SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः CINS अथनीरणसिंहचरित्रं प्रारभ्यते ॥१९॥ वल्लभा मिलिष्यति। कथमहमधन्यो लोकानां मुखं दर्शयिता ? धिगस्तु मां, मम हृदयं कथं न स्फुटितं येन हृदयेनैवं चिन्तित । सा मदीया जिह्वा कथं शतखण्डवती न जाता ययैवमनुज्ञा दत्ता। इदमकार्य कुर्वतो मम शिरसि ब्रह्माण्डं कथं त्रुटित्वा न पतितं? अहो अविमृश्य कृतं कार्य महाऽनयते। यदुक्तं नीतिशास्त्रेऽपि-सहसा विदधीत न क्रियामविवेकः परमापदां पदं वृणुते हि विमृश्यकारिणं । गुणलुब्धाः स्वयमेव संपदः॥१॥अतः किमनेन शोचनेन ? परमित्थं केन कृतमिति चिन्तयता तेन गन्धमूषिकागमनं श्रुतं, चिन्तितं च सत्यमनौवेदमाचरितमिति सनिःश्वासं स चिन्तयति स्म, तावद्गन्धमूषिकाऽपि सोमापुर्या गत्वा रत्नवत्याः पुरः सर्वमपि कुमारस्वरूपं कमलवतीस्वरूपं चाऽकथयत् । रत्नवत्यपि प्रमोदवती जाता, स्वकीयपितरं पुरुषोत्तमनृपं कथयति स्म, स्वामिन् समाकार्यतां रणसिंहकुमारः, पुरुषोत्तमेनाऽपि कुमाराऽऽकारणार्थ कनकपुरे नगरे कनकशेखरनृपपावें प्रेषिताः स्वसेवकाः, तैरपि तत्र गत्वोक्तं स्वामिन् ! रत्नवतीपाणिग्रहणमकृत्वान्तरालमार्गत एव प्रत्यागच्छता रणसिंहकुमारेणातीवाऽयुक्तमाचरितं, वयं हेपिताः, परं रत्नवती तदेकाग्रचित्ता स्थिताऽस्ति । ततः प्रेष्यतां रत्नवतीपाणिग्रहणार्थ कुमारः, कनकशेखरोऽपि रणसिंहमाहूयोक्तवान्- गम्यतां रत्नवतीविवाहार्थ, कमलवतीविरहव्यग्रचित्तेनाऽपि तेन कनकशेखरनृपोपरोधेन तत्प्रतिपन्नं । शुभे दिवसे ससैन्यश्चलितः, शुभशकुनैः प्रेर्यमाणः प्रयाणं ॥१९॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy