SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ श्रीजयविजय कथानकं कयासंसाहः ॥१३॥ स्म। अन्येषुः प्रमोदेन साडम्बरं नृपवत् स्वेच्छया क्रीडायै गच्छन्तं तं दृष्ट्वा काऽपि नारी कामपि स्त्रियं । नृपतेजामाताऽयमिति कथयामास । एतच्छुत्वा जयो बभूव खिन्नमनाः, यतोऽभिमानिनामपवादः परं परिभवस्थानम्, यदुक्तं- उत्तमाः स्वगुणैः ख्याता, मध्यमास्तु पितुर्गुणैः ॥ अधमा मातुलैः ख्याताः, ग्वशुरैरथयाधमाः॥१॥तदैव तत्स्वानात्पश्चानिवृत्य गृहमागत्य चिन्तयामास । यदव सर्वथा स्थातुं न योग्यं, नापि जयापुर्याम् । तस्माद्विजयमातुरन्तिके गच्छामि, अथवा प्राज्यं राज्यं प्राप्य व्रजेयं, येन गौरवं स्यात् । अन्यथा गुणाढ्योऽपि स मे जातु सन्मानं नापि कुर्यातं. इति ध्यात्वा राज्यमन्त्रं स्मरन्नपि तत्प्रमादेन विस्मरणान्न सम्यक् सस्मार । ततश्च सखेदो जयों गगनगमनेन पूर्ववत्तं मन्त्र प्राप्तुं स्वधातुः समीपे जगाम । ततस्तत्परीक्षार्थ निमित्तवेत्ता भूत्वा प्रातुः पुरः प्रातर्गत्वा जगाद, हे नृप ! ज्ञानेनाहं ते प्रवासादिकं जानामि । तच्छुत्वा सविस्मयो राजा स्मृतभ्रातृवियोगः साश्रुद्रगुवाच, भो! मम प्राताऽधुना क्वास्ते ? कदाच मिलिष्यति ? सोऽपि जगाद, देववत् स्वैरं विचरन्स प्रभूतः सुख्यस्ति। दूरतरविहारिणा तेन सह तव समागमः कथं सम्भवेत् ? अथवा विद्याबलात्सोऽपि सम्भवेत् ! परन्तु ज्येष्ठः कनिष्ठस्येदृशी प्रौढिं कथं सहिष्यति ? ततो नृपतिरुवाच, भो भद्र ! मैवं वादी:, स तु निस्पृहाग्रणी: परमप्रेमी चास्ति। यो मां बालकाय भोजनवत् प्रददौ राज्यम् । मया राज्यप्राप्तिसमये शोषितोऽपि न प्राप्तः, ततश्च देता भूत्वा प्रयोगः सात्यस्ति। दूर ** ॥१३॥ *
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy