SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ *** श्रीजैन कबासंग्रहः जीवस्यालौकिका शक्तिः! तदा तस्य रात्र्यामपि गाढान्धकारविनाशकृत् ज्ञानस्वरूपस्य भास्करस्योदयो बभूव । तदा देवेनार्पितवेषं स जग्राह, ततश्च स राजर्षिः केवली देवैः पूज्यते स्म । तदनन्तरं प्रथम निजज्ञातिस्तार्या इति न्यायेन स केवलीभगवान् स्वप्रियात्रयं, सप्रियात्रयं जयं, पुत्रद्वयञ्च जवादीक्षयामास । तदनु श्री केवलीभगवान् स विजयराजर्षिश्चिरं पृथिव्यां विहरन् लक्षवर्षायुः परिपूर्ण कृत्वा तैः साकं सिद्धिं जगाम । अहो ! सद्दर्शनस्य महाफलानि कीद्दशानि सन्ति ॥ एवं सद्दर्शनस्योचैर्द्वयोर्धात्रोः शुभं फलम् । श्रुत्वा भो भव्यसत्त्वावै, कुरुवं दर्शने मतिम्॥१॥... श्रीजबविजय कथानकं ॥३३॥ *** ॥३३॥ ताडयामासतुः । २ विटालिनी-बोटनारी । ३ स्वीकुरुत।
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy