SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीजयविजय कथानक ॥११॥ यावदाह्वयति स्म, तावल्लज्जित: सोऽपि मन्त्रिणो मुखं दर्शयितुमसमर्थस्तन्मन्दिरान्निर्गत्य स्वरूपं च परावर्त्य मणिमहिम्ना दूरतरं गत्वा निर्जने वनेऽवधूतवेषेण यावद् बभ्राम, तावन्नष्टवस्तुप्राप्तिसूचकं शकुनं प्राप्य तुतोष । ततश्च स यावचिन्तयति स्म, यत् तां महौषी कथं लप्स्ये? तावदपरोऽवधूतरूपधारी तममिलत्, महीपर्धी दर्शयित्वा च जयं पृच्छति स्म, यत् किंगुणेयम् ? सोऽपि स्वामुपलक्ष्य तुष्ट्या वदति स्म। भोस्त्वया कथमियं लब्धा ? यदि सत्यं चेद्वदसि तदा कथयामि, सोऽवंदत् भो महात्मन् ? एकस्यां नगर्यामेकस्मान्महात्मनो महोद्यमेन महाविद्यावदियं प्राप्ता, परन्तु मम न फलति, तस्य किं कारणम् ? सोऽप्युवाच रे ! अनार्य ! चौर्याद्गृहीतं दिव्यवस्तु कथं फलेत् ? चौर्य त्विहभवेऽप्यनर्थाय भवति, किं पुनर्विश्वासघातजन्यचौर्य । रे धूर्त ! धूर्ततया मामिव लोकं वञ्चयसे ? परन्तु कुत्रापि हे पाप ! पापफलं त्वं प्राप्स्यसि निश्चयमिति शृण्वन्नेव तां भूमौ मुक्त्वा त्वरितं नश्यति स्म । सोऽपि प्रवासादिक्लेशे जातेऽपि स्वार्थसिद्ध्या प्रमुमुदे । अथैकदा वामनीभूतो जयो भोगापुरीं पुरी जगाम । तत्र सुभोगो नृपो, भोगवती राज्ञी, तयोर्भोगिनीनामकन्या च बभूव । अथैकदा तां कन्यां नागोऽदशत्, तदा राजा यो नागदष्टामिमां जीवयेत् तस्मै तामश्वसहस्रं च शतं गजांश्च वितरेदिति पटहोद्घोषणां कारयामास, तां श्रुत्वा तत्राटन् स जयो जनानां हास्यमुत्पादयन् भूपं प्रणम्य नृपाऽऽदिष्टः ॥११॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy