________________
श्रीजैन कथासंग्रहः
श्रीजयविजय कथानक
॥६॥
महामन्त्रोऽस्ति, तस्य यदि शुद्धिपूर्वकं सप्तवारं स्मरणं क्रियते, तदा स सप्तमे दिने महतः साम्राज्यस्यद्धि ददाति । यस्मादिष्टाकृतिकरणमाकाशगमनं, विषविनाशो, वाञ्छितर्द्धिप्राप्तिः, कामितभोजनादेर्लाभश्च भवति तादृशसामर्थ्यवानयं द्वितीयो महामणिरस्ति । शस्त्राग्निव्यालभूतादीनां दोषही तृतीयेयं महौषध्यस्ति । हे प्रिये ! त्रिभुवने सारभूतेयं त्रयी''त्रयीवास्ति । इत्युक्त्वा तदनु जयायेति श्रावयित्वा सप्रमोदेनाश्चर्यकृद्वस्तुत्रयमिदं ददौ । नूनं पुण्यवतां कस्यचिदपि पदार्थस्य प्राप्तिर्नेति न । तदनु जयोऽपि महौषध्या माहात्म्येन निर्भयः सन् सुखं सुष्वाप । तदनन्तरं निद्राच्छेदे प्रेमी पिता पुत्रायेव जयो विजयाय यक्षाऽऽतिथ्यवृत्तान्तमुदित्वा विधिपूर्वकं राज्यप्राप्तिनिदानं तं मन्त्रं प्रददे, ततः कनिष्ठबंधुयेष्ठबंधोर्वचनात्तं मन्त्रं जजाप । तदनु सूर्योदये सति तावग्रे चलिती, श्रान्तं निजानुजं निरीक्ष्य मणिं प्राय॑ सम्प्रार्थ्य च तत्प्रभावतः खेचरवत् स्वेच्छया विजययुक्तो जयो विचचार । एवं रत्नमहिम्ना प्राप्तकामितौ तीर्थवन्दनः कृतकृत्यो क्रमेण दूरतरं देशान्तरं तौ जग्मतुः । अथानुक्रमेण सप्तमे दिने प्रात: कामपुरं पुरं प्राप्तौ। आम्रवृक्षस्याधस्ताच्च श्रान्तो विजयः फलार्थीव ज्येष्ठानुज्ञया तस्थौ । मन्त्रजापतोऽद्य नूनं राज्यप्राप्तिर्भविष्यति, परन्तु मय्यत्र सति न लास्यत्यसाविति विमृश्यास्य पार्वे स्थातुं नोचितमिति १७यी-वस्तुत्रितयं, मन्त्रः, औषधी, मणिश्चेति । २त्रयीव उक्तत्रयमिव तेन तत्समानमन्यन्नास्ति इति तत्त्वे।
॥६॥