SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ श्रीपालचरित्रम्। श्रीजैन कबासंग्रहः ॥९॥ यत् ॥ ९६ ॥ इति तद्वचनं श्रुत्वा मदना साश्रुलोचना। जगौ भूयोऽपि नो वाच्यमिदं नाथ! वचो मयि ॥९७॥ प्रथमं महिलाजन्म कीदृशं तत्पुनर्भवेत् । चेच्छीलविकलं तद्धि काञ्जिकं क्वथितं ननु ॥ १८ ॥ तत्प्राणनाथ ! मरणं त्वमेव शरणं मम । उदगच्छत्सहस्रांशुवंदतोरेवमेतयोः ॥ ९९ ॥ मदनावचसा प्रातरुम्बरेशः समं तया । श्रीमदर्हद्गृहं प्राप्तो युगादिजिनमानमत् ॥ १०॥ अथ प्रसन्नवदना मदना मधुरस्वरा । प्रणम्य श्रीयुगादीशं स्तोतुमेवं प्रचक्रमे ॥१०१।। जयादिवरराजेन्द्र ! जय प्रथमनायक!। जय प्रथमयोगीन्द्र ! जय प्रथमतीर्थप ! ॥ १०२ ॥ भवार्णवे जरामृत्युरोगदुःखोर्मिसङ्कले । मजतां यानपात्राभस्त्वमेव जिन ! दृश्यसे ॥ १०३ ॥ त्वं मे माता पिता प्राता बन्धुः स्वामी सुहृद्गुरुः । गतिर्मतिर्जीवितव्यं शरणं च नमोऽस्तु ते॥१०४॥ घोररोगाहिता येऽत्र ये च दुःखैः प्रपीडिताः। ते सर्वे सुखितां यान्ति त्वत्पादाब्जप्रसादतः ॥ १०५ ॥ इति स्तुतो मया भक्त्या श्रीयुगादिजिनेश्वरः । मनोऽभिमतदानाय भव कल्पद्रुमोपमः ॥ १०६ ॥ इत्थं जिनस्तुतिपरा मदना यावदस्ति सा । फलेन तावत्पुष्पसक जिनकण्ठादुदच्छलत् ॥१०७॥ जगृहे मदनोक्तेनोम्बरराजेन तत्फलम् । पुष्पमालां स्वयं चाऽऽदादानन्दोद्यतमानसा ॥ १०८ ॥ भणितं च तया स्वामिन् ! गतो रोगस्तनोस्तव । जातो येतेष संयोगो जिनराजप्रसादतः॥१०९॥ मदनाथ युता पत्या मुनीन्दुगुरुसन्निधौ। प्राप्ता प्रणम्य तत्पादाविति ॥९॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy