SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥ श्रीचित्रसम्भूत चरित्रम् ॥ ॥१९॥ ॥ निजचित्तमिव तयेदं, प्रेषितमस्ति प्रभो ! तुभ्यम् ॥ १९३ ॥ प्रोक्तं च तया यदसौ, सुभगः पितृमन्त्रिमन्दिरै नेयः। स हि वेत्ति सकलमुचितं, तत्रागच्छ प्रभो ! तत्त्वम् ॥ १९४ ॥ सोऽथागमत्सह तया, सदनं सचिवस्य नागदत्तस्य ॥ अभ्युत्तस्थौ सोऽपि, तमतिथिं चिरमिलितमिष्टमिव ॥ १९५ ॥ प्रहितोऽस्ति वो गृहेऽसौ, सुभग: श्रीकान्तया नृपतिपुत्र्या ॥ प्रोच्येति ययौ दासी, भेजे सचिवोऽपि तं प्रभुवत्॥१९६ ॥ दोषात्यये च निन्ये, राजकुले धीसखः कुमारं तम्॥ भूपोऽपि तमर्यादिभि-रुपतस्थे 'तरणिमिव बालम्॥१९७ ॥ आतिथ्यमिदं क्रियते, तवातिथेरिति वदन्नथ'मापः॥ तस्मै ददौ सुतां ता-मुदुवाह मुदा कुमारोऽपि ॥ १९८ ॥ अज्ञातकुलस्यैका-किनोऽपि दत्ताऽसि मे कथं पित्रा ? ॥ इत्यन्यदारहसि तारमयन् पप्रच्छ नृपतिसुतः॥१९९॥ साऽवादीजनको मे, वसन्तपुरराजशबरसेनसुतः ॥ उन्मीलितः स्वराज्या-द्रोत्रिभिरागादिमां पल्लीम् ॥ २०० ॥ भिल्लान् विधाय वशगा-नवत्यान् सबलवाहनस्तिष्ठन् । ग्रामादिलुण्टनैः स्वं, पुष्णाति परिच्छदं तातः ॥ २०१ ॥ तनयचतुष्कस्योपरि, पितुरिह वसतः सुताऽस्म्यहं जाता। देव्यां श्रीमत्यां सुर-वल्लीव सुमेरुवसुधायाम् ॥२०२॥ मां प्राप्तयौवनां चाऽवदत् पिता मम नृपा द्विषो निखिलाः ॥ तदिहस्था वीक्ष्य वरं, निवेदये, मनोऽभीष्टम् ॥ २०३ ॥ रात्रिव्यत्यये । २ सूर्यम् । ३ राजा। ॥१९॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy