SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ कथासंग्रहः ॥श्रीअज्ञानासुन्दरीचरित्रम् ॥ ॥२२॥ तावकोपमवीराणां, कार्यन्तु सिद्धमेव च । त्वन्नामश्रवणेनैव, व यान्ति रिपुवारिदाः ? ॥ १३४ ॥ जीवन्ती यदि मां नाथ! द्रष्टुमिच्छसि चेत्पुनः। साधयित्वा निजकार्य-मागतिर्दाग विधीयताम् ॥१३५॥ त्वन्मनोमानसाम्भोऽन्तःप्रीतिमुक्ताफलस्पृहा । पूर्यतामाशु मे नाथ !, गम्यताञ्जयवैरिणः ।। १३६ ॥ परमासीदियं स्वामिन्नृतुस्नाता च साम्प्रतम् । अन्तर्वत्नी भवेयञ्चेल्लोकोक्तिः केन वार्यते ? ॥ १३७ ॥ दुरस्थे यदि कान्तेऽपि, दुर्जनः किं वदिष्यति ?। रहस्यं दुर्जनानां हि, हृदये नोपतिष्ठते॥१३८॥ पवनः प्राह मा ताम्य, चागमिष्यामि सत्त्वरम्। आगते मयि भोः कान्ते! किं वदिष्यन्ति ते खला: ?॥१३९ ॥ मन्नाममुद्रिकां वाऽथ, मत्समागमबोधिकाम् । गृहाण तादृशे काले, प्रकाश्या सा त्वयाऽनघे॥१४० ।। उक्त्वेति मुद्रिकां दत्त्वा, प्रोड्डीय पवनस्ततः । मानसाख्यसरोऽभ्यणे, स्वशिबिरमुपासरत् ॥ २१ ॥ देववत्सह सैन्येन, गच्छन् खे पक्नञ्जयः । लङ्कापुरी समागत्य, पौलस्त्यञ्च ततोऽनमत् ॥ १४२ ॥ तरुणार्कनिभः कान्त्या, रावणोऽपि ततस्त्वरा । वरूथिन्या सह योद्धु, वरुणं प्रति प्राचलत् ॥१४३॥ - वाय्वञ्जनासङ्गमवृत्तरम्ये, लड्डेशवाताभिप्रयाणसौम्ये। पंन्यासमुक्तिग्रथिते चरित्रे, गुच्छो द्वितीयस्त्वगमत्समाप्तिम् ॥१४४।। ॥२२॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy