________________
श्रीजैन
॥ श्रीअञ्जना - XX सुन्दरीचरित्रम् ॥
॥१३॥
॥१६॥ कदाऽऽगत्य सुखासीनं, दूतो लङ्काधिपस्य च । प्रहादभूपभूशक्र-मित्थं नम्रो व्यजिज्ञपत् ॥१७॥ दुरात्मा वरुणो देव ! रात्रिञ्चरपति प्रति ॥ वैरानुबन्धमाधत्ते, मार्जारमिव मूषकः ॥ १८ ॥ विश्वविख्यातदोर्दण्डं, रावणमवगण्य च । वृत्तिं वैनयिकी दुष्टः, स्वीकरोति पुरोऽस्य न ॥ १९ ॥ नम लाधिपं पाशिन्, याचितोऽपि मद्रुमः ॥ दुर्वचा रक्तनेत्रास्यः, स्वभुजाववलोकते ॥२०॥ इत्थं ब्रूते च दीमात्मा, कम्पयन्निव मेदिनीम् । कस्कोऽयं रावणो रक्षः, क्रियते तेन किं मम ॥ २१ ॥ इन्द्रो वैश्रवणशैवं, नलकूबरभास्कराः, वायुकीनाशकैलासा, इतरे ये च कातराः ॥ २२ ॥ निर्वीर्या भुवि ते सर्वे, बिभ्यतु हन्त रावणात् । अहन्तु पयसां नाथस्तत्समो न च भीलुकः ॥ २३ ॥॥ युग्मम् ।। यथा न मरुताचाल्य:, सुधापायि गिरीश्वरः । हरिणैर्न यथा सिंहस्तथाऽहं तेन सङ्गरे॥२४॥ दुर्मतिः खललऽशो, देवाधिष्ठितरत्नकैः । 'अहंयुर्यदि जातोऽस्ति, जायतामिव किङ्करः ॥ २५ ॥ अत्राऽऽयातु स तस्याहं, चिरकालीयदुर्मदम् । हरिष्ये सत्वरं राशिं, प्राणिनामिव मारिका ॥ २६ ॥ इत्थं दूतोक्तिमाकर्ण्य, श्रुतिपुटविभेदिनीम् । ववृधे मन्युना सद्यो, विन्ध्य इवाऽऽश्रमाधिपः ॥ २७ ॥ भालाग्रेऽप्रधनुष्कोटिं, दर्शयत्रिव रावणः । काराघातैर्महीं दीप्तः, स्फोटयन्निव गर्वितः ॥ २८ ॥ चतुरङ्गी महासेना, पुरस्कृत्य १ अहंकारी
॥१३॥