परस्यापि शमप्रदः॥१३६ ॥म्लानैरपि स्थितिज्ञानः, समयोचितवेदिभिः । स्वीकृतं तद्वचः सर्वगुरवोऽलम्यशासनाः ॥ १३७ ॥ महाधीर महावीर, तनये श्रीहनुमति। राज्यभारं समासौ, परिव्रज्यां ललौ बराम्॥१३८॥क्रमशः क्षीणकर्माऽलं, शुक्लम्यानकुटीचरः । अविनाशि घनाऽऽनन्दः, मुक्तिधाम ययौ यमी॥१३९॥ अञ्जनाऽऽपि भवक्रम
॥५१॥