SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ श्रीपालचरित्रम्। श्रीजैन कथासंग्रहः ॥३॥ स्मर सूरिपुरन्दरान् । सूत्रार्थाऽध्ययनपरान् स्मर वाचकपुङ्गवान् ॥ १८ ॥ शिवसाधनयोगेषु नित्योद्युक्तान्मुनीन् स्मर । जिनोक्ततत्त्वश्रद्धानं सम्यग्धारय दर्शनम् ॥ १९ ॥ पठ पाठय सद्ज्ञानं यानं भवमहार्णवे। चर दुश्चरचारित्रं तपस्तप सुदुस्तपम् । ॥२०॥ एतैर्नवपदैः सिद्ध सिद्धचक्रं प्रकीर्तितम्। श्रीधर्मसार्वभौमस्य सच्चक्रमिव मूर्तिमत् ॥ २१॥ एतानि नवसङ्ख्यान्यहंदादीनि पदानि यः । आराधयेत् स प्राप्नोति श्रीश्रीपाल इव श्रियम् ॥ २२ ॥ पृष्टवान् मगधेशोऽथ श्रीपाल: कोऽमुना कथम् । सिद्धचक्रं समाराम्य संप्राप्तं फलमुत्तमम् ? ॥ २३ ॥ उवाच गौतमेशोऽपि शृणु श्रेणिकभूपते !। श्रीसिद्धचक्रमाहात्म्यमतिचित्रकरं नृणाम् ॥ २४ ॥ तथाहि-इहैव भरतेऽवंतिदेशेषूजयिनी पुरी । पृथ्वीपालः प्रजापालस्तत्र नाम्ना गुणैरपि ॥ २५ ॥ तस्यावरोधे सौन्दर्यनिर्जिताशेषनायिके । जाते शुभे उभे देव्यौ देव्याविव भुवं गते ॥ २६ ॥ मिथ्यात्वमोहिता तत्रादिमा सौभाग्यसुन्दरी। सम्यक्त्ववासिता बादं द्वितीया रूपसुन्दरी॥२७॥अथो मिथ: प्रीतियुजोः सापल्येऽपि तयोः समम् । आपन्नसत्त्वयोर्जाते उभे कन्ये मनोहरे॥२८॥ प्रमोदात्कारयामास पिता जन्मोत्सवं तयोः । सुरसुन्दरी मदनसुन्दरीत्यभ्यधत्त च॥२५॥ समं समर्पिते ते च शैवजैनमतज्ञयोः। शिवभूतिसुबुद्भ्याख्याऽऽचार्ययोः पाठहेतवे॥३०॥ परं तथाविधाचार्ययोगात्प्रागल्भ्यमेतयोः । शैवे जैने मते चासीच्छिष्यस्तादृग् यथा गुरुः॥ ३१॥ इत्थं
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy