SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीजयविजय कथानक ॥६॥ महामन्त्रोऽस्ति, तस्य यदि शुद्धिपूर्वकं सप्तवारं स्मरणं क्रियते, तदा स सप्तमे दिने महतः साम्राज्यस्यद्धि ददाति । यस्मादिष्टाकृतिकरणमाकाशगमनं, विषविनाशो, वाञ्छितर्द्धिप्राप्तिः, कामितभोजनादेर्लाभश्च भवति तादृशसामर्थ्यवानयं द्वितीयो महामणिरस्ति । शस्त्राग्निव्यालभूतादीनां दोषही तृतीयेयं महौषध्यस्ति । हे प्रिये ! त्रिभुवने सारभूतेयं त्रयी''त्रयीवास्ति । इत्युक्त्वा तदनु जयायेति श्रावयित्वा सप्रमोदेनाश्चर्यकृद्वस्तुत्रयमिदं ददौ । नूनं पुण्यवतां कस्यचिदपि पदार्थस्य प्राप्तिर्नेति न । तदनु जयोऽपि महौषध्या माहात्म्येन निर्भयः सन् सुखं सुष्वाप । तदनन्तरं निद्राच्छेदे प्रेमी पिता पुत्रायेव जयो विजयाय यक्षाऽऽतिथ्यवृत्तान्तमुदित्वा विधिपूर्वकं राज्यप्राप्तिनिदानं तं मन्त्रं प्रददे, ततः कनिष्ठबंधुयेष्ठबंधोर्वचनात्तं मन्त्रं जजाप । तदनु सूर्योदये सति तावग्रे चलिती, श्रान्तं निजानुजं निरीक्ष्य मणिं प्राय॑ सम्प्रार्थ्य च तत्प्रभावतः खेचरवत् स्वेच्छया विजययुक्तो जयो विचचार । एवं रत्नमहिम्ना प्राप्तकामितौ तीर्थवन्दनः कृतकृत्यो क्रमेण दूरतरं देशान्तरं तौ जग्मतुः । अथानुक्रमेण सप्तमे दिने प्रात: कामपुरं पुरं प्राप्तौ। आम्रवृक्षस्याधस्ताच्च श्रान्तो विजयः फलार्थीव ज्येष्ठानुज्ञया तस्थौ । मन्त्रजापतोऽद्य नूनं राज्यप्राप्तिर्भविष्यति, परन्तु मय्यत्र सति न लास्यत्यसाविति विमृश्यास्य पार्वे स्थातुं नोचितमिति १७यी-वस्तुत्रितयं, मन्त्रः, औषधी, मणिश्चेति । २त्रयीव उक्तत्रयमिव तेन तत्समानमन्यन्नास्ति इति तत्त्वे। ॥६॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy