________________
श्रीपालचरित्रम्।
॥अर्हम्॥ श्री शंखेश्वर पार्श्वनाथाय नमः। ॥श्री प्रेम-भुवनभानु-पय-हेमचंद्र सदुरुभ्यो नमः ।।
पण्डितश्रीसत्यराजगणिप्रणीतम् श्रीपालचरित्रम्।
श्रिये श्रीमन्महावीरस्वामी वासवसेवितः । यद्वाचो भव्यजन्तूनां रजूयन्ते भवावटे ॥१॥ अहंदाद्यां नवपदी ध्यात्वा हृत्पद्यसद्यनि । श्रीसिद्धचक्रमाहात्म्यमुत्तमं किमपि जुवे ॥ २ ॥ अस्त्यत्र भरतक्षेत्रे देशे मगधनामनि । पुरं राजगृहं तत्र राजते श्रेणिको नृपः ॥३॥ तस्य' प्रशस्यभूजानेर्जाने रूपश्रिया श्रियः । सुनन्दाचेल्लणाधारिण्याद्या धर्मप्रियाः प्रियाः ॥ ४ ॥ अभयः कोणिको हल्लविहल्लो
॥१॥
१राज्ञः,