SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीपालचरित्रम्। ॥२७॥ खेदो मनसीति निगद्य सा। कल्पवृक्षम्रज कण्ठेऽक्षिपन्मदनयोस्तयोः॥३१०॥ अस्याः स्त्रजोऽनुभावेन दुष्टा द्रक्ष्यन्ति वां न हि । इत्युदित्वा तिरोऽधत्त क्षणाच्चक्रेश्वरी सुरी ॥ ३११ ॥ त्रयोऽप्यथ वयस्यास्ते प्राहुः स्म धवलं प्रति । दृष्टं कुबुद्धिदातॄणां फलमत्रैव जन्मनि ॥ ३१२ ॥ अनयोः शरणं प्राप्य छुटितोऽसि भवानपि । पापं कुर्वन् पुनः श्रेष्ठिन् ! लप्स्यसेऽनर्थसन्ततिम् ॥ ३१३ ॥ अथाऽब्धौ वहमानेषु यानेषु निखिलेष्वपि । कियत्स्वपि दिनेष्वेव पुनरेवमचिन्तयत् ॥ ३१४ ॥ अहो ! पुण्योदयो यन्मे स्वायत्ता श्रीरसावभूत्। मन्येते चेत्स्त्रियौ मां तत् सौभाग्योपरिमञ्जरी॥ ३१५॥ विचिन्त्येति तयोः पार्श्व प्रेषयामास चेटिकाम् । सापि निर्भर्त्सता ताभ्यां ततः स्वयमगादसौ ॥ ३१६ ॥ मालाप्रभावतो यावन्मदने नैष पश्यति । कुदृयित्वा स दासीभिस्तावनिर्वासितो गृहात् ॥ ३१७ ॥ इतश्च तानि यानानि नीयमानानि वर्त्मना । पवनप्रातिकूल्येन सम्प्रापुः कौणं तटम् ॥ ३१८ ॥ धवलोऽप्युपदापाणिरुपागच्छन्नरेश्वरम् । स्थगीधरेण ताम्बूलं भूपोऽप्यस्मै व्यतीतरत् ॥ ३१९ ॥ श्रीपालः श्रेष्ठिनं वीक्ष्य तत्क्षणात्समलक्षयत् । चिन्तयामासिवानेवं श्रीपालं वीक्ष्य श्रेष्ठ्यपि ॥ ३२०॥ श्रीपालोऽयं किमथवा ? कोऽप्यन्यः ? सदृशोऽमुना । कुतोऽपि ज्ञाततद्वृत्तः श्रेष्ठी वजाहतोऽभवत् ॥ ३२१ ॥ नृपजामातरं तं स ज्ञात्वा श्रेष्ठी गृहं ययौ। मातङ्गानां कुलं तावत् तत्राऽऽगान गानहेतवे॥३२२॥ चिन्तातुरो यावदसावेभ्यः किशिद्ददातिन ॥२७॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy