SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीपालचरित्रम् । ॥७॥ नाथाऽस्माकमुम्बरराणकः । सर्वत्र मान्यते सर्वैर्दानमानादिभिर्भृशम्॥६९॥ तेनाऽस्माकं धनस्वर्णादिभिः कार्य न किञ्चन । पुनरस्मत्प्रभोरेका राज्ञी कापि न विद्यते॥ ७० ॥ कृत्वा प्रसादं तद्भूप! कन्यामेकां प्रदापय। युष्महत्तेन चाऽन्येन कृतं स्वर्णधनादिना॥७१॥ निषिद्धो मन्त्रिणा भूयोऽप्यवदद् गलिताङ्गुलिः । श्रुतास्माभिर्नृपस्यास्य कीर्तिरेवंविधा यथा ॥ ७२ ॥ कुरुते प्रार्थनाभङ्गं मालवेशो न कस्यचित् । हारयत्वेष तां कीर्तिं यद्वा यच्छतु कन्यकाम् ॥ ७३ ॥ बभाण भूपो युष्मभ्यं दास्यामि वरकन्यकाम् । हारयेत्स्वल्पकार्येण यतः कः कीर्तिमात्मनः?॥७४॥याऽसौ कृतघ्नतनया सा देयाऽस्मै मया ध्रुवम्। ध्यात्वेति नृपतिः सद्यो वलित्वाऽऽगानिकेतने ॥ ७५ ॥ आकार्य मदनां प्राह भूपोऽद्यापि हि मन्यसे । मत्प्रसादं तद्वरेण प्रवरेण विवाहये॥७६ ॥ चेन्पुनर्निजकमैव मन्यसे तेन सम्प्रति । समानीतोऽस्त्यसौ कुष्ठी वरस्तत्त्वं वृणु स्वयम् ॥ ७७ ॥ आहूय कुष्ठिनामीशं नृपः प्रादानिजां सुताम् । स च प्रोवाच भो राजन् ! किमयुक्तं ब्रवीष्यदः॥७८॥ एकमग्रेऽप्यहं पूर्वकृतकर्मभवं फलम्। भुञ्जानोऽस्या: स्त्रियो देव! कथं जन्म विनाशये ? ॥ ७९ ॥ त्वं चेद्दास्यसि तद्देहि दास दासीसुतामथ । न चेत्तत्तेऽस्तु कल्याणं व्रजामि स्वनिकेतने ॥ ८० ॥ बभाण भूपो भद्रेयं मन्यते कर्मणः फलम् । तेनासि त्वमिहानीतो विचारं हृदि मा कुरु॥८१॥ श्रुत्वेति मदनोत्थाय तस्योम्बरवरस्य सा। विवाहलग्नवेलायां करं जग्राह पाणिना ॥७॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy