Page #1
--------------------------------------------------------------------------
________________ सरस्वतीभवन-ग्रन्थमाला [ 118] श्रीनृसिंहाश्रमविरचिता अद्वैतदोपिका [ प्रथमो भागः] अद्वैतदीपिकाविवरणाख्यटीकया संवलिता अस्कृत-T एलेबेओ विश्वविद्य पालयः पाल सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः
Page #2
--------------------------------------------------------------------------
________________ SARASVATIBHAVANA-GRANTHAMALA [Vol. 118 ] ADVAITADIPIKA [ Part One ] OF NRSIMHASRAMA With the Commentary ADVAITADIPIKAVIVARANAM to by NARAYANASRAMA FOREWARD BY DR. GAURINATH SASTRI Vice-Chancellor Sampurnanand Sanskrit University Perennh Zalau Igra Edited by S. SUBRAHMANYA SASTRI Sastracodamani-Professor Sampurnanand Sanskrit University VARANASI 1982:
Page #3
--------------------------------------------------------------------------
________________ Published byDR BHAGIRATHA PRASADA TRIPATHIVAGISA SASTRI' Research Publication Supervisor, Sampurnanand Sanskrit Vishvavidyalaya, Varanasi. Available at Sales Department, Sampurnanand Sanskrit Vishvavidyala ya Varanasi-221002 ( India ). ! First Edition : 1100 Copies. Price Rs. 38.00 Printed by the Ghan Shyam Upadhyaya Manager, Sampurnanand Sanskrit Vishvavidyalaya Press, Varanasi.
Page #4
--------------------------------------------------------------------------
________________ सरस्वतीभवन-ग्रन्थमाला [118] श्रीनृसिंहाश्रमविरचिता अद्वैतदीपिका [प्रथमो भागः] श्रीनारायणाश्रमविरचिताद्वैतदोपिकाविवरणाख्यटीकया संवलिता सम्पूर्णानन्दसंस्कृतविश्वविद्यालयकुलपति श्रीगौरीनाथशास्त्रिविरचितप्रस्तावनया समलकृता स्कृत -स नम्द विधालय सम्पादकः श्रीएस0सुब्रह्मण्यशास्त्री शास्त्रचूडामणि-आचार्यः, ...सम्पूर्णानन्दसंस्कृतविश्वविद्यालये वाराणस्याम् 2039 तमे वैक्रमान्दे 1904 तमे शकान्दे 1982 तमे खस्ताब्दे
Page #5
--------------------------------------------------------------------------
________________ , प्रकाशक: डओं. भागीरथप्रसादत्रिपाठी 'वागीशः शास्त्री' अनुसन्धानप्रकाशनपर्यवेक्षकः, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य वारान्न्सी। प्राप्तिस्थानम् -- विक्रयविभागः, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्थ, वारएमसी-221002. प्रथम संस्करणम्, 1100 प्रतिरूपाणि मूल्यम्-38.00 रूप्यकाणि मुद्र का घनश्याम उपाध्यायः व्यवस्थापक, सम्पूर्णानन्द-संस्कृत विश्वविद्यालयीयमुद्रणालयस्य
Page #6
--------------------------------------------------------------------------
________________ FOREWORD Advaita-dipika written by Svamin Nssimhasrama of the sixteenth century explains the position of the Advaitins in regard to Brahman, the Advaita, and Jiva and the universe. It came in the wake of an earlier work called Nyayasudha by Jayatirtha which was written to assail the view of Monistic Vedanta. Though in the ultimate stage of non-dualism there is hardly any place for a question or an answer ( advaite na prasno na' by uttaram), yet on the empirical plane duality cannot be disowned and consequently the criticisms advanced against the position of the Advaitins are required to be met and set aside. It is known to scholars that criticism of advaita, non-dualism, comes mostly from those who have not studied at depth the fundamental principle underlying the approach of the monistic thinkers according to whom the very purport of the Upanisadic lore is non-dualism. Advaita is attested by the experience of enlightened souls and established on the basis of dialectics. The Advaitin states in unambiguous terms that he is prepared to accept any method by which the individual soul is sought to be explained. So says Suresvara: Yaya yaya bhavet puisam vyutpattih pratyagatmani | Sa sai'va prakriye'ha syat sadhvi sa ca'navasthita il
Page #7
--------------------------------------------------------------------------
________________ ( 2 ) It is so believed by the advocates of dualism that in case they can find fault with the method employed by the Advaitins, they would succeed in attaining victory over them and compelling them to surrender. Vedantadesika, author of Satadusani, condemned the Advaita method in all his sixty-five vadas. It may not be out of place to mention in this context that my esteemed teacher in Mimamsa and Vedanta, the late MM Ananta Krishna Sastrin criticised and rejected each and every point of objection raised in Satadusani. At the outset he took up the subject of the agreement of Badarayana-sutras with non-dualism and next proceeded to examine the rejection of the methods. In truth, the methods are employed, as the Advaitins assert, to serve the purpose of reaching advaita and once the goal is reached they retain no value in and by themselves. Rightly does the grammarian philosopher state: Sastresu prakriyabhedair avidyai'vo pavarnyate 1 The Advaitins, therefore, do not attach any importance to the identities of the methods as possessing any ultimate value of their own. So says, Sri Harsa, author of Khandanakhanda-khadya: Abhistasiddhav api khanananam akhandi rajnam iva nai'vam ajna i Tat tani kasman na yathabhilasam saiddhantike' py adhvani yojayadhvam 11 The argument employed for rejecting the views of the Naiyayikas may be used in rejecting the methods of the
Page #8
--------------------------------------------------------------------------
________________ Siddhantins also; but by doing so the Absolute Brahman remains as before as it is the Saksin and cannot be disowned. The present work is intended primarily to refute the criticisms found in Nyayasudha, but, it helps us in understading the monistic position in all its pure and pristine glory. It may be mentioned that it is in the works of Nysimhasrama, Madhusudana and Brahmananda that we find a clear and stumbling block to a correct assessment of the monistic veiw. THE WORK The author starts with a discussion about the true, nature of jiva. The Sruti text, 'That thou art ( tat tvam asi) speaks about an identity between thou' (jiva ) and "that ( tat). What is implied by 'thou' ? In ordinary parlance, 'thou', i. e, jiva, the individual self, is understood differently as the physical body, the sense, the vital breath and the mind. But, we are told that the individual self is not any of them for which the expression is sheath or kosa. By a process of elimination we may apprehend the real nature of the Self that transcends all sheaths. The author draws upon a text of the Chandogya Upanisad to show that atman is different from ahankara, the mind. In chapter seven Sanat Kumara initiating Narada into the search for atman mentions (i) the concept of Bhuma Brahman (ii) the identity of 'I' (ahankara ) and (iii) atman. All these three are described as identical with 'all. Now, this is possible only if the three are identical. But, according
Page #9
--------------------------------------------------------------------------
________________ ( 4 ) to the Sruti text tat tvam asi in the last chapter the identity between bhuman and atman is possible. But, ahankara cannot be described as all and hence the reference is only to show that it is different from both, as ahankara is accepted as different in each individual. Jayatirtha, on the other hand, contends that according to Pancaratra Agama aham is not ahankara but aniruddha. This has been refuted in the light of the basic principle of six criteria used for finding out the purport of a whole chapter. Next, comes the nature of anandamaya in the Taittiriya Upanisad. Sarkaracarya discusses the topic in his commentary on the Sutra, anandamayo'bhyasat (I. i. 12 ). Obviously abhyasa or repetition is meant only for ananda and not anandamaya, the suffix maya referring to change or transformation ( vikara ) as in the expressions, anna-maya, pranamaya, etc., etc. In fact, however, there is repetition of the word brahman at the end of the paragraph, asad brahme'ti veda ced, asti brahme'ti ced veda etc. Needless to mention that ananda is Brahman. Further, the author rejects anuvyavasaya accepted by the Naiyayikas and posits saksin in its place. In the wake of a piece of cognition, say for instance, "this is a pot, there arises a mental cognition, viz., 'I know the pot'. This second cognition is called anuvyavasaya as it follows vyavasaya (anu = after ). The Advaitin rejects this view by pointing out that the saksin or atman who is witness of all mental activities cognises the first cognition. And, as such he
Page #10
--------------------------------------------------------------------------
________________ (5) has the capacity to witness or enlighten all that comes into contact with him. The Advaitins, however, are quite conscious of the utility of vyavasaya or what they call vrttijnana. It is necessary, according to them to remove the ajnana of a particular object. Vrttijnana is caused by sense-object contact. Atman which is consciousness cannot repel avidya as it reveals the latter. It is only vrttijnana which can dispel ignorance. The experience, 'This pot appears now shows that the pot-condioned consciousness is now rid of ajnana, which has been obscuring it before. It must be remembered that in this case no new knowledge is born as consciousness that reveals it is permanently there. The author next takes up the question why vytti is to be accepted and why it flows through sense and pervades the object. Vitti is an offshoot of the mind which removes ajnana veiling our object-conditioned consciousness. When that is removed the consciousness that becomes identified with the mind-conditioned consciousness reveals the object with the result that we cognise the object. The above is accepted only in the case of perception of external objects and not for the perception of the mind and any of its qualities. In respect of cognition arising from anumana, sabda etc., vrtti arises within the mind and repels such ajnana as obscures the object concerned. Ajnana, as we are told, has two aspects, viz., one that obscures existence and another that obscures the perceptual appearance. Both these aspects are removed by perception only, but, other
Page #11
--------------------------------------------------------------------------
________________ ( 6 ) pramanas can remove the existence-obscuring capacity only. It is, therefore, that when we infer the fire on the hill we say that the fire exists on the hill. But, we obtain a perceptual knowledge of the fire and we say: (i) I see the fire and (ii) The fire exists. Further, the author discusses the meaning of jnana. Is it vrtti, the modification of the mind or is it Brahman? The Sruti text runs as follows : satyam jnanam anantam brahma. Surely vrtti is not jnana. If it were jnana it would have been self-luminous which is not endorsed by the Advaitins. Brahman alone is self-luminious. Vitti is not : Brahman as well, since if it were so, such experiences as knowledge is born, or knowledge perishes could hardly be explained. The answer to the problem is stated as follows: Brahman consciousness as conditioned by vrtti is jnana. Jnana is neither pure Brahman nor pure vrtii. Vitti is inert and it cannot be jnana. Pure Brahman is only indicated through implication in such Sruti texts as 'Satyam jnanam brahma'. It may also be said that the primary meaning of jnana is consciousness reflected in the vrtti. The author next proceeds to prove that jnana is one and that it is not a quality of atman as the Naiyayikas say. Atman in monistic Vedanta is not anything other than Brahman. Among other topics discussed in the work are the following:
Page #12
--------------------------------------------------------------------------
________________ (7) 1. Bliss is not an attribute of Brahman but its very essence. Pain is a quality of the mind. It is experienced by us due to the fact that we fail to discriminate the mind, the locus of pain, from the self. In the state of emancipation both pain and its locus take to their heels with the dawning of Brahman-knowledge. 2. Size of Atman is the next topic. Atman is ubiquitous. This is explained in the sutras Utkrantigatyagatinam, Svatmana co'ttarayoh, Na'nur atacchruter iti cen ne'taradhikurat, Suasabdonmanabhyan ca, Avirodhas candanavat, Avasthitivalsesyad iti cen nabhyupagamad dhrdi hi, Gunad va lokavat, Vyatireko gandhavat, Tatha ca darsayati, Pythag up adesat, Tadgunasaratvat tu tadvyapadesah prajnavat. 3. Agency. ( kartetva ) is not a quality of Atman. The Brhadaranyaka says: dhyayati'va lelayati'va, where iva is intended to imply that Atman acts as if he were the agent. And, this is so because of adhyasa. 4. The falsity of duality is accepted also on the authority of the Upanisadic texts: yatra hi dvaitam iva pas yati. 5. What is meant by avidyanivytti ? Is it the destruction of avidya ? Vimuktatman and his followers Ananda. nubhava, Anandabodha and others say that it is neither sat, nor asat, nor sadasat, nor even sadasadvilaksana. It is a fifth kind. Madhusudana Sarasvati follows Suresvara when he says : There is nothing as dhvamsa
Page #13
--------------------------------------------------------------------------
________________ ( 8 ) which is only the last stage of a thing that is born; with Brahman-knowledge ajnana ceases to exist. Absence of ajnana is mukti and not its destruction-- tattvamasyasadi-vakyo'tha samyagdarsanamatratah | Avidyasahakaryena na'sid asti bhavisyati Il In the end I must say that I have only words of admiration for the scholarship of the Editor of the present volume, Panditaraja Sri S. Subrahmanya Sastri, who is acknowledged in academic circles as Sarva-tantra-svatantra in present times. His versatility in Nyaya, Mimamsa and Advaita Vedanta is without parallel and this University is much pleased that a scholar of his stature could be associated with it as one of its Cudamani Professors. 24th September, 1982 Gaurinath Sastri
Page #14
--------------------------------------------------------------------------
________________ उपोद्घातः - श्रीनृसिंहाश्रमस्वामि चिताया अद्वैतदीपिकायाः प्रथमपरिच्छेदात्मकः प्रथमभाग इदानीं मुद्राप्य पण्डितानां पुरतः उपस्थाप्यते । सप्ततिवत्सरेभ्यः पूर्वमियमत्रैव काश्यां मुद्रापिता बहुग्रन्थपातयुता दुर्लभा च समजनि इतीदानीमत्यन्तशुद्धमातृकालाभेन तत्सहायेन सम्यक्संशोध्य श्रीसम्पूर्णानन्दसंस्कृत विश्वविद्यालयमुखेन पुनर्मुद्राप्य prkaashyte। श्रीनृसिंहाश्रमपूज्यपादा बहूनामद्वैतग्रन्थानां रचयितृत्वेन सुप्रसिद्धाः न्यायशास्त्रे पाण्डित्यप्रकर्षयोगात् न्यायरीत्या खण्डनपरान् जयतीर्थादिग्रन्थान् निरसितुं न्यायशास्त्रशैल्या अद्वैतपदार्थात् निष्कृष्य प्रदर्शयितुं चाद्वैतदीपिकाख्यं उत्तमं निबन्धं निबबन्धुः । एतेषां विद्यागुरवः जगन्नाथाश्रमाः काश्यां स्थित्वा बहूनां सन्यासिनां गृहस्थानां च ब्रह्मविद्याप्रदानेन सुप्र्सिद्धाः। श्रीआनन्दगिरिपादानां पञ्चीकरणव्याख्यायाः टीकाकृतः श्रीरामतीर्था आहुः स्वग्रन्थेः जगन्नाथाश्रमाद्या ये गुरवो मे कृपालवः । तानहं विधिवन्नत्वा करवै तत्त्वचन्द्रिकाम् ॥ इति एतेषां मन्त्रगुरवः श्रीगीर्वाणेन्द्रसरस्वत्याख्याः मन्त्रशास्त्रनिष्णाताः प्रपञ्चसारसंग्रहाख्यं प्रकरणं भगवत्पादीयप्रपञ्चसारग्रन्थोक्तमन्त्राणां प्रयोगपुरश्चरणफलादिनिर्णयप्रतिपादकं लोकहितार्थ रचयांबभूवुः । तानधिकृत्य प्रकृतग्रन्थस्थः श्लोकः कल्याणगुणसम्पूर्ण निर्वाणविभवालयम् । गीर्वाणेन्द्रसरस्वत्याश्चरणं शरणं भजे ॥ इति । एते ग्रन्थकाराणां मन्त्रदीक्षागुरव इति अद्वैतदीपिकाव्याख्यातारः नारायणाश्रमाभिख्याः ग्रन्थकृच्छिष्याः एतच्छोकमवतारयन्ति । नीलकण्ठविजयादिकाव्यनिर्माता श्रीनीलकण्ठदीक्षितः एनान् स्वगुरुत्वेन निर्दिश्य प्रणमति स्वीये shivliilaarnnve| ___ अधीशेन देव्यात्मकं शिवं न स्तौमि अपितु गीर्वाणेन्द्रसरस्वतीन् ये सर्वात्मना शैलसुतात्मकाः विजयन्ते देव्या उपासनेन-इति व्द्न्त्ः। कल्पतरुपरिमलाख्ये वेदान्तनिबन्धे श्रीअप्पय्यदीक्षितैः- "गुरुभिरुपदिष्टमर्थं विस्मृतमपि तत्र बोधितं प्राज्ञैः । अवलम्व्य शिवमधीयन् व्याकरोमि कल्पतरुम् ॥ इति पद्ये प्राज्ञैः इतिपदेन उल्लिखिताः प्राज्ञाः इम एवेति साम्प्रदायिका आहुः । / एते च काश्यां 1579 शाके मिलितया तत्कालप्रसिद्धमहाविदुषां सभया
Page #15
--------------------------------------------------------------------------
________________ [ 2 ] एकस्मिन् धार्मिक विषये विवादमधिकृत्य विसृष्टे व्यवस्थापत्रे श्रीनृसिंहाश्रम, गागाभट्ट, अप्पय्यदीक्षित खण्डदेव अनन्तभट्टादीनां पण्डितप्रकाण्डानां हस्ताक्षराणि सन्ति । एतेनापि ज्ञायते यत् श्रीनृसिंहाश्रमश्रीचरणा: श्रीमदापय्यदीक्षितखण्डदेवादिसमकालिका इति । सम्मतिपत्रं च श्रीसूर्यनारायणशुक्लपोत्यैः स्वेन सम्पादितभाट्टचिन्तामणिग्रन्थभूमिकायां सामस्त्येन मुद्रित प्रकाशते । / ___अस्मिन्नेव सन्दर्भ श्रीनृसिंहाश्रमः श्रीदीक्षितमहाभागाः प्रेरिताः कल्पतरुव्याख्या कर्तुमिति स्ण्भाव्य्ते। एते च श्रीनृसिंहमन्त्रपुरश्चरणेन न केवलं श्रीनृसिंहभक्ता अपि च वेङ्कटाचलनायके कृताविर्भावे श्री वेङ्कटेश्वरे महती भक्ति ग्रन्थेऽस्मिन् तत्र तत्र प्रकटयन्ति । यथा प्रथमपरिच्छेदे 54 पुटे-- जिज्ञासितश्रोवेङ्कटाचलनायककमनीयलीलाविग्रहबुद्धिधारासामग्रयां स्त्याम्पि-इत्यादिना। एतेषां संपूर्णयोगपट्टः 'ब्रहेन्द्रसरस्वत्याख्ययतिनृसिंहाश्रमः' इति प्रकृतसम्मतिपत्रे उल्लेखात् नृसिंहाश्रमब्रह्मेन्द्रसरस्वती इति निर्णीतं भवति । एतैः विरचिता ग्रन्थाः (1) भेदधिक्कारः-काश्यां श्रीनारायणाश्रमकृतटीकया सह प्रकाशितः । (2) तत्त्वविवेकः-स्वकृतटीकया सह मैसूरविश्वविद्यालये प्रकाशितः । (3) संक्षेपशारीरकव्याख्या-काश्यां संस्कृतविश्वविद्यालये prkaashitaa। (4) पञ्चपादिकाविवर टीका भावप्रकाशिका-मद्रास प्राच्यलिखितपुस्तक भाण्डागारेण मुद्रापिता। (5) अद्वैतदीपिका-पूर्व पण्डितपत्रिकायां प्रकाशिता द्वितीयपरिच्छेदान्तम् । इदानीं समग्रं मुद्राप्यिस्स्य्ते। (6) नृसिंहविज्ञापनम् प्रार्थनारूपत्वेपि वेदान्तार्थप्रकाशनपरो ग्रन्थः । मातृका __पूर्व मुद्रितपुस्तकस्याशुद्धिग्रन्थपातादियुक्तत्वेपि काश्यां हनुमद्धट्टस्थभजनमन्दिराध्यक्षेण श्रीरामकृष्णशास्त्रिवर्येण स्वपूर्वकः संगृहीतं अत्यन्तविशुद्धं हस्तलिखितं सव्याख्याद्वैतदीपिकापुस्तकं pramodena maddhaste smrpitm| tacca प्राचीनः शोधितमेवासीदतः मुद्रणे पुस्तकान्तरावलोकनप्रयासं विनैव तेनैव पुस्तकेन सर्व मुद्रणकार्य निव्यूढमासीत् । श्रीरामकृष्णशास्त्रमहोदयेभ्यः कृतज्ञतां समर्पयामि । विदुषां वशंवदः es0 सुब्रह्मण्यशास्त्री
Page #16
--------------------------------------------------------------------------
________________ विषयानुक्रमणी म्म् 0 विषयाः पृष्ठाङ्काः मङ्गमाचरणम् 1,2 गुरुस्तुतिः सन्यासिनः त्वंपदार्थविवेकस्य स्वकर्मसु प्राधान्यात् तस्यैवात्र कर्तव्यत्वेन प्रतिज्ञा 6, 7 त्वंपदार्थस्य अहमनुभवगोचरात् पृथस्कृत्य प्रदर्शनप्रतिज्ञा छान्दोग्यसप्तमे 'सएवाधस्तात्' इत्यादिना भूम्नः 'अथातोऽहंकारादेश' इत्यादिनाऽहंकारस्य अथात आत्मादेश इत्यादिना आत्मादेशस्योक्तेः आत्मादेशात् पृथक् अहंकारादेशः तस्यात्मनः पृथक्त्वसिद्धयर्थः आत्मादेशात् पृथक् भूम्नः आदेशः आत्मभूम्नोः ऐक्यार्थ इति विवेचनम् अत्र नवीनाक्षेपः अहंकारपदं अनिरुद्धपरं इति नवीनमतखण्डनम् भूमपदार्थनिष्कर्षः भूमानिरुद्धयोरैक्यनिराकरणम् अनिरुद्धएवाहंकार इति स्मृतितात्पर्यम् अत्र जीवोपदेशस्यावश्यकता अहंकारस्य सर्वगतत्वोपपादनम् सर्वात्मत्वश्रुतेः सर्वगतत्वपरत्वनिरासः ब्रह्माइंकारयोः पृथगुपदेशः अभेदार्थ इति पक्षनिरासः आनन्दमयो जीव एव न ब्रह्म आनन्दमयब्रह्मत्वनिरासः अन्नमयादीनामब्रह्मत्वनिरूपणम् योऽयं विज्ञानमयः प्राणेषु इति श्रुतेः अहंकारो नात्मा जीवः अभोक्ता पाञ्चरात्रे जीवब्रह्म क्यवोधनम् अहंकारो नात्मा दृश्यत्वादित्यनुमाने पूर्वपक्षिण आक्षेपः सुषुप्तावहंकारसद्भावकथनम् । अहमर्थस्यानात्मत्वसिद्धान्तः विशेषविवरणम्
Page #17
--------------------------------------------------------------------------
________________ [ 4 ] विषयाः पृष्ठाङ्काः आनन्दस्यैवाभ्यासो नानन्दमयस्य- 'यदेष आकाश आनन्दो न स्यात्" इत्यादौ आनन्दाभ्यासस्यैव दर्शनात् इति समाधिः । जीवस्यापि ब्रह्माधीनसत्ताकतया मयडुपपत्तिञ्च जयतीर्थोक्तस्य आनन्दमयो ब्रह्म मयटः प्राचुर्यार्थत्वात् इति पूर्वपक्षस्य अभ्यासस्य पुच्छब्रह्मविषयत्वादितिसमाधानम् ब्रह्मणोऽपि पुच्छवत्त्वं अविरुद्धम् एकस्यैव ईश्वरशक्त्या उभयरूपत्वसंभवादिति जयतीर्थः अवयवत्वनिर्वचनेन ब्रह्मणो निरवयवस्य तदनुपपत्तिप्रदर्शनेन जयतीर्थखण्डनम् अन्नमयादीनामपि ब्रह्मत्वशङ्का अन्नमयादीनामब्रह्मत्वेन समाधानम् अन्नमयस्य ब्रह्मत्वे अन्योऽन्तर आत्मा प्राणमय इत्युक्तान्तरत्वानुपपत्तिप्रदर्शनम् अहङ्कारानात्मत्वे योऽयंविज्ञानमयः प्राणेषु इत्यादि बृहदारण्यकश्रुतिं प्रमाणयति 'प्राज्ञ नात्मना संपरिष्वक्तः' इति श्रुतेः सुषुप्त्युत्कान्त्योर्भेदेनेति सूत्रस्य च अहप्रत्ययविषयादन्यजीवबोधकत्वेन प्रामाण्यम् तयोरन्यः पिप्पलं स्वाद्वत्तीत्यस्यान्तः करणपरत्वव्यवस्थापनम् जीवक्षेत्रज्ञयोरभेदः जीवपरयोश्चाभेदश्च पाञ्चरात्र स्पष्ट इत्युपयादनम् । अहंकारम्यानात्मत्वे सिद्धान्त्यनुमानम्-अहंकारो नात्मा दृश्यत्वात् तस्मिन् प्रतीयम,नेप्यप्रतीयमानत्वाद्वा घटवत् अनुमाने पक्षदूषणम्-साध्यदूषणं च हेतुदूषणम् सिद्धान्तः-दृश्यत्वहेतूपपादनम् मम शरीरमिति प्रत्यक्षं देहाभेदप्रत्यक्षबाधकं न, अहंप्रत्ययविषयो नात्मा विनाशित्वात् मितत्वाच्च अहं सुखमस्वाप्समिति परामर्शस्य अविद्यावच्छिन्नो विषय इति पक्षः अहंकारातिरिक्तात्मस्थापनम् तत्र प्रमाणतया आप्रहरं भगवतोध्यानवतां यत् पश्चात् तावत्कालीनानात्मगोचरचित्रवृत्तिगोचरं चानुसन्धानं अहङ्कारात्मवादेऽतुपपन्नं तत्कालीनात्मविषयकसंस्काराभावात् अतः अहंकारातिरिक्तसाक्षिवेद्यत्वम् अनुव्यवसायनिराकरणम् अदृष्टस्य न साक्षात्ज्ञानहेतुता अनुव्यवसायाङ्गीकारे हरेः द्वादशनामानि नैरन्तर्येण शृण्वतः संख्यानुवन्धाना नुपपत्तिः
Page #18
--------------------------------------------------------------------------
________________ [ 5 // विषयाः पृष्ठाङ्काः इष्टविषयकज्ञानानन्तरमेव सुखं जायते न तु तदनुव्यवसायात् अतोऽपि नानुव्यवसायः अहंकारसमवेतं ज्ञानं स्वप्रकाश मिति प्रभाकरमतनिरासः स्वविषयत्वं स्वप्रकाशत्वमिति नवीनपक्षः स्वस्य स्ववेद्यत्वे विरोधाभावश्च चैत्रसमवेतघटज्ञानं चैत्रापरोक्षानुभवविषयः तदीयापरोक्षव्यवहारविषयत्वात् इति नव्यमतम् स्वविषयत्वरूपस्वप्रकाशत्वनिरासः तत्र एतज्जनकसन्निकर्षानाश्रयत्वमिति हेतुः स्वविषयत्वाभावे स्वस्य प्रकाश एव न भवतीति प्रश्नसमाधिः स्वविषयत्वःनिर्वचनानुपपत्तिः अभेदस्य संवन्धत्वनिरासः तदात्मानमेवावेदित्यस्योपपत्तिप्रदर्शनम् विषयज्ञानाश्रयत्वेनाहमर्थप्रकाशनिराकरणम् अपरोक्षव्यवहारविषयस्याहमर्थस्य संविदभिन्नत्वेनैवापरोक्षत्वं वाच्यं अभेदश्च काल्पनिकः संबन्धः गुरुमते एतावत्कालमद्राक्षं नेतः परमद्राक्षं इत्यनुभवानुसन्धानं साक्षिणैव वृत्तिज्ञानं मास्तु साक्षिणैवोपपत्तेरिति पूर्वपक्षः बृत्तेरावच्याकत्वप्रसाधनम् व्यासंगे यद्विरहादज्ञाननिवृत्तिविरहः सा वृत्तिरेष्टव्या वृत्तेरज्ञाननिवृत्तावुपयोगः अज्ञानस्य चैतन्याविरोधित्वं अप्रकाशत्वं च वृत्तिसहकृतचैतन्यादज्ञाननिवृत्तिः देवदत्तो जानाति घटः स्फुरति इति वृत्तिस्फुरणयोः भेदेनानुभवात् तयोभिन्नता विषयावच्छिन्नं अभिव्यक्तं चैतन्यं स्फुरणपदार्थः अनुमेयस्य फलव्याप्यत्वनिरासश्च स्फुर णमेव ज्ञाततेति ममनिरासः ज्ञानविषययोः कस्संबन्ध इति विचारः स्वमते अन्तःकरणवृत्तेः विषयेण संयोगादिः संबन्जः वृत्तिनिर्गमनप्रयोजन विचारः तत्रानुमानप्रयोगः वृत्तिनिर्गमनावश्यकत्वे वाचस्पतिमतम् वृत्तिस्वरूपविचारः-स्वसिद्धान्तश्च वृत्ते व्यत्वे चोद्यपरिहारौ साक्षिज्ञानं अनुभवः अनादिश्च स्फुरणस्य नित्यत्वेपि अहङ्कारानुसन्धानोपपत्तये संस्कारावश्यकता 62-63
Page #19
--------------------------------------------------------------------------
________________ 11? विषयाः पृष्ठाङ्काः अहमाकारा बृत्तिर्न ज्ञानम् अहमर्थप्रकाशोपपत्तिश्च . 108 नित्यानुभवस्यावश्याङ्गीकर्तव्यता बुभुत्सानज्ञानहेनुः 112 ज्ञानाभावस्य केन ग्राह्यता-इति प्रश्नः ज्ञानाभावसाक्षी अहमर्थधमातिरिक्तः साक्षी एषितव्यः घटज्ञानमुत्पन्नं विनष्ट- 118 मित्यनुभव विषयविवेचनम् 116 ज्ञानशब्दार्थद्वविध्येन स्वमतोपपादनम् 121 वृत्तिंशबलचैतन्यं ज्ञानपदार्थः 122 अनुभव एक एवेति स्वमतम् 123 अनुभवत्वजातिनिराकरणम् 125 अनुगतेच्छानिरासः 228 अनुभवस्वरूपनिष्कर्षः अनुभवो गुणः तदाश्रयश्चाहंकारः 130 संविंदः एकत्वनित्यत्वोपपत्तिः 132 अनुव्यवसायस्थानापन्नः साक्षी 134 विशिष्टबुद्धौ विशेषणज्ञानस्य हेतुत्वनिरासः प्रागभावनिरासश्च उत्तेजकत्वनिराकरणम् 138 मण्याद्यभावस्याकारणत्वम् प्रागभावनिरासः 142 धारावाहिकज्ञानभेदे संयोगभेदस्यैव कारणत्वम् 147 गुणाश्रयत्वं न द्रव्यलक्षणम् इति निरूपणम् 148 स्वप्नज्ञानसाक्षित्वेन नित्यानुभवसाधनम् 146 स्वप्नज्ञानं नान्ययाख्यातिः नापि स्मरणम् आत्मरूपं ज्ञानं सविषयं निर्विषयं वा उभयथाप्यभावात् आत्मा 'न ज्ञानमिति शङ्का 104 मुस्तौ ज्ञानाभावनिरासः 156 अधिष्ठानसत्तातिरिक्तसत्ता नारोपिते-इति सिद्धान्तः प्रर्माऽप्रमाबहिभूतज्ञानसाधनम् भ्रमलक्षणस्य न्यायमते सिद्धस्यानुपपत्तिः 162 संविदात्मनोरभेदेऽनुमानप्रयोगः आत्मना सर्वात्मनः सत्त्वमेव 266 असत उत्पत्तिनिरासः 150 158 160
Page #20
--------------------------------------------------------------------------
________________ [ 7 ] . 170 177 179 विषयाः पृष्ठाङ्काः सत्कार्यवादपरीक्षा ज्ञानात्मनोः संबन्धानिरूपणान् न गुणगुणिभावस्संबन्धः आत्मस्वरूपस्य ज्ञानस्य ज्ञानत्वं न स्यात् इति शंकानिरासः एवमेवास्मादात्मनः इत्यादि श्रुतेः जीवोत्पत्तिशङ्का, निरासः नहिद्रष्टुदृष्टेरिति श्रुतेः 178 दृशिरूपस्य द्रष्टत्वोपपादनम् अहमतुभवे प्रकाशमानस्यात्मनः स्वरूपविचारः .. 180 अहमिहैवास्मि जानान इत्यनुमवादात्मनः परिच्छिन्नत्वशंका देहाभेदादारोप इति समाधानम् - 184 आत्मा ज्ञानस्वरूपः अन्तः करणतादात्म्याध्यासात् तस्यम्कतृत्वदुःखादि । सुखानुभवस्तु आत्मस्वरूपसुखस्यैव. 185 उपपत्ति सहितः समकालिकविषयदुःखिप्रेमास्पदत्वानुभवः आत्मनः उभयरूपत्वं ख्यापयतीति व्यवस्था 186 विभुगुणानां स्वसमवाय्यवच्छिन्नदेशमात्रोत्पत्तिरिति नियमखण्डनम् सुखाद्याश्रयस्य विभुत्वानुमाननिरासः 190 उत्क्रमणश्रुतेरौपचारिकत्वखण्डनम् 162 आत्मनः अणुत्वशङ्का 194 आत्मनोऽनणुत्वे अणुत्वश्रुतिविरोधपरिहारः परमात्मन एव वेदितव्यत्वात् 197 जीवाणुत्वमतनिरासः 200 ध्यायतीवेत्यत्र इवशब्दस्य मिथ्यात्वमेवार्थः न तु स्वातन्त्र्यनिषेधमात्रम् 204 मुक्त्यवस्था स्वाभाविकी न तु कृतिसाध्या 207 स्वेन रूपेणाभिष्पद्यते इति श्रुत्यर्थः जक्षत्क्रीडन्-द्वत्यादिः स्र तिः 208 ज्ञानाय श्रवणादिविधिसार्थक्यम् 210 अविद्यानिवृत्तिस्वरूपवर्णनम् 211 अभावस्याधिकरणस्वरूपता 214 अविद्यानिवृत्तेः ज्ञानसाध्यत्वोपपादनं आत्मनः निरतिशयानन्दत्वसाधनम् 218 आत्मनः सुखरूपत्वे परमप्रेमास्पदत्वं हेतुः तत्राप्रयोजकत्वशंका 220 दुःखाभावस्यापुरुषार्थता 228 सांख्यमतनिरास आत्मनः सुखरूपत्वे पूर्वपक्षः 231 217 230
Page #21
--------------------------------------------------------------------------
________________ 233 236 [8] . विषवाः पृष्ठाङ्काः सुखं ज्ञानस्वरूपमेव दुः खध्वंसो मोक्ष इति न्यायमतनिरासः सुखात्मनोः भेदनिरासः 239 सुखात्मनोरैक्ये सुखविशेषोपलब्धिः कयमिति शंकानिरासः 240 सुषुप्तौ दुःखसद्भावे अनुमानाभावात् पाश्चात्यस्मरणाभावाच्च दुःखाभावसिद्धिः 241 आत्मनः स्वप्नसाक्षित्वनिरूपणम् वृहदारण्यकषष्ठे आत्मनः स्वयं ज्योतिष्ठसाधनं 251 परमात्मन इति नवीनमतम् 262 जीवस्य स्वप्रकाशत्वे तात्पर्यनिर्णयः 263 आत्मशब्दस्य जीव एव मुख्यार्थः इति सिद्धान्तः 253 ईश्वरस्य जीवादभेदादेव क्वचिदात्मपदप्रयोगः ईश्वरे आत्मैवेदमित्यादौ 257 योगव्युत्पत्त्या आत्मनो व्यापकत्वम् 258 आत्मनः स्वप्रकाशत्वेऽनुमानम् 258 आत्मनः स्वप्रकाशत्वे नवीनविकल्पाः स्वप्रकाशत्वं संविदविप्पयत्वम् si0 263 अवेद्यत्वेसति अपरोक्षव्यवहारविषयत्वात्यन्ताभावानधिकरणवं तदितिविवरणम् 264 अस्वप्रकाशत्वखण्डमम् 265 ब्रह्मणोऽवेद्यत्वम् 266 व्यावहारिकापरोक्षत्वनिर्वचनम् 267 स्वप्रकाशत्वानुमाने केवलान्वयिधमें व्यभिचारवारणम प्रमेयत्वादीनां केवलान्वयित्वनिरासः 270 प्रमात्वमेव प्रमेयत्वमिति पक्षनिरासः 270 अनुमूतित्वजातिनिरासः 271 ज्ञानं वेद्यं वस्तुत्वाहित्यनुमाननिरासः अकतृत्वे सति द्रष्टुत्वं साक्षित्वमिति साक्षित्वस्य निर्वचनम् 259 266 272 274 ग्रन्थसमाप्तिः
Page #22
--------------------------------------------------------------------------
________________ * श्रीगणेशाय नमः * श्रीनृसिंहाश्रमविरचिता अद्वैतदीपिका श्रीनारायणाश्रमविरचिताद्वैतदीपिकाविवरणाख्यटीकासहिता यज्जिज्ञासा यज्ञदानादिभिः स्याच्छत्या मत्या चिन्तया य्त्प्र्बोध्ः। यस्मिन् बुद्धे बाध्यतेऽनर्थमूलं तं भूमानं भावये स्वात्मरूपम् ॥ 1 ॥ चेतश्चापलमिन्द्रियार्थविषयं त्यक्त्वा भजस्वाभयं संसारार्णवतारकं नरहरेः पादाब्जरेणुप्लवम् । यो ध्यातो दितिजेन्द्रबालकमधः सिन्धोर्गतं पर्वत राक्रान्तं सितमुग्रभोगिभिरनायासेन पारेऽकरोत् ॥ 2 ॥ यत्पादसेवा वितनोति पापं पुण्यं रिपु मित्र्म्नेक्मेक्म्। अणुं महान्तं तमचिन्त्यवृत्तं श्रीनारसिंहं गुरुमानतोऽस्मि ॥ 3 ॥ अबोधवार्तापि न यद्विनेयेष्वथाप्यबुद्ध जगदेव येन्। शुद्धस्वरूपामलबोधबाधात् प्रबोधपूर्वाभिधमानतस्तम् ॥ 4 ॥ गणेशान प्रणौमि . त्वां गुणान् भणितुमक्षमः । यत्ते प्रसादाद् वागीशशर्वाद्याः सफल क्रियाः ॥ 5 ॥ मातर्नमामि तव वाणि पदारविन्दं तीर्थप्रभेदपरिलब्धनिजानुभावम् । गीर्वाणदारकबरीभ्रमरीकुलाढ्यं विद्यामयामलमनोज्ञपरागपात्रम् ॥ 6 ॥ अद्वैतदीपमनवद्यपरात्मबोध ___ भासा भवप्रमुखमूलतमः प्रमोषम् । सम्प्राप्य दुर्बलदृशोऽपि हि मामकीनाः श्रेयो भजन्त्विति समुल्लसति प्रयत्नः ॥ 7 ॥
Page #23
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् मूलकर्तुमङ्गलम् यस्मादभूदभवनानुभवात् सुखाब्धे विश्वं मरीचिमरुवारिरसं मुरारेः। तस्यालयो निखिललोकसुमङ्गलानां पुण्यं वपुः प्रकटमस्तु ममासिंहम् ॥ 1 ॥ प्रारिप्सितस्य प्रकरणस्याविघ्नपरिसमाप्तिप्रचयगमनाभ्यां . शिष्टाचारपरिपालनाय च प्रकरणप्रतिपाद्याद्वितीयात्मतत्त्वस्य चेतस्याविर्भावप्रार्थनालक्षणं मङ्गलं कुर्वन्नर्थात् प्रकरणस्य सम्बन्धाधिकारिविषयप्रयोजनानि दशयतियस्मादिति । अर्घसिंह तस्य वपुः स्वरूपं मम प्रकटमस्त्विति सम्बन्धः । मायोपाधिक बिम्बप्रतिबिम्बात्मकमखण्डचैतन्यं बिम्बभावेनेश्वररूपम् । तदिदमुक्तमर्धसिंहमिति । अर्धेन बिम्बरूपेण siNhmiishvraakaarmityrthH| अर्थाच्चार्धेन प्रतिबिम्बरूपेण नृशब्दवाच्यं जीवरूपमिति सिद्धयति । तथा च श्रुतिः- एष उ एव हि सर्वत्र सर्वदा सर्वात्मा सिंहोऽसौ परमेश्वगे 'सौ हि सर्वत्र सर्वदा सर्वात्मा सन् सर्वमत्ति नृसिंह एवैकल'' इति । तस्येति । तच्छब्दापेक्षितमथ स्वरूपतटस्थलक्षणाभ्यां दर्शयति- यस्मादिति । न विद्यते भवनं सत्ता अनुभवः स्फुरणं च यस्मादन्यस्य, सोऽभवनानुभवः अद्वितीयः सच्चिद्रप इति यावत् । तस्मात् सुखाब्धेरपरिमितानन्दादिति यावत् । अनेन सत्यज्ञानानन्दात्मकत्वं ब्रह्मणः स्वरूपलक्षणमुक्तम् । तटस्थलक्षणमाह-विश्वं यस्मादभुदिति । उत्पत्तिस्थितिसंहारहेतुत्वेनाभिन्ननिमित्तोपादानत्वं त्त्त्स्थ्ल्क्स्स्न्न्मित्य्र्थ्ः। ननु ब्रह्मण उपादानत्वे मृदादिवद्विकारित्वेन चिदानन्दरूपत्वं न स्यादित्या. शक्य विश्वपरिणामिमायाया एव विकारित्वम . ब्रह्मणस्तु मायामयजडप्रपञ्चसत्तास्फूर्तिरूपतयाऽधिष्ठानत्वेनोपादानत्वमिति न निर्विकारत्वक्षतिरित्यभिप्रत्य विश्वस्यानिर्वचनीयत्वमाह-मरीचिमरुवारिरसमिति । मरीचियुक्तमरुभूमौ कल्पितं यद्वारि तस्य रसः सत्ता तादृशो रसो यस्य त्त्त्था। स्वतः सिद्धलक्षणमध्यधिष्ठानसत्तया सद्वद्भातीति यावत् । तटस्थलक्षणान्तरमाह-मुरारेरिति । मुरशब्दोप 1. नृ. u.4|
Page #24
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः स्वेष्टदेवताध्यानम् यस्याज्ञावशवर्तिनोऽनुदिवसं ब्रह्मादिलोकाधिपा यस्यानन्दशतांशभागिन इमे शक्रोदयो निर्वृताः । तं सत्यानवधिप्रबोधवपुष भूमानमाशास्महे स्वान्ते श्रीनरसिंहमग्रहवतां दूरं सतामन्तिकम् ॥ 2 / लक्षितब्रह्मादिदुर्जयपापिष्ठासुरसहस्रसंहर्तृत्वं परमेश्वरस्यैव स्वेच्छोपात्तलीलाविग्रहस्य सम्भवतीति भवत्येतदपि तटस्थलक्षणम् । अनेन पापफलप्रदत्वमुक्तम् । अन्यदपि तटस्थलक्षणमाह-निखिललोकनुमङ्गलानामालय इति । निखिललोकानां हिरण्यगर्भादिसर्वजन्तूनां यानि सुकृतफलानि तेषामालयो हेतुर्दातेति यावत् । सर्वसुकृतफलप्रदत्वं परमेश्वरस्यैवेति भवत्येतदप्युपलक्षणम् । तदुक्तम् अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा ॥ इति । "फलमत उपपत्तेः" इति च । __ आलयशब्दस्य नित्यपुल्लिङ्गत्वादालयो वपुरिति न विरुध्यते । प्रायश्चित्तादिकतणां पापक्षयहेतुरपि परमेश्वर एवेत्याह -पुण्यमिति । पाक्नं शोधकमिति यावत् । यद्यप्याद्योपलक्षणेन सामान्यतः सर्वमुपात्तम् , तथापि ब्राह्मणपरिव्राजकन्यायेन पृथगभिधानमिति न पुन्रुक्तिदोस्स्ः॥ ___अत्रोक्तलक्षणलक्षितं ब्रह्म विषयः । निरतिशयसुखरूपतदवाप्तिः परमप्रयोजनम् । अर्वाचीनकुतर्कोत्थशङ्कानिवृत्तिरवान्तरप्रयोजनम् । त्त्कामोऽधिकारी। यथायोग सम्बन्धोऽपि द्रष्टव्यः ॥ 1 ॥ - ननु हिरण्यगर्भादेरपि जगत्कारणत्वं प्राणिकर्मफलदातृत्वं च श्रूयते 'विश्वस्य कर्ता भुवनस्य गोप्ता'3 इत्यादौ । तत्कथं परिपूर्णस्येश्वरस्य विश्वविवाधिष्ठानत्वं निखिलमङ्गलायतनत्वं चेति शङ्कायाम् 'यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति त्स्म्|"4 इत्यादिशास्त्रपर्यालोचनया हिरण्यगर्भादीनामपि 1. म. भा. वन0 30-28 / 2. ब्रह्मसूत्रम् 3-2.38 / 3. mu0 u0 1-1-1 / 4. zve0 u0 6.18 /
Page #25
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम परमेश्वरप्रसादाधीनमेव ज्ञानैश्वर्यादिशक्तिमत्त्वमवगम्यते । ततश्च स एव स्वेच्छो. पात्तश्रीनृसिंहाकारलीलाविग्रहोपलक्षितो मुमुक्स्सुभिरुपास्नीय्ः। यस्मात् "यं सर्वे देवा नमन्ति मुमुक्षवो ब्रह्मवादिनश्च"" इति श्रुतेरिति द्योतयन् तमेव निरतिशयज्ञानेश्वर्यसम्पन्नपरिपूर्णसत्यज्ञानानन्दस्वरूपं परमात्मानं पुनरपि प्रार्थयतेयस्येति । यद्वा यथा "सर्वेभ्यः कामेभ्यो दर्शपूर्णमासाविज्येते"2 इति सर्वकामोदेशेन चोदितयोर्दर्शपूर्णमासयोरावर्तितयोस्तत्तत्फलहेतुत्वम् एवं परमात्मस्मरणमपि "स्मृते सकलकल्याणभाजनं यत्र जायते" इत्यादिवचनात् सकलकल्याणहेतुभूतमावर्तितं सद्वाग्देव्यादिप्रसादलभ्यमपि कल्याणं सावयिष्यतीत्यभिप्रायेण तमेव भूमानं चेतसि सन्निधापयति-यस्येति । / यस्य भूम्नः आज्ञातिलचनेऽतिभीता ब्रह्मादयो लोकनाथाः प्रत्यह स्वस्वकार्येषु वतेन्त इत्यर्थः । तदुक्तं श्रीभगवता ___ लोकानां लोकपालानां मद्भयं कल्पजीविनाम् । ब्रह्मणोऽपि भयं मत्तो द्विप्राध्प्रायुस्स्ः॥ इति । ननु ब्रह्माद्यानन्दतारतम्यस्य विषयतरतमभावाधीनतया विषयजन्यत्वं वक्तव्यम् । तथा च नित्यपरमानन्दाभावेनात्मनस्तद्रूपत्वायोगात् तत्प्राप्तिरपुरुषार्थ इत्याशक्य "आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते"5 इत्यानन्दस्यैव जगत्कारणत्वेन निर्धारितत्वात् तस्योत्पत्त्ययोगाद् ब्रह्माद्यात्मस्वरूपानन्दस्यैव तादृशविषयजन्यान्तःकरणवृत्तितारतम्याधीनाभिव्यक्तितारतम्यमात्रम्, "एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति"6 इति श्रुतेरित्यभिप्रायेणाह-यस्यानन्दशतांशभागिन इति । यस्य परमात्मनः स्वरूपभूतपरमानन्दशतांशाभिव्यक्तिमन्त इन्द्रादयो निवृताः कृतार्था वयमित्यभिमन्यन्त इत्यर्थः । षष्ठी च राहोः शिर इतिवद् द्र्स्स्त्त्व्या। आनन्दरूपस्यापि प्रपञ्चवदसत्यत्वे जडत्वे वाऽपुरुषार्थत्वमिति तस्य सत्यज्ञानादिवाक्यसिद्धसदादिरूपत्वमाह-तं 1. नृसिंहोत्तर0 2-4 / 2. जै* nyA0 4-3.10 / 3, वि* mu0 17-17 / 4. भूमा ब्रह्म, भूमासंप्रसादादिति न्यायात् । 5. tai0 u. 3 pra0 6 / ख.9 / क. / 6. bR0 u0 4-3-32 /
Page #26
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः गुरोवन्दनम् यत्पादरेणुकलिलं सलिलं निपीय मूकोऽपि मूकयति पण्डितमण्डलानि । सद्भागधेयममितस्वपवप्रबोध निर्धूतमोहविभवं गुरुमानतोऽस्मि ॥ 3 ॥ दीक्षागुरोर्वन्दनम् कल्याणगुणसम्पूर्ण निर्वाणविभवालयम् । गीर्वाणेन्द्रसरस्वत्याश्चरणं शरणं भजे ॥ 4 ॥ सत्यानवधिप्रबोधवपुषमिति । सत्यभूतो निरवधिकोऽपरिच्छिन्नः प्रबोधो वपुः स्वरूपं यस्य त्मित्य्र्थ्ः। अनवधित्वमुपपादयति-भूमानमिति । 'यत्र नान्यत् पश्यति"" इत्यादिवाक्यादद्वितीयसुखस्यैब भूमत्वाभिधानादपरिच्छिन्नत्व मित्य्र्थ्ः। आशा. स्महे । अभीष्टफलसिध्यै ध्यायाम इत्यर्थः । स्वान्ते--हृदि । नन्वद्वितीय आत्मतत्त्वे कथं ध्यातृध्येयभाव इत्याशक्य श्रीनृसिंहाकारविग्रहवतः परमेश्वरस्य कल्पितभेदेन ध्येयत्वमित्यभिप्रायेणाह-श्रीनरसिंहमिति । अग्रहवताम् । मूढानां दूरं दुर्विज्ञेयम् । सतां--विवेकिनामन्तिकम् , प्रत्यगात्मतया भातम् ॥ 2 ॥ एतादृशमात्मतत्त्वं यत्प्रसादादवगतं तान् गुरून् प्रणमति-यत्पादेति । यस्य श्रीगुरोः पादलग्नरेणभिः कलिलं कर्द मिलं सलिलं पीत्वा तत्पानात् पूर्व मूर्योऽपि पश्चात् प्रज्ञावतां सदसि सर्वोत्कर्षेण व्य्व्ह्र्तीत्य्र्थ्ः। तं गुरुमिति द्रष्टव्यम् । सद्भागधेयम्--सतां विवेकवैराग्यादियुक्तानां प्रत्यक्षभूतं परदैवतम् । अमिते अपरिच्छिन्ने स्वपदे स्वस्वरूपे ब्रह्मणि प्रबोधोऽप्रतिबद्धसाक्षात्कारो यस्य त्म्। तत्र लिङ्गमाह-निधूतमोहविभवमिति । निःशेषं नष्टो मोहस्तद्विभवश्व रागद्वेषादिर्यस्य तं जगन्नाथाश्रमं गुरु त्रिविधकरणैर्नमामीत्यर्थः ॥ 3 ॥ इदानीं गीर्वाणेन्द्रसरस्वतीसंज्ञकं मन्त्रगुरुं प्रणमति-कल्याणेति । कल्याणगुणैः शान्त्यादिगुणयुक्तः शिष्यैः सम्पूर्ण परिवृतम् , सेवितमिति 1. chA0 u07-24-1|
Page #27
--------------------------------------------------------------------------
________________ सटीकाद्वैतदोपिकायाम् । श्रीमद्गुरुपदद्वन्द्वध्याननिधूतकल्मषः । कुर्वे तदाज्ञयाऽद्वैतदीपिका भेदभेदिनीम् ॥ 5 ॥ साक्षिविवेकः तत्रश्रेयान् स्वधर्मो विगुणोऽपि यस्मादित्यब्रवीत् paarthsuhRtsureshH| तस्मादहं साक्षिविवेकमादौ गुरुप्रसादात् प्रकटीकरोमि ॥ 6 ॥ यावत् । निर्वाणविभवयोर्मोक्षाभ्युदययोरालयं कारणम् । गीर्वाणेन्द्रसरस्वतीसंज्ञकस्य गुरोश्चरणं शरणं व्रजामीत्यर्थः ॥ 4 ॥ ग्रन्थकरणसामर्थ्यनिदानं प्रदर्शयन् चिकीर्षितं प्रतिजानीते-भो मदिति । गुर्वाज्ञयैवायमारम्भः, न ख्यात्याद्देशेनेत्याह-तदाज्ञयैवेति । अद्वैतदीपिकाम्--निरस्तोपप्लवप्रत्यगब्रह्मैक्यप्रकाशिकाम् । इयश्चान्वर्थसंज्ञवेत्याह-भेदभेदिनीमिति । निखिलभेदनिराकरणेऽद्वैतात्मतत्त्वप्रतिपादने पटीयसीमित्यर्थः । / 5 / / उक्तविशेषणविशिष्टग्रन्थकरणप्रतिज्ञयाऽस्मास्वहङ्कारबुद्धिर्न कर्तव्येति द्योतयन् प्रथमपरिच्छेदप्रतिपाद्यमर्थमाह-तत्र श्रेयानिति । यस्मात् परमहंसानामात्मविचारः परमो धर्मः, यस्माच्च "श्रेयान स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात्" इति श्रीकृष्ण एव वैगुण्येऽपि स्वधर्माचरणं श्रेय इत्याह तस्माद्यथामति मननात्मकस्वधर्मरूपामद्वैतदीपिकां कुर्व इत्यर्थः । एवश्वास्यां कृतावन्येषां वैगुण्यबुद्धावप्यर्थवानेव ममायमारम्भः पाण्डित्यप्रकटनभावस्यानुहेश्यत्वादिति भावः । तत्रापि "त्वम्पदार्थविवेकाय संन्यासः sarvakarmaNAmi''tyAdi. वचनात्त्वम्पदार्थविवेकोदेशेन च संन्यासस्य कृतत्वात् सर्वेषामप्यहमनुभवप्रसिद्धत्वाच्च त्वंपदार्थस्य तद्विवेक एव प्रथमं क्रियत इत्याह-अहं साक्षिविवेकमिति । तत्राद्वैतदीपिकायामादौ प्रथममहं साक्षिविवेकं प्रकटीकरोमीत्यन्वयः । अहमोऽहमनुभवविषयाद् दुःखादिधर्मिणः सकाशात् साक्षिणश्चिद्रूपोदासीनजीवस्वरूपस्य विवेकं भेदं गुरुप्रसादबलेन व्यक्तीकरिष्य इत्यर्थः ॥ 6 ॥ 1. स्य धर्म-mu0 pA0 / 2 a. 35 zlo0 /
Page #28
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः प्रन्थावतरणिका __अथाधीतसाङ्गस्वाध्यायस्य साधनचतुष्टयसम्पन्नस्यापातप्रतिपन्नब्रह्मात्मैक्रजिज्ञासोस्तत्प्रतिपादकानि बहूनि वाक्यानि दृश्यन्ते "तत्त्वमसि", "अहं ब्रह्मास्मि"2 इत्येवमादीनि । नन्वद्वैतदीपिका कुर्व इति प्रत्यग्ब्रह्मैक्यस्य व्युत्पाद्यत्वमुक्तम् । तदयुक्तम् । तस्मिन् जिज्ञासाऽयोगात् । तदयोगश्च धर्मिज्ञानाभावात् । तथा हि-किं विचारात् प्राक् प्रत्यक्षादिप्रमाणात् तदवगमः, उतागमात् , अथवा स्वप्रकाशत्वेन ? नाद्यः, ब्रह्मण औपनिषदत्वेन प्रत्यक्षागोचरत्वात् । . न द्वितीयः, विचारात्प्राक् तदयोगादन्यथा विचारवैयर्थ्यात् । न तृतीयः, जिज्ञास्यस्य स्वप्रकाशत्वेनाज्ञातांशाभावेन जिज्ञासाऽयोगादित्या. शङ्कयाह-अथेति । praarmbhaartho'thshbdH| अयमभिसन्धिः-नित्येनैवाध्ययनविधिनाऽधीतसाङ्गस्वाध्यायस्य प्राकृतसुकृतविशेषपरिपाकवशादिह जन्मनि जन्मान्तरे वा काम्यनिषिद्धवर्जनेन नित्यनैमित्तिककर्माण्यनुष्ठितवतः शुद्धचित्तस्य पदार्थषु नित्यानित्यविमर्शवतः स्पर्धासूयाक्षयिष्णुतादुःखदोषदर्शनेनैहिकामुष्मिकभोगाद् विरक्तस्य शान्त्यादिसाधनसम्पन्नस्य नित्यपुरुषार्थप्रेप्सोरपेक्षितोपायं ब्रह्मात्मैक्यज्ञानमधीतस्वाध्यायादवगतबतो भवति ब्रह्मात्मैक्यजिज्ञासा प्र्वृत्तिप्र्य्न्ता। ___ न च विचारात् प्रागधीतस्वाध्यायाद् ब्रह्मावगतौ विचारवैयर्थ्यमिति वाच्यम् , विचारमन्तरेणोत्पन्नस्यानभ्यासदशापन्नजलादिज्ञानवत्सत्तानवधारणास्मकत्वादसम्भावनादिपुरुषापराधप्रतिबद्धत्वाद्वा पुरुषार्थपर्यवसायित्वाभावेन तादृशज्ञानसिद्धयर्थ विचारस्यावश्यकत्वात् । / न च ब्रह्मणः स्वप्रकाशत्वेनाज्ञातत्वाभावाज्जिज्ञासाऽसम्भवः ? स्वरूपप्रकाशस्याज्ञानाविरोधेन जिज्ञासोपपत्तेरिति । 1. chA0 u0 6-8-7 / 2. bR0 u01-4-10| 3. मर्शतः-pA0 /
Page #29
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम नन्वधीतस्वाध्यायस्यापि' जिज्ञासाहेतुभूतब्रह्मात्मैक्यप्रतिपत्तिर्न सम्भवति, तद्बोधकाभावोत् । न तावत्सत्यादिवाक्यात् तदवगमः, तस्य तत्पदार्थमात्रविषयतया वाक्यार्थागोचरत्वात् । नन्वनन्तपदात् त्रिविधपरिच्छेदराहित्यप्रतिपत्तेर्जीवपराभेदः सिद्ध इति चेत् , जीवस्य घटादिवद्वाध्यत्वाभ्युपगमेऽपि ब्र्ह्मान्न्त्योप्प्त्तेः॥ न चाधिकारिणो जीवस्यासत्यत्वानुपपत्तिप्रतिसन्धानस हितानन्तपद. वद्वाक्यादेतदवगम इति वाच्यम् , अनुपपत्तिप्रतिसन्धानसापेक्षत्वे वाक्यस्य मानान्तरानपेक्षत्वक्षतिप्रसङ्गात् । विचारात् प्राग जीवस्य सत्यत्वानिर्धारणेनासत्त्वानुपपत्तिप्रतिसन्धानायोगाच्च । नन्वस्तु तत्त्वमस्यादिवाक्यात् तदवगम इति चेत् , न, विकल्पासहत्वात् । किं तत्त्वमादिवाक्यं सत्यादिवाक्यसमानार्थम् उतातिरिक्तार्थम् ? नाद्यः, अस्य वैयापातात् । न द्वितीयः, सत्यादिवाक्यप्रमेयब्रह्मानभिधायकतया कल्पितविषयत्वापातात् । अतो वाक्यार्थे ब्रह्मण्यापातज्ञानासम्भवेन तजिज्ञासानुपपत्तेरिति तत्राह..... तत्प्रतिपादकानीति । विचारात् प्राग् ब्रह्मात्मैक्यसंशयाद्यनुकूलापातज्ञानजनकानि. सति तु विचारे sNshyaadivirodhisttaanishcaaykprmaajnkaaniityrthH| अयं भावः-यद्यपि सत्यादिवाक्यात्तत्वमादिवाक्यमनधिकविषयम् , उभयोरप्यखण्डार्थत्वात् । तथापीदं न व्यर्थम्, सर्वज्ञत्वकिश्चिज्ज्ञत्वाद्युपलक्षितस्वरूपाभेदावगमस्य तद्विषयाज्ञानसंशयविपर्यास निवर्तकस्य तत्तदुपलक्षितोपस्थापकपदयुक्तवाक्यैकसाध्यत्वात् । तत्तेदन्तोपलक्षितदेवदत्तस्वरूपाभेदावगमस्य सोऽयं देवदत्त इति वाक्यैकसाध्यत्ववत् । न च जीवस्वरूपब्रह्माभेदविषयन्यायानुगृहीतसत्यादिवाक्यादेव तादृशी प्रतिपत्तिः सिध्यतीति वाच्यम् , अभेदविषयन्यायानां तत्त्वमादिवाक्यानत्वात् । अन्यथा रात्रिसत्रपितृयज्ञन्यायानुगृहीतोत्पत्तिवाक्यादेव स्वर्गकामाधिकारसिद्धः स्वर्गकामो यजेतेत्यस्य वैयथ्यप्रसङ्गादिति । ___ एवं प्रत्यग्ब्रह्मैक्य जिज्ञासासम्भवात् तव्युत्पादनमर्थवदित्युक्तम् । इदानीं तदुपयोगित्वेन त्वम्पदार्थविवेकः क्रियत इत्यभिप्रेत्य तजिज्ञासाहेतुत्वेन वादिविप्रतिपत्तिं दर्शयति । 1. स्वाध्यायानां paa0| 2. उभयत्रार्थवादिकमेव फलं इति न्यायः ।
Page #30
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः त्वंपदार्थे विपतिपतिः . तत्र त्वंपदार्थं देहेन्द्रियमनोबुद्धिप्राणव्यतिरिक्तं कर्तृ. भोक्तृस्वभावं मन्यमानास्तविलक्षणब्रह्मात्मैकत्वमात्मनो'. सम्भावयन्तस्तार्किकादयो वाक्यमविवक्षितार्थमन्यपरं वा मन्यन्ते । साक्षिनिरूपणम् तत्र त्वंपदार्थमात्मानं श्रुतिन्यायाभ्यामहमनुभवगोचरात् पृथक्कृत्य नत्साक्षितया प्रदर्शयामः । श्रुतिस्तावच्छान्दोग्ये "अथातोऽहङ्कारादेश"" इत्यादिनाऽहङ्कारमुपदिश्य ततोन्यात्मानं दर्शयति "अथात आत्मादेश एवात्मैवाधस्तादात्मोपरिष्टादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत आत्मैवेदं सर्वम्" इति। नन्विदं ब्रह्मविषयमिति चेत्, न, तस्य वाक्योपक्रमे "स एवाधस्तात् स उपरिष्टात् स पश्चात् स पुरस्तात् स दक्षिणतः स उत्तरतः स एवेदं सर्वम्" इति पृथगेव निर्दिस्स्त्त्त्वात्। तत्रेति । तत्त्वमा दिवाक्य इत्यर्थः । ब्रह्मात्मैकत्वमिति । ब्र्ह्म्स्व्रूपेन्नैक्य्मित्य्र्थ्ः। नन्वध्ययनविधिपरिगृहीतानां तत्त्वमादिवाक्यानां कथ मङ्गल्यग्रादिवाक्यवदानर्थक्यमित्याशङ्कय सम्पदाधुपासनपरत्वं वा भवत्वित्याह-अन्यपरं वेति । एवं विप्रतिपत्ति प्रदर्य तन्निरासार्थ विचार आरभ्यत इत्याह-तत्र त्वं पदार्थमिति । अहमनुभवगोचरात् । दुखादिधर्मिणोऽहङ्कारात् । तत्साक्षितयेति । अहङ्कारतद्धर्मसाक्षितया सर्वोपप्लवर हित्विज्ञ्यान्त्वेनेत्य्र्थ्ः। श्रुतिन्यायाभ्यामित्युक्तम् । तत्र प्रथम 1. chA0 7, 25, 1 / 2. chA0 7, 25, 2 / 3. chA0 7, 25, 1 / 4. अमुल्यग्रे हस्तियूथशतमास्ते इत्यादिवाक्यम् । 5. अनन्तं वै मनोऽनन्ता विश्वेदेवा इतिवद् आरोप्य प्रधानंउपासनं सम्पत् ।
Page #31
--------------------------------------------------------------------------
________________ सटीकाढतदीपिकायाम् अन नवीनः, नात्र किलाहमर्थोऽहड्तारादेश इत्यनेनोच्यते येनाथात आत्मादेश इत्येतत्ततोऽन्यात्मतत्त्वविषयं स्यात, किनवनिरुद्ध एव तस्य स्मृतिष्वहकार इति प्र्सिद्ध्ः। अहम] च जीवेऽहङ्कारपदाप्रयोगात् । तस्य दकारान्तास्मच्छब्दनिष्पन्नकेवलाहंशब्दवाच्यत्वात् । अहमेवाधस्तादित्यत्रापि मकारान्त:व्ययत्वेनादकारान्तत्वात् । किश्च, न केवलं पृथगुपदेश इत्येतायता भेदः सिध्यति, ब्रह्मात्मनोरपि भेदप्रसङ्गात् । अस्ति हि तयोरपि श्रुतिं दर्शयति । श्रुतिस्तावदिति । नन्वथात आत्मादेश इति श्रुतिः दुःखादिधर्म्यहङ्कारात्मविषयैव किन्न स्यादित्याशङ्कय तस्याधस्तनवाक्ये उपदिष्टत्वात् तत्साक्षिचि. दात्मविषय एवायमुपदेश इत्यभिप्रत्याह--अथातोऽहङ्कारादेश इत्यादिना । अहङ्कारमुपदिश्येति । ननु आत्मशब्दस्य ब्रह्मण्यपि सम्भवादथात आत्मादेश इत्युपदेशस्तद् विषय एव । तथा च न जीवस्याहङ्काराद्भेदसिद्धिरिति शङ्कते--नन्विदमिति । भूमाख्यब्रह्मणोऽहङ्कारोपदेशात् प्रागेवोपदिष्टत्वादुत्तरत्र तत्परिग्रहोऽनुपपन्न इत्याह-न, तस्येति । व्रतवादिमतपूर्वपक्षः नन्वथातोऽहकारादेश इत्यत्राहङ्कारपदेन न दुःखादिधर्मिण उपदेशः, तस्य प्रसिद्धत्वात् । दकारान्तास्मच्छब्दनिष्पन्नाहम्पदमात्र वाच्यत्वाच्च । किन्तु "जीवस्थस्त्वनिरुद्धो यः सोऽहकार इतीरितः" इत्यादिस्मृतिष्वहङ्कारपदार्थत्वेन प्रसिद्धोऽनिरुद्ध एव निर्दिश्यत इत्यभिनवपक्षोत्प्रेक्षकः कश्चित् प्रत्यवतिष्ठत इत्याह-अत्र नवीन इति। नन्वथातोऽहड्वारादेश एवेत्युक्त्वाऽनन्तरम् "अहमेषाधस्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं दक्षिणतोऽहमुत्तरतोऽहमेवेदं सर्वम्" इत्यहंशब्दवाच्यस्याहम्प्रत्ययालम्बनस्याभ्यस्यमानत्वादादावपि स एव निदिश्यत इति सिद्धान्त्याशयमाशङ्कयाह । अहमेवाधस्तादित्यत्रापीति । अस्मच्छब्दप्रकृतिकस्याहंशब्दस्य प्रयोक्तृवाचकत्वादपौरुषेये च वेदे प्रयोक्तुरभावान्मकारान्ताव्यय एवायमहंशब्दः । अस्य च जीवे प्रयोगाभावादुपक्रमानुरोधेनानिरुद्ध एवाभ्यस्यत इति भावः । अङ्गीकृत्याप्यस्याहमर्थपरत्वं पृथगुपदेशमात्रेणाहकारात्मनो दो न सिध्यतीत्याह 1. मात्रावा-pA0 / 2. chA0 7, 25, 1 /
Page #32
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः pRthgupdeshH। तथापि तयोरभेदे किमपराडमहकारात्मनोरभेदेन । सिद्धान्तिशङ्का ननु भूमात्मनो देन प्रत्यक्षसिद्धयो देन व्यपदेश ऐक्यार्थः, द्वयोः सार्वात्म्यायोगात्। अहङ्कारस्य त्वात्मत्वेन प्रत्यक्षसिद्धस्य भेदव्यपदेशो भेदार्थ इति चेत्, न; अहमादन्यस्यात्मनो भूमाख्यब्रह्मणो भिन्नत्वेन प्रत्यक्षासिद्धत्वात् तयोरुपदेशो भेदार्थः, अहमर्थस्य तु ब्रह्मभिन्नत्वेन सिद्धस्य व्यपदेश ऐक्यार्थ इति वैपरीत्यापत्तेः । सार्वात्म्यच नेह प्रतिपिपादयिषितम्, स एवाधस्तादहमेवाधस्तादात्मैवाधस्तादित्युपक्रमानुसारेणोपसंहा. रेऽपि स एवेदं सर्वमित्यादेः सर्वगतत्वपरत्वात् । तस्य च भेदे - प्यविरोधादिति । किञ्चेति । न ह्यत्र मुखतो भेदवाचकपदमस्ति । अथशब्दस्यापि प्रकारान्तरेणोपदेशादारम्भार्थत्वे सम्भवति प्रकृतादर्थान्तरपरत्वकल्पकाभावात् । किन्तु पृथगुपदेशान्यथानुपपत्त्या भेदो व्क्त्व्य्ः। न चानुपपत्तिरस्ति । त्वन्मते जीवब्रह्मणोः सत्यप्यभेद स एवाधस्तादात्मैवाधस्तादिति pRthgupdeshdrshnaadityrthH| - नन्वनधिगतार्थबोधकत्वेनार्थवत्त्वाद् वेदवाक्यानां जीवब्रह्मणोः प्रत्यक्षसिद्धभेदयोः समानस्वभावप्रतिपादनद्वारेणाभेदपरः पृथगुपदेशः । एवश्वोभयोरपि सर्वात्म्यमप्युपपन्नं भवति । अहङ्कारात्मनोस्त्वभेदस्यैव प्रत्यक्षसिद्धत्वात् तयोर्भदार्थ एव पृथगुपदेश इति शङ्कते-नन्विति । एवं ताशनायाद्यतीतजीवस्य ब्रह्मापेक्षया भेदेन प्रत्यक्षसिद्धत्वाभावादहमोश्वराद्भिन्न इति प्रत्ययस्य चदुःखादिधर्म्यहकारविषयत्वात् त्वदभिमतजीवेश्वरयो|दार्थस्तयोः पृथगुपदेशः स्यादहमर्थेश्वरभेदस्य प्रत्यक्षसिद्धत्वात् तयोस्वभेदार्थः पृथगुपदेशः स्यादिति वैपरीत्यमापद्यतेत्याह-न, अहमदन्यस्येति । अस्मिन् 1. स एवाधस्तादिति पृथगु pA0 /
Page #33
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् वैतमतखण्डनम् अत्रेदमभिधीयते-इदं हि प्रकरणं यदज्ञानाच्छोको यज्ज्ञानात् तन्निवृत्तिः स एवात्मा सुखम् । तदेव च भूमा । स च निखिलभेदाभावात्मेति प्रतिपादयति ॥ पक्षे जीवपरयोर्भेदेन 'स एवेदं सर्वम्" 2आत्मैवेदं सर्वम्' इत्युभयोः सार्वाम्यश्रुतिः पीड्येतेत्याशङ्कय अतेरन्यपरत्वमाह । सर्वात्म्यश्चेति । स एवाधस्तादित्याद्य पक्रमस्य सर्वदेशसम्बन्धाभिधानेन विभुत्वमात्र रत्वात्स एवेदं सर्वमित्याधुपसंहारोऽपि वेदोपक्रमाधिकरणन्यायेनोपक्रान्तविभुत्वपरतया नीयत इत्यर्थः । ननु विभुपदार्थयोः परस्परसम्बन्धाभावान् कथं सर्वगतत्वमित्याशङ्कय सर्वमूर्तद्रव्यसंयोगित्वमेव विभुत्यम्, तच्च भेदेऽपि न विरुद्धयत इत्याहतस्य चेति । अहङ्कारादेशस्यानिरुद्धविषयत्व निराकरणाय जीवविषयत्वं सिषाधयिषुः प्रकरणाथं परिशोधयति-इदं हीत्यादिना। .. सोऽहं भगवो मन्त्रविदेवास्मि, नात्म्वित्। श्रुतं ह्येव मे भगवदृशेभ्यस्तरति शोकमात्मवित इति सोऽहं स्वात्म्रूपाज्ञ्यानाच्छोचामि। शोचन्तं मां शोकसागरात स्वात्मतत्त्वोपदेशेन samuttArayatvi"tyupakrame नारदेनात्मतत्त्वस्यैव सनत्कुमारं प्रति पृष्टत्वात् तत्परमेवेद प्रकरणमित्याह यदज्ञानाच्छोक इत्यादिना । दुःखादिधात्मज्ञानस्य शोकहेतुत्वात् तद्विलक्षणसुखात्मज्ञानादेव शोकनिवृत्तिरित्यभिप्रायेणात्मा सुखत्वेन निर्दिश्यत इत्याह . स एवात्मा सुखमिति । सुखस्य सातिशयत्व विषयपारतच्यादिप्रतीतेः कथमात्मरूपत्वमित्याशङ्कय तस्यान्तःकरणवृत्तिविशेषोपाधिप्रयुक्तत्वात् स्वतोऽपरिमितत्वेन निर्दिश्यत इत्याह-तदेव च भूमेति । भूम्नो लक्षणं चोक्तमित्याह । स चेति । निखिलश्चासौ भेद्यत इति भेदो जडप्रपञ्चस्तदभावस्वरूप इत्य्र्थ्ः। आरोपिताभावस्याधिष्ठानव्यतिरेकेण निरूपयितुमशक्यत्वाजडप्रपञ्चस्य चित्प्रकाशरूप आत्मनि कल्पितत्वात् तदभावात्मना यत्र नान्यत् पश्यतीत्यादिवाक्यं भूमानं लक्षयतीत्यर्थः । 1. chA0 7, 25, 1 / 2. chA0 7, 25, 2 / 3. chA0 7, 1, 2 / 4. भेदाभावादात्मा mu0 pA0 तदयुक्तं टीकाविरोधात् ।
Page #34
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः "तरति शोकमात्मवित्" इत्युपक्रान्तस्यात्मनः यः सत्येनातिवदति" इति सत्यशब्देनानुकृष्टस्य तद्विज्ञानसाधनश्रवणायुपन्यासपूर्वकम् "सुख त्वेव विजिज्ञासितव्यम्" इति सुखात्मतयोपन्यस्तस्य "सुखं भगवो विजिज्ञास" इति जिज्ञासापूर्वकम् "यो वै भूमा तत्सुखम् नाल्पे सुखमस्ति, भूमैव सुखं", न परिमितम् इत्युक्त्वा भूमानं भगवो विजिज्ञास" इत्याङ्क्षामवतार्य ""यत्र नान्यत् पश्यति नान्यच्छणोति नान्यद विजानाति स भूमा" इति निरस्तनिखिलभेदस्य वस्तुनो भूम्नो लक्षितत्वात् । "अथ यत्रान्यत्पश्यत्यत्यच्छणोत्यन्यद्विजानाति तदल्पम्" इति वस्त्वन्तरपरिच्छिन्नस्याल्पत्वं सङ्कीर्त्य "अथयदल्पं tanmaya'm" इति मर्त्यत्वेन नाल्पे सुखमस्ति" इत्य ' प्रतिज्ञातमर्थं जडप्रपञ्चहेतुत्वेन विशदयति-तरति शोकमात्मविदित्यादिना । तद्विज्ञानसाधनेति । यद्यपि श्रवणादीनां पुरुषापराधनिरास एवोपक्षयः वाक्यार्थज्ञानपर्यवसायित्वे तस्य स्वतस्त्वहानेः तथापि तत्सत्तावधारणात्मकज्ञानेन प्रतिबन्धनिरासकतयाऽवश्यापेक्षणीयत्वाच्छवणादीना तत्साधनत्वव्यपदेश इति द्रष्टव्यम् । श्रवणायुपन्यासपूर्वकमिति । 'यदा वै विजानाति' "यदा वै मनुत" इत्यादिनेति shessH। भूमैव सुखमित्येवकारार्थमाह-न परिमितमिति । यत्र यस्मिन् वस्तुनि अन्यद् भिन्न कार्यजातं न पश्यतीत्यादिना नामरूपात्मकभेदप्रपञ्चप्रमाणस्य निषिद्धत्वाद द्वितीयवस्तुपरमेवेदं प्रकरणमित्याह-इति निरस्तनिखिलभेदस्येति । भिन्नप्रपश्चस्य परिमितत्वदुःखहेतुत्वाभ्यां निन्दितत्वेन चाद्वितीयवस्तुपरमिदमित्याह-अथ यत्रान्यत् पश्यतीत्यादिना । ननु यत्र नान्यदिति वाक्ये यत्रेति विषय 1. chA0 7, 1, 2 / 2. chA0 7 16, 1 / 3. chA0 7, 22 1 / 4. chA0 7, 22, 1 / 5. chA0 7, 23, 1 / 6. आत्मसुखत्वेन ma0 prA0 / 7. chA0 7, 23, 1 / 8. chA0 7, 24, 1 / 6. chA0 7, 24, 1 / 10. chA0 7, 22, 1 / 11. chA0 7, 17, 1 /
Page #35
--------------------------------------------------------------------------
________________ सटीकाद्वैतवीपिकायाम् सुखत्वेन च वस्त्वन्तरपरिच्छिन्नस्य निन्दितत्वाच । न च यत्रेति विषयसप्तमी, अन्यत् कर्तृ यन्न पश्यति शृणोति विजानाति वा स भूमेति वाक्यार्थः किं न स्यादिति वाच्यम्, प्रमाणनिषेधे तदभावप्रसङ्गात् । कर्तृनिषेधे चात्मैकत्वमिति 'मदिष्टसिद्धिः । न च दुर्विज्ञेयत्वमात्रमत्र प्रतिपाद्यम्, तस्यापदार्थवादपाक्यार्थत्वात् । त्वदभिमतब्रह्मणः पामरधीविषयत्वेन दुर्विज्ञेयत्वाभावाच । न हीश्वरः शरीरी शङ्खचक्रादिमान् हरिरिति श्रुत्वा पामरा अपि विप्र्तिप्द्य्न्ते। भेदे च विभुमात्रे तस्मिन् यो वै भूमेति भूम्नः सुखत्वप्रतिपादनं न ब्रह्मविषयं स्यात् । काला सप्तम्या कर्मणो निर्दिष्टत्वादन्यदिति कतृपरम् । तथा चान्यत्कर्तृ यन्न पश्यतीत्यादिवाक्यार्थे भेदप्रमाणनिषेधानवगमानाद्वैतसिद्धिरित्याशङ्कयाह-न च यत्रेति । हेतुमाह प्रमाणेति । अयमर्थः-यत्र नान्यत् पश्यतीत्यत्र नञः किं धातुनाऽन्वयः, प्रत्ययेन वा, अन्यदित्यनेन वा ? प्रथमद्वितीययोभूग्नि प्रमाणप्रमानिषेधेन तदसिद्धिप्रसङ्गादिति । अत्र भावकर्तृसाधनेन प्रमाणपदेन प्रमाप्रमात्रोहणमिति द्रष्टव्यम् । तृतीयं दूषयति-कर्तृनिषेध इति । भूमानं यत्परम्पश्यति तदन्यन्नेत्युक्त जीवेश्वरभेदनिरासेनात्मैकत्वसिद्धिरित्यर्थः । नन्वस्य वाक्यस्येश्वरदुविज्ञेयत्व. परत्वान्नोक्तविकल्पावकाश इत्यत आह-न च दुर्विज्ञेयत्वमात्रमिति । प्रधानपदार्थस्यैवेतरपदार्थसंसृष्टस्य वाक्याथेत्वादन च तद्वाचकपदाभावान्न तस्य वाक्याथेत्वम्, लक्षणा च न न्याय्येत्याह-तस्येति । ___किश्च, प्रमाणाभावप्रयुक्तमीश्वरस्य दुर्विज्ञेयत्वमुत मेयस्वभावप्रयुक्तम् ? आद्येऽनिर्वचनीयत्वापातेन घटादितुल्यतया श्रुतिप्रतिपाद्यत्वासम्भव इत्यभिप्रेत्य, द्वितीये प्रत्यग्भिन्ने साकारे लोकप्रवादसिद्ध ब्रह्मणि प्राकृतानामप्यसम्भावनाद्यनुदय इत्याह-त्वदभिमतेति । ___ न चाशुद्धचित्तसाक्षात्कारायोग्यत्वं तदर्थः, नान्यच्छ्रणोतीत्यादिवैयर्थ्यप्रसङ्गात् । त्रिशूलादिचिह्नब्रह्मणोऽपि तत्सत्त्वेन भेदिनां भूमवाक्यार्थनिर्णयाभाव 1. सदिष्ट mu0 pA0 / 2. दिबाहुः इति pA0 /
Page #36
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः निरुद्धादेरपि विभुद्रव्यस्य तव मते सत्त्वात् । सुखमिति सामानाधिकरण्यानुपपत्तेश्च । भेदाभेदस्य च विरुद्धत्वेनानुपपत्तेः ""स भगवः कस्मिन् प्रतिष्ठित" इत्यादिना ब्रह्मणोऽप्यधिकरणमस्ति न वेत्याशङ्कय "नाहमेवं ब्रवोमीति स होवाचान्यो पन्यस्मिन् प्रतिष्ठित" इति भेदनिषेधेनात्मना प्रतिष्ठितत्वनिषेधात् । अन्यथा विभुत्वादप्रतिष्ठित इत्येव च ब्रूयात् । न च बलवर्मणि राज्यं प्रतिष्ठितमिति नियम्ये प्रतिष्ठितत्वश्रवणाद् ब्रह्मणोऽन्यनियम्यत्वमानं प्रतिषिध्यत इति वाच्यम्, प्रसङ्गाच्चेति भाव्ः। किश्च भेदिमते स एवाधस्तादित्यादिवाक्यपर्यालोचनया विमुमात्रस्य भूमशब्दाथत्वात् तदुद्देशेन सुखत्वविधाने ब्रह्मण एव सुखरूपत्वं त्वदिष्टम् न सिद्धयेदित्याह-भेदे चेति। विवक्षित इति शेषः । तस्मिन् भूमशब्दार्थ विभुमात्र च विवक्षिते स्तीत्य्र्थ्ः। ननु निरङ्कशैश्वर्य्यस्य भूमपदार्थत्वात् कालानिरुद्धादेश्व तदभावान्नोक्तदोष इत्याशङ्कथ तव मते सुखस्य गुणत्वान्नाभेदाभिधानमुपपद्यत इत्याहसुखमितीति । ननु गुणगुणिनोरभेदस्यापि विद्यमानत्वात् तदुपपत्तिरित्याशङ्क्याहभेदाभेदस्य चेति । भेदविरुद्धस्याभेदस्य तत्सामानाधिकरण्यानुपपत्तिस्तदविरुद्धस्य त्वभेदसंज्ञायाः पारिभाषिकत्वाद् भेदभ्रमनिवर्त्तकप्रमाविषयस्यैवाभेदपदार्थत्वात् तयोश्च नैकत्र सम्भव इति भावः । उत्तरवाक्यपर्यालोचनयाऽपि भेदापवादावगमादद्वैतं ब्रह्मैव भूमशब्दार्थ इत्याह-स भगव इत्यादिना । भगवः, हे भगवन् स भूमा कस्मिन् प्रतिष्ठित इति सनत्कुमारं प्रति नारदप्रश्ने तस्योत्तरम् । 3स्वे महिनिं" इति, यदि तस्य क्वचित्प्रतिष्ठामिच्छसि, तात्मीये माहात्म्ये विभूतौ प्रतिष्टितो भूमा; यदि वा परमार्थमेव पृच्छसि, तर्हि न महिनीति महिन्यपि न प्रतिष्ठित इति ब्रुमः । क्वचिदप्यनाश्रितो भूमेत्यर्थः । 1. chA0 7, 24, 1 / 2. हो वाचेत्युपनिषत्सु पात्थ्ः। chA0 7, 24, 2 / 1. chA0 7, 24, 1 / 4. यद्धि* mu0 pA0 /
Page #37
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् अन्यो ह्यन्यस्मिन् प्रतिष्ठित इति काकाऽन्योन्याभावमात्रस्यैव निषेधात् । उत्तरवाक्येऽप्यस्यैव प्रतिपादनाच । अतः सजातीयादिभेदशून्य एव भूमा, स एव विज्ञेय इति ग्म्य्ते। भूमपदार्थ निष्कर्षः यद्यपि 'भूमन्' शब्दो भावप्रत्ययान्तो बहुत्ववाचका, तथाप्यत्राल्पत्वनिवृत्तिलक्षणयाऽनवच्छिन्नवस्तुपरः । अन्यथा तल्लक्षणानुपपत्तेः । तस्य सुखत्वामृतत्वानुपपत्तेश्च । न हि केनचिद् बहुत्वमेव सुखममृतं चेत्यङ्गीकृतम्, प्रमाणसिहं था। आत्मा कथं तप्रितिष्ठितस्य भूम्नः स्वे महिम्नि प्रतिष्ठोक्तेत्याशङ्कायामाह सनत्कुमारः- गोअश्वमिह" इत्यादि, गवाश्वहस्तिहिरण्यदासभार्यक्षेत्रायतनादि सर्वत्र महिमेति प्रसिद्धम् । तद्वांश्चैत्रो यथा तत्र प्रतिष्ठितो भवति, तथा नाहमेतत् स्व भिन्नमहिमानमाश्रितो भूमेति ब्रवीमि, किन्त्वन्यो ह्यन्यस्मिन् प्रतिष्ठित इति ब्रवीमीति स होवाचेति स्म्ब्न्ध्ः। अन्यः खलु लोकेऽन्यस्मिन् प्रतिष्ठितो भवति भूम्नश्च यत्र नान्यत् पश्यतीत्यादिना द्वैतनिषेधपुरःसरमद्वैतसुखात्मतया लक्षितत्वात् तदन्यपदार्थाभावात् स्वेमहिम्नोत्युक्त्या निरधिकरणत्वमेवाभिप्रेतमिति श्रुत्यर्थः । विभुत्वस्य भूमरवेऽधिकरणप्रश्नोत्तरमन्यथैव स्यादित्याह -अन्यथेति । ननु नियम्येऽपि प्रतिष्टितपदप्रयोगादन्यनियम्यत्व विषयः प्रश्नः, उत्तरमपि तदभावपरमित्याशङ्कयास्मिन्नपि पक्षे भेद निषेधपुरःसरमप्रतिष्ठितत्वाभिधानाद्वैत भूमशब्दार्थ इत्याह-न चेत्यादिना । द्वितीयमानशब्दः kAtya'vAcI स एव धस्तादित्युत्तरवाक्यपर्यालोचनयाप्येवमेवेत्याह उत्तरवाक्येऽपीति । ननु भूमशब्दस्य ' बहोर्लोपो भू च बहोः" इति सूत्रपर्यालोचनया भावार्थप्रत्ययान्तबहुशब्दप्रकृतिकत्वेन बहुत्वसंख्यावाचकत्वात् कथमद्वितीयवस्तुपरत्वमित्याशङ्कय, बहुत्व ख्यायाः प्रकृतवाक्यार्थान्वयानुपपत्तेलक्षणयाप्यन्वययोग्यवस्तुपरत्वं वक्तव्यमित्याह-यद्यपीत्यादिना । संख्यापरत्वे ऽनुपपत्तिं दर्शयति-अन्यथेति । यत्र नान्यत्पश्यतीति वाक्योक्ताद्वितीयत्वलक्षणस्य भुत्वानुप्प्त्तेरित्य्र्थ्ः। किं च भूम दार्थोद्देशेन सुखत्वामृतत्वाभिधानमप्यनुपपन्नं 1. tai0 3, 61 / 2. सचाध-mu0 paa0| 3. pA0 suu05-4-158|
Page #38
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः सुखमिति तु परमप्रेमास्पदतया "आनन्दो ब्रह्म" इत्यादिश्रुत्या च प्रमित इत्यद्वैतब्रह्मप्रकरणेऽस्मिन्नयमहङ्काराख्योऽनिरुद्धः स एवाधस्तादित्युपदिष्टभूमाख्यब्रह्मणस्तत्त्वान्तरं सदू व्यपदिश्यते, उत तदभिन्न एवाभिन्नप्रकारश्च ? ' भूमानिरुद्धयोरैक्यनिराकरणम् नाद्यः, अजिज्ञासितस्य शेषिभूमोपदेशप्रतिकूलस्य च nirdeshaanupptteH| प्रकरणसमवायायोगाच्च । न द्वितीयः, पृथङ्निर्देशवयात् । न च भूनः सकाशादहकाराख्यानिरुडस्य भेदभ्रमनिवृत्त्यर्थं पृथगुपदेशः, अलोकिके अनिरुद्ध धर्मिणि स्यादित्याह-तस्य सुखत्वेति । अनुपपत्तिमेव स्पष्टयति-न हीति । आत्मनोऽपि सुखरूपत्वं नाङ्गीकृतम् । न च प्रामाणिकमित्याशङ्क्य कैश्चिदङ्गीकृतत्वादनुमानागमप्रमाणसिद्धत्वाच्च मैवमित्याह-आत्मा सुख मिति विति । उक्तप्रकारेणाद्वैतवस्तुपरमेवेदं प्रकरणमित्युपसंहरति-इत्यद्वैतब्रह्मप्रकरण इति । सति स्प्त्मी। एवं स्थिते यदुक्तं पूर्ववादिनाऽथातोऽहङ्कारादेश इत्यनिरुद्धादेश इति तद्विकल्प्य दूषयति-अस्मिन्नयमिति । अभिन्नप्रकारश्चेति । अभिन्नधर्म इत्यर्थः । __ भूमानं भगवो विजिज्ञास इत्येतदुपरिष्टादहकारं जिज्ञास इत्यदर्शनेन भूमन्येव जिज्ञासापर्यवसानादजिज्ञासितोऽनिरुद्धो भिन्नतत्त्वतया न प्रतिपाद्य इत्याह-अजिज्ञा सतस्येति । नन्वनुमानवाक्येऽजिज्ञासितस्य धूमादिलिङ्गस्योपदेशो दृष्ट इत्याशङ्कथ तस्य जिज्ञासितवह्निप्रतिपत्त्यनुकूलत्वादुपदेशः, इह तु तत्त्वान्तरभूतस्यानिरुद्धस्याद्वितीयभूमप्रतिपत्तिविरुद्धत्वादनुपदेश इत्याह-शेषिभूमेति । वाक्यभेदश्च स्यादित्याह-प्रकरणेति । प्रकरणिनापेक्षितार्थपरत्वं प्रकरणसमवायः, तदयोगादित्यर्थः । अभिन्नोऽभिन्नधर्मश्चेति पक्षं दूषयति न द्वितीय इति । ननु सिद्धान्ते यथा भूमात्मनोरभेदेऽपि भेदभ्रमनिरासार्थ पृथगुपदेशोऽर्थवानेवं भूमानिरुद्धयोरपि भेदभ्रमनिरासार्थ पृथगुपदेश इति नेत्याह-न च भूम्नः सकाशादिति । तत्र हेतुमाहालौकिक इति । धर्मिप्रतियोगिप्रत्यक्षताया भेदप्रत्यक्षताप्रयोजकत्वाद् धर्मिप्रतियोगिनोभू मानिरुद्धयोरतीन्द्रियत्वेनाप्रत्यक्षत्वाद् तद्भेदोऽपि न प्र्त्य्क्स्स्ः। नाप्यानु
Page #39
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् प्रतियोगिनि च तथाविधे भूग्नि प्रत्यक्षादितो भेदभ्रमासम्भवात् । अस्तु वा यथाकथविद् भेदभ्रमः, तथापि नात्र नारायणानिरुद्धयोभेदभ्रमनिरासः सम्भवति, उपदेशभेदारेदप्रतीतेः । न चास्मन्मत इवोपदेशभेदेऽपि तुल्यलक्षणनिर्देशात त्निवृत्तिः। त्वदभिमतलक्षणस्य 'सर्वगतत्वस्य भेदेऽप्यविरोधात् । तदुभयोपस्थापकपदाभावाच । स्मृतिविरोधपरिहारः ननु स्मृतौ "अनिरुडो हि लोकेऽस्मिन् महानात्मा" इत्युपक्रम्य "सोऽहङ्कार इति प्रोक्तः सर्वतेजोमयो हि सः" इत्यनिरुडस्याहकारत्वेन निर्देशात् । तथान्यत्रापि "भूमा नारायणाख्यः स्यात् स एवाहकृतिः स्मृत्ः। जीवस्थस्त्वनिरुहो यः सोहकार इतीरितः ॥ अणुरूपोऽपि भगवान् वासुदेवः परो विभुः । आत्मेत्युक्तः" इति स्मृतेश्च श्रुतौ पर्यायत्रयण त एव निदीयन्त मानिकः, धर्मिग्राहकमानविरोधेनानुमानानुदयात् । तस्माद् भेदभ्रमासम्भवान्न तन्निवृत्त्यर्थ पृथगुपदेश इत्य्र्थ्ः। ननु स्मृतौ भूमाहकाराद्यपर्यायपदप्रयोगाद्भेदभ्रम इत्याशङ्क्याह-अस्तु वेति। अत्राप्यपर्यायशब्दैरेवोपदेशान्न भेदभ्रमनिवृत्तिरित्याह-- तथापीति । उपदेशभेदात् । अपर्यायपदैरुपदेशादित्यः । ननु यथा भूमात्मनोरुपदेशभेदेऽपि तुल्यलक्षणत्वेन परस्परं प्रत्यभिज्ञायमानत्वाद् भेदभ्रमनिवृत्तिस्तव मते, एवं ममापीत्याशक्यास्मन्मते सार्वात्म्यस्योभयलक्षणत्वाद् वस्तुतोभेदे तदसम्भवाद् भ्रमनिरासो ऽयुक्तः, तव तु विभुत्वस्यैव वाक्यार्थत्वेनाङ्गीकारात् तस्य च भेदेऽप्युपपत्तेनैवमित्याह-न चास्मदिति । एवं श्रुतावहङ्कारशब्देनानिरुद्धोपस्थितिमङ्गीकृत्य दृषितमिदानीमङ्गीकारं त्यजति-तदुभयेति ! नारायणानिरुद्धावुभयपदार्थों । ननु स्मृतौ भूमाहङ्कारात्मशब्दैर्नारायणानिरुद्धवासुदेवानामवगतत्वाच्छ तावपि तच्छब्दस्त एव प्रत्यभिज्ञायन्त इति चोदयति-ननु स्मृताविति । 1. गतस्य मु.| 2. युक्तस्तत्र-मु
Page #40
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः इति चेत्, तन्न, अहङ्कारशब्दसाम्येऽपि रूपभेदेनाप्रत्यभिज्ञाय. मानतया श्रुतिस्मृत्योरेकार्थत्वाभावात् । स्मृतौ हि जीवस्थस्त्वनिरुद्ध इति परिच्छिन्नोऽहकारः प्रतीयते । श्रुतौ तु "अहमेवेदं सर्वन" इति स्र्वात्म्कोऽह्न्ग्कार्ः। स्मातक्रमवाधादप्यात्मादेशो न स्मार्तवासुदेवस्यादेशः । न च स्मृतिमनुसृत्य सर्वात्मत्वश्रुतिपीडा युक्ता । अनाकाङ्क्षितत्वादपि नायं स्मार्तादेशः । अत्र हि "स एवेदं सर्वम्" इति ब्रह्मणः सर्वात्मत्यमुपदिश्यते । न च तत्र भेदनिर्देशोऽपेक्ष्यते, बिरुद्धत्वात् । न च भेदानुवादेन तस्यौपाधिकत्वमेवापेक्षितं प्रतिपाद्यत इति युक्तम्, उपाध्यनिर्देशात् । जीवस्तु तथा सर्वात्मत्वश्रुत्याऽपेक्षितः । __ यूनश्चैत्रस्य वृद्धचैत्रेण नामसाम्येऽपि यथा रूपभेदान्न प्रत्यभिज्ञा, एवं श्रौतस्मातयोरपीति दूषयति-तन्न, अहङ्कारेति । रूपभेदमेव दर्शयति-स्मृतौ हीति । किं च सर्वस्मृतिषु वासुदेवस्य प्रथमपाठात् तृतीय आत्मादेशस्तद्विषयो न भवति । उदाहृतस्मृतिरपि श्रौतक्रमविरुद्धा भवतीत्याह-स्मार्तक्रमेति । अपिशब्देन रूपभेदः समुच्चीयते । किं च स एवेदं सर्वमित्यादिना श्रूयमाणं सर्वात्मत्वं स्मार्त प्रसिद्धयनुसारेणान्यथा नेतुमशक्यम् । विरोधाधिकरणन्यायेन' श्रुतिविरोधे स्मातस्यानपेक्षस्वादित्याह--न च स्मृतिमिति । एकवाक्यताप्रयोजकाकाक्षायाः smArtArtha'bhAvAnna तनिदेश इत्याः-अनाकाक्स्सित्त्वादिति। अनाकारक्षामेव प्रकटयति-अत्र हीति । ननु स एवेदं सर्वमिति भ्रूम्नः स्वविभूत्यनिरुद्धाद्यात्मकत्वमेवोच्यते । तथा च भिन्नस्वेन प्रसिद्धानामेतेषां कथमेकत्वमिति वीक्षायां भेदानुवादेन तस्यैवौपाधिकत्वमा. काइक्षितमुत्तरवाक्ये निर्दिश्यत इत्याशङ्कथ इदं सर्वमिति सर्वनाम्ना प्रसिद्धिमात्रपरामर्शाद् मैवमित्याह -न च भेदेति । उपाधेरश्रवणाच नानिरुद्धभेदस्यौपाधिकत्वमेव तदर्थ इत्याह -उपाध्यनिर्देशादिति । तव मते औपाधिकस्यापि परमार्थत्वान्न तत्राप्याकाक्षेति भाव्ः। सिद्धान्ते वा कथमाकाक्षितपरत्वमस्येत्याशङ्कथाहजीवस्त्विति । अपेक्षित इति । ब्रह्माभेदेनेति शेषः । 1. विरोधेत्वनपेक्षं स्यादसति ह्यनुमानम् पू. मी. 10.302 /
Page #41
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् जीवोपदेशस्यावश्यकत्वम् अकार्यस्वरूपए प्रत्यक्षादिसिद्धभेदस्य तस्य ब्रह्मणो भेदे आत्यन्तिक एव भेदः स्यादिति ब्रह्मणः सार्वात्म्यश्रुतिरुन्मत्तप्रलापवत् स्यात्, तचायुक्तम्, तुल्यसम्प्रदायत्वादिति' जीवस्य ब्रह्माभेदं सार्वात्म्यश्रुतिरपेक्षत इति स एव तत्तुल्यलक्षणतयाऽहङ्कारादेश इत्यत्र nirdishyte। अतस्तस्या आकाङ्क्षितार्थपरत्वं सिद्धयति । आत्मादेश इत्यनेनैव तद्ग्रहणसिद्धौ किमहङ्कारादेशेनेति चेत्, न; आत्मा ह्यहंप्रत्ययविषयः कर्ता भोक्तेति लौकिकैनिश्चीयत इति तत्रैव प्रथममात्मशब्दाद् बुद्धिः स्यात् । तयोश्च विरुद्धत्वान्नाभेदमवगमयितुं शक्नोति । शक्नोति त्वहंपदार्थ पृथङनिदिश्य ततोऽन्य एवात्मेति प्रतिपादिते जीवपराभेदं प्रतिपादयितुमिति सार्वात्म्यश्रुत्यपेक्षयैवाहमात्मानमादौ निर्दिशति । ननु ब्रह्मणः सर्वात्मत्वश्रुत्यनन्तरं यथा घटायुपदेशो नापेक्षितः, एवं जीवोपदेशोऽपीत्याशङ्कय जडस्य ब्रह्मकार्यत्वेनारम्भणाधिकरणन्यायेन तदात्मकत्वमुप. पन्नम् । जीवस्य त्वनादेस्तदकार्यस्य ततो भेदेन प्रसिद्धत्वात् सार्वात्म्यश्रुतिरनुपपन्ना स्यात् । तच्चायुक्तम् । तथा च जीवस्य तदभिन्नलक्षणतया तद्भेदस्यौपाधिकत्वापादनेन तदभेदो वक्तव्य इत्यपेक्षित एव जीवोपदेश इत्याह-अकार्यस्वरूपस्येति । तुल्येति । वाक्यान्तरसमाननियमाध्ययनवत्वादित्यर्थः । स्वमते अपेक्षितपरत्वमुपसंहरति-इति जीवस्येति । एवं तात्मादेशादेवापेक्षितार्थसिद्धेमध्येऽहङ्कारादेशी व्यर्थः स्यादिति शङकते-आत्मादेश इतीति । पूर्वमात्मोपदेशे प्राकृतानामात्मशब्दाद् दुःखादिधर्मिण एव बुद्धिस्थत्वात् तस्य चाभेदायोग्यत्वालतिरपेक्षितार्थबोधनसमर्था न स्यात् । अहमर्थोपदेशे तु तस्य परिच्छिन्नत्वादनात्मत्वशङ्कायामनन्तरं केवलात्मोपदेशेऽहन्त्वसमानाधिकरणकर्तृत्वादिकं नात्मधर्म इति निश्चयो भवति । ततश्च जीवेश्वराभेदबोधनं सुकरमित्यभिप्रेत्यादावहङ्कारादेश इत्याहन, आत्मा ह्यहमिति । 1. तुल्यं तु साम्प्रदायिक ( pU0 mI0 1-2.8) स्वाध्यायानध्यायपरिपालनादि इतरवेदभागतुल्यमित्यर्थः ।
Page #42
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः अहङ्कारस्य सर्वगतत्वोपपत्तिः - नन्वहङ्कारस्य तदवच्छिन्नचैतन्यस्य वाऽऽत्मनो भिन्नत्वादसर्वगतत्वाच कथं सर्वगतत्वं सर्वात्मत्वं चेति चेत्, न; असौ ह्यहङ्कारशब्दोऽहमिति कृतिः करणं यस्मिन्नित्यवयववृत्त्याऽन्तःकरणावच्छिन्नं चैतन्यमभिधत्ते, समुदायशक्तेलोंके क्वचिदप्यक्लुप्तत्वात् । स्मार्तप्रसिद्धेश्च पौरुषेयतया अपौरुषेयवेदार्थाव्यव. स्थापकत्वात् । तथात्वे वा "शोकहर्षभयक्रोधलोभमोहस्पृहादयः । अहङ्कारस्य दृश्यन्ते" इत्यादिस्मृतावन्तःकरमावच्छिन्नजीवे एव तत्प्रयोगाच । शोकादेः कृतेश्च केवलजडधर्मत्वानुपपत्तेरित्युभयथाप्यन्तःकरणावच्छिन्नचैतन्यमेवाहङ्कारपदार्थः सार्वात्म्यश्रुत्य पेक्षितः प्रकृते ग्राह्य्ः। तथा च तत्रोपाधिपरिच्छेदात् परिच्छिन्ने एवमप्यहमर्थोपदेशानुपपत्तिं शङ्कते-नन्वहङ्कारस्येति । / दुःखादिधर्मिणस्तदवच्छिन्नस्य वाऽहमर्थस्य परिच्छिन्नत्वाद् भिन्नत्वाच्चाहमेवाधस्तादित्यादिनोच्यमानं सर्वगतत्वमहमेवेदं सर्वमिति सर्वात्मत्वं चानुप्प्न्न्मित्य्र्थ्ः। अनित्यो घट इत्युक्ते यथा घटपदार्थकदेशव्यक्तरेवानित्यत्वान्वय एवमहमर्थकदेशचिदात्मन एव सवंगतत्वं सर्वात्मत्वं नानुपपन्नमित्यभिप्रायोऽयमुपदेश इति वक्तुमहङ्कारशब्दस्य शबले व्युत्पत्तिं दर्शयति-न, असौ ह्यहङ्कारेति । व्यापारः करणशब्दार्थो य्स्मिन्न्त्य्धिक्र्न्न्स्प्त्मी। अन्तःकरणावच्छिन्नमिति । केवलस्य जडस्याविकारिचैतन्यस्य वा ज्ञानव्यापारायोगादिति वक्ष्यति । ननु स्मृतावनिरुद्ध रूढ इत्याशङक्याह-स्मातेति । स्मार्तप्रसिद्धर्नियामकत्वमङ्गीकृत्याहमर्थेऽपि साऽस्तीत्याह-तथात्वे वेति । जन्ममृत्युश्च नात्मन इति श्लोकशेषः । तत्प्रयोगादिति । अह्न्ग्कार्प्द्प्र्योगादित्य्र्थ्ः। कृतेश्चेति । अहमिति कृतिः करणमित्युक्तकृतरित्यर्थः । व्युत्पत्तिबलात् स्मार्तप्रसिद्धिबलाञ्च चिदचिद्ग्रन्थिरेवाहङ्कारशब्दार्थ इत्याह-इत्युभयथापीति । ननु स्मात प्रसिद्धरन्यत्रापि सत्त्वादतः कथं जीवस्यैव परिग्रहस्तत्राह-सार्वात्म्यश्रुत्यपेक्षित इति । एवं शबले व्युत्पत्तिं प्रदर्य तस्य सर्वगतत्वादिसङ्कीर्तनस्याभिप्रायमाह-तथा चेति। तत्रेति । अहङ्कारादेशवाक्य इत्यर्थः तस्मिन्नहमर्थे उपाध्यवच्छिन्नस्य' चैतन्यस्य परिच्छेदादेरवास्तवत्वसिद्धये सर्वगतत्वादिसङ्कीर्तनमिति सदृष्टान्तमाह-दहरपुण्डरीकेति । "ब्रह्मपुरे 1. छिन्नचै0 mu0|
Page #43
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् तभिन्ने च तस्मिन् सर्वगतसर्वात्मब्रह्माभेदप्रतीतिर्न भवतीति दहरपुण्डरोकवेष्टितस्य परमात्मनः "'यावान् वा अयमकाशः, तावानेषोऽन्तर्हदय आकाशः" इत्युपाधिकृताल्पत्वनिवृत्तिपराकाशोपमोपदेशवदहमर्थस्याप्युपाधिकृतपरिच्छिन्नत्वनिवृत्त्या वास्तवसर्वात्मत्वादिपरा श्रुतिर्न विरुध्यते । एवं चापेक्षिताहमर्थविषयत्वादहङकारादेश, न तद्विरुडस्मार्थपरत्वं कल्प्यम् । सर्वामित्वश्रुतेः सर्वगतत्वपरत्वनिरासः __यचोक्तमस्मिन् वाक्ये न ब्रह्मणः सर्वात्मत्वं प्रतिपिपादयिषितम्, कि तु स एवाधस्तादित्युपक्रमानुरोधेन सर्वगतत्वमेव । तच भेदेऽपि न विरुद्धमिति, तदसत् । अत्र हि सावधारणैः पहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाश" इति हृदयपुण्डरीकावच्छिन्नस्य परमात्मनो दहरत्वस्य परिच्छिन्नत्वस्व प्रतीतेस्तव्यावृत्तये यावान् वा अयमाकाश इत्युप्मोपादीय्ते। अयं बाह्याकाशो यावान् ताषानन्तहृदय आकाश इति पुण्डरीकसम्बन्धप्राप्तं दहरत्वं vyAvaya'te, न त्वाकाशसाम्यम् ततोऽपि महत्वाद् ब्र्ह्म्न्न्ः। एवमत्राप्यवच्छिन्नचैतन्यस्य परिच्छेदादि vyAvaya'te सर्वगतत्वादिसर्3अकीतनेन' उत्तरवाक्ये तु ब्रह्मसमानस्वभावतया तदैक्यमुच्यत इति श्लिष्टतरमिति भावः । स्मार्तार्थस्य सर्वात्मत्वश्रुतिविरुद्धतयेह न परिग्रह इत्युपसंहरति-एवं चेति । किं चाहमर्थेऽवयववृत्तेरुभयवादिसम्प्रतिपन्नत्वादर्थान्तरे च लोकवेदाप्रसिद्धतया रुढेः कल्प्यत्वात् स्मातेप्रयोगस्याहकाराधिष्ठातर्यनिरुद्ध लक्षणयाप्युपपत्तरिह न तस्य वातोपीति भाव्ः। पूर्ववादिना सार्वात्म्यश्रुतेरन्यपरत्वमुक्तमनुवदति दूषयितुम्-यच्चोक्तमिति । __sa एवाधस्तात् स एवेदं सर्वमित्याद्यन्तवाक्ययोः श्रूयमाणमवधारणं सन्दंशन्यायेन मध्यस्थवाक्येष्वप्यनुषज्यते । तथा च कञ्चनपदार्थमवधिं कृत्वा तस्याधश्चोय च चतुर्दिक्षु च यत्किश्चिदस्ति तत्सर्व स एवेति षड्भिर्वाक्यैः प्रतीयते, स एवेदं सर्वमित्यवधिभूतपदार्थात्मकत्वम् । विभुत्वपक्षे तु अन्यनिषेधकाभ्यस्यमाना 1. छा* 8-1.2 / 2. mu0 कीर्तनमुत्तर ।
Page #44
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः सप्तभिर्वाक्यैर्भूनः सर्वात्मत्वमेव प्रतीयते, न तु सर्वगतत्वम्, एवकारासामञ्जस्यप्रसङ्गात् । सामानाधिकरण्यश्रुतेर्लोके तादात्म्ये प्रसिद्धत्वादुपक्रमस्याव्यवस्थितत्वाच । श्रुत्यन्तरे च "इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमानि भूतानीदं सर्वं यदयमात्मा" इति स्पष्टं सर्वात्मत्वप्रतिपादनात् । सर्वगतत्वमाप्रपरत्वेऽपि स एवाधस्तादहमेवाधस्तादात्मैवाधस्तादिति प्रतिपर्यायमवधारणान जीवपरभेदः प्रत्येतुं शक्यते । तस्मादहङकारादेशोऽपि निष्कृष्टाहल्कारचैतन्यमानस्यादेश इति श्लिष्टतरम् । ब्रह्माहङ्कारयोः पृथगुपदेशस्याभेदार्थत्वनिरासः एतेन यद्वैपरीत्यमापादितम् तन्निरस्तम्, अध्यस्तोपाधिकल्पितस्याहमात्मनो वास्तवब्राभेदानुपपत्तेः । यदप्युक्त वधारणश्रुतिपीडा स्यादित्याह-तदसदिति । यच्चोक्तं वेदोपक्रमाधिकरणन्यायेनोपक्रमानुरोधेनोपसंहारो नेतव्य इति । तदयुक्तम् , तत्र हि निर्णीतोपक्रमस्यैवोपसंहारनियामकत्वं व्युत्पादितम् इह तु साधारणोपक्रमे विभुत्वानिणयान्नायमुपसंहारनियामक इत्याह - उपक्रमस्येति । किं चात्मनः श्रुत्यन्तरेषु स्पष्टं सर्वात्मत्वप्रतिपादनाद् गतिसामान्यन्यायेन सार्वात्म्यश्रुतिर्नान्यपरेत्याह-श्रुत्यन्तरे चेति । इदं ब्रह्म प्रसिद्धब्राह्मणजातिः, क्षत्रं क्षत्रियजातिः, लोका भूगदयः, भूतानि पृथिव्यादीनि, किं बहुना यदिदं सर्व तदयमात्मेति निरङ्कुशं सर्वात्मत्वश्रवणादित्यर्थः । सार्वात्म्यश्रुतेः सर्वगतत्वाभिप्रायेऽपि जीवेशभेदो न सिद्धयतीत्याहसर्वगतत्वमात्रेति । विशेष्यगतैवकारस्यान्ययोगव्यवच्छेदार्थत्वात् । पर्यायत्रयस्याप्यैकार्थ्यमित्यर्थः । स्वमतमुपसंहरति - तस्मादिति । निष्कृष्टेति । निष्कृष्टः पृथक्कृतोऽहकारो यस्मात् तन्निष्कृष्टाहकारम् । तच्च चैतन्यं च तथोक्तम् । ब्रह्माहङ्कारभेदप्रसिद्धेस्तयोरभेदार्थः पृथगुपदेशः स्यादिति यदुक्त तदूषयति-एतेनेति । अध्यस्तोपाधिरविद्या तत्कल्पितस्येत्यर्थः । यद्यप्यनधिगत एव वाक्यार्थः, तथापि स श्रुत्यन्तराविरुद्ध एव ग्राह्य इत्यभिप्रेत्याह-तन्नात्मन इति । ब्रह्मात्म 1. bR0 2.4-6 /
Page #45
--------------------------------------------------------------------------
________________ 24 सटीकाद्वैतदीपिकायाम् महङकारातिरिक्तस्यात्मनो न ब्रह्मभेद. प्रतीयते तदुपदेशो भेदार्थ इति, तन्न; आत्मनो ब्राभेदे सार्वात्म्यानुपपत्रुक्तत्वात् । अहमिति प्रत्ययस्य चिदचिदुभयविषयताया वक्ष्यमाणत्वेन तत्प्रत्याय्यभेदस्याप्युभयधर्मिकत्वादात्मनो braabhedaaprtotysiddheshceti| तथा तैत्तिरीयके "ब्रह्माविदामोति परम्' इत्युपक्रम्य "यो वेद निहित गुहायाम्" इति तस्य बुद्ध्यनुप्रवेशेन प्रत्य. क्त्वमुक्त्वा तं प्रत्यगात्मान स्थूलसूक्ष्मसूक्ष्मतरसूक्ष्मतमोपाधिविवेकेन दर्शयन्ती श्रुतिः पञ्चकोशानवताये "विज्ञानं यज्ञं तनुते, कर्माणि तनुतेपि च" इति इलोकेन विज्ञानमयस्याहंबुद्धिविषयस्य निखिलकर्मकर्तृत्वमुक्त्वा ततोऽन्यत् स्वरूपं तस्य रूपान्तराभिप्रायेणाह "अन्योऽन्तरन्तर आत्मानन्दमयः" इति । अतो न कर्ताहमनुभवगोचर एव जोवः ॥ आनन्दमयो जोव एव न ब्रह्म नन्वानन्दमयो न जीवः, किंतु ब्रह्मैवान्नमयादेरिवानन्दमयपर्यायादन्यस्यानिर्देशात् । आनन्दमयस्यैव प्रकरणित्वादिति भेदस्यानधिगतत्वमपि नास्तीत्याह-अहमिति प्रत्ययस्येति । यथा शुक्तिं रजततया गृहीतवतः इदं रजतं शुक्तिर्नेति बुद्धिरधिष्ठानस्यापि शुक्तिप्रतियोगिकभेदं गृह्णाति । एवं ब्रह्मस्वभावमा त्मानं विकार्यहङ्कारात्मतया गृहीतवतोऽहं ब्रह्म न भवामीति बुद्धिरधिष्ठानात्मनोऽपि ततो भेदं गृह्न्नातीत्य्र्थ्ः। तैत्तिरीयकश्रतिपर्या. लोचनयाप्यहङ्कारात्मभेदसिद्धिरित्याह-तथा तैत्तिरीयक इति । प्रत्यक्त्वमुक्त्वेति । अहम्प्रत्ययप्रकाशमानत्वमुक्त्वेत्यर्थः । अहम्प्रत्यये प्रकाशमानत्वस्य देहादिसाधारणत्वात् ततो विवेकार्थ पञ्चकोशावतरणमित्याह-तं प्रत्यगात्मानमिति । पञ्चकोशानवतार्य दर्शयन्ती दर्शयिष्यतीति योज्ञा। अतः कर्तुरहङ्कारादन्यत् स्वरूपं तस्थ जीवस्य, रूपान्तराभिप्रायेणाविद्योपाधिकरूपाभिप्रायेणेत्यर्थः । फलितमाह-अत इति । अन्यस्यानन्दमयस्य ब्रह्मत्वात् । कर्ता विज्ञानमय एव जीब इति शङ्कते-नन्वानन्दमय इति ।
Page #46
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः चेत्, न हीदं प्रकरणमानन्दमये pryvsitm। upkrmopsNhaarpraamrshessvaanndmysyaaprtiiteH| न च "रसं ह्येवायं लब्ध्वा आनन्दीभवति" "यदेष आकाश आनन्दो न स्यातू" इत्युपक्रान्तस्यानन्दमयस्य परामर्शोऽस्तीति वाच्यम्, आनन्दप्रकृत्यर्थस्यैवाभ्यस्यमानत्वाता लक्षणायाश्चान्याय्यत्वात् । उपक्रमेऽप्यान्दमयशब्दस्यानमयादिविकारप्रायपाठेन विकारवाचिनो ब्रह्मणि वर्तितुमनहत्वात् । आनन्दप्रकृत्यर्थंकरसे ब्रह्मणि प्राचुर्यवाचिनोऽपि मयटः प्र्योगानुप्प्त्त्ः। न हि सैन्धवघने सैन्धवमय इति प्रयोगः सङ्गच्छते । प्रकृत्यर्थविरोधिनो मात्रया अनुवृत्तावेव प्राचुर्यार्थमयटः प्रयोगदर्शनात् । यथा ब्राह्मणमयो पाम इति । तथा च यदि ब्रह्मानन्दमयः स्यात्, तर्हि दुख्यपि स्यात् । न च परस्मिन् दुःखानुवृत्तिरुपपद्यते । ब्रह्मविदाप्नोति परमित्युपक्रान्तब्रह्मण एव प्रकरणित्वात् तत्पर्यवसायित्वादेतस्य प्रकरणस्यानन्दमये च पर्यवसितत्वात् स एव ब्रह्मत्यर्थः । आनन्दमयस्य प्रकरणित्वमसिद्धं तज्ज्ञापकाभावात्, किं tvanantaranirdiSTapucchabrA~va प्रकरणि, तस्यैवोपक्रमादिषु प्रतीतेः । तथा च तत्रैव प्रकरणपर्यवसानादानन्दमयो जीव एवेत्यभिप्रायेण दूषयति-न हीदमिति । अभ्यस्यमानत्वादानन्दमयस्य प्रकरणित्वमाशङ्कथाऽऽह-न च र्स्मिति। उप्कान्त्स्येति। "अन्योऽन्तर आत्माऽऽनन्दमय" इत्युप्क्रान्त्स्येत्य्र्थ्ः। आनन्दपदेन आनन्दमयस्याप्रतीतेने तस्याभ्यास इत्याहआनन्दप्रकृत्यर्थस्येति । मुख्यतः प्रतोत्यभावेऽपि लक्षणया प्रतीतिमाशङ्कयाहलक्षणायाश्चेति । ननु सिद्धान्तेऽप्यानन्दादिपदैः लक्षणयैव निर्विशेषब्रह्मप्रतिपत्तिः स्वीकृता । सत्यं तथापि भागत्यागलक्षणाङ्गीकारेण मुख्याथै कदेशग्रहणान्न श्रुतित्वहानिः । यथा 2एतस्यैव रेवतीषु वारवन्तीयम्" इति वाक्ये एत्तच्छब्दस्य प्रकृतधर्मविशिष्टधर्मिवाचकस्य धर्ममात्रलक्षकत्वेऽपि न shrutitvhaaniH। तव तु मयडर्थस्यानानन्दस्य लक्ष्यत्वाच्छ्रतित्वहानिरिति भाव्ः। आनन्दमयशब्देन ब्रह्मोपक्रमो'. प्यसिद्ध इत्याह--उपक्रमेऽपीति । विकारप्रायपाठेनेति । विकारार्थमयडन्तानेकपदैः सह पाठेनेत्यर्थः । नन्वस्य मयटः प्रकृत्यर्थप्राचुर्यवाचित्वाद् ब्रह्मपरत्वमित्याशङ्कयाऽऽहआनन्दप्रकृत्यर्थेति । सैन्धवघनो ल्व्न्न्पिन्न्द्द्ः। कुत्र तर्हि प्राचुर्यार्थमयटप्रयोग इत्यत आह-प्रकृत्यर्थविरोधिन इति । मात्रया लेशेनेत्यर्थः । प्रकृत्यर्थविरोधिनोऽपि ब्रह्मण्य
Page #47
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् ननु परस्मिन्नागमविरोधेन दुःखापादनमयुक्तमिति चेन्न, आपादने प्रमाणविरोधस्यालङ्कारत्वात् । न च वयं परस्मिन्नापादयामोदरखम्, किन्तु आनन्दमयोब्रह्म जीवो वेति संशयदशायां न्यायानुगृहीतश्रुत्यर्थो ग्राह्या, न तु न्यायातिक्रम इति ब्रूमः । न पाल्पत्वनिवृत्तिलक्षणयाऽनन्दमयशब्दः परमात्मनीति वाच्यम् , मनुष्यानन्दादेहत्तरोत्तरशतगुणाधिक्यप्रतिपादनेनैव ब्रह्मानन्दे तत्सिद्धेः । जीवे मुख्यार्थे संभवति ल्क्स्स्न्नाऽयोगाच्। ननु जीवोऽपि दुःखप्रचुरोऽनादिश्चेति नानन्दमय इति चेत्, न, अविद्या- , यामानन्दात्मकब्राप्रतिबिम्बस्य जीवस्य ब्रह्माधीनाग्रिमक्षणसत्ताकतया तहिकारत्वात् । किं चानन्दमयस्य ब्रहात्वे "ब्रा पुच्छं प्रतिष्ठा" इति निर्दिष्टब्रहापुच्छत्वं तस्यानुपपन्नम् । नोकमेव पुच्छं पुच्छवच्च भ्व्ति। तस्मात् प्रतिष्ठापदसन्निधानादाधारलक्षणया सर्वाधारो ब्रहौव ब्रह्म पुच्छं प्रतिष्ठेति वाक्यार्थ्ः। तदेव ब्रह्म नुवृत्तिरस्त्वित्याशक्य दुःखस्यैवानन्दविरोधित्वात्तस्य च पापफलत्वाद् ब्रह्मण्यनुपपत्तिरित्यभिप्रत्याह--तथा च यदीति । निरवद्यत्वश्रुतिविरोधाद् ब्रह्मणि दुःखापादनमयुक्तमित्युक्ताभिप्रायानभिज्ञः शङ्कते--नन्विति । / ___ आपादनस्य तर्कतया प्रमाणविरोधोऽनुकूल एवेत्याह--न आपादन इति । किं च ब्रह्मणो निर्दुःखत्वायैवानन्दमयशब्दार्थत्वं त्याज्यमित्येव म इति स्वाभिप्रायमाह--न च वयमिति । न तु न्यायातिक्रम इति । न्यायस्यातिक्रमो यस्मिन् सोऽर्थो न गृह्यत इत्यर्थः । ननु भूमशब्दवदानन्दमयशब्दोऽप्यल्पत्वनिवृत्तिलक्षणया ब्रह्मणि वत्स्यतीत्याशङ्कय "ते ये शतं प्रजापतेरानन्दाः स एको ब्रह्मण आनन्द" इत्यादिवाक्यैरेव तत्सिद्धेमेव मित्याह--न चाल्पत्वेति । किञ्च भूमपदस्य मुख्यार्थासम्भवाद्युक्ता लक्षणा प्रकृते नैवमित्याह-जीव इति । जीवेऽपि प्राचुर्यार्थस्य विकारार्थस्य वा मयटोऽनुपपत्तिरिति चोदयति--ननु जीवोऽपीति । विकारप्रायपाठादानन्दमयशब्दोऽपि जीवे प्रयुज्यमानो विकारार्थ एव जीवस्याप्यानन्दात्मकब्रह्मप्रतिबिम्बतया तदधीनाग्रिमक्षणसत्ताकत्वेन तद्विकारत्वाद् घटादेरपि मृदधीनसत्ताकतया मृद्विकारत्वादित्यभिप्रेत्य परिहरति--न अविद्यायामिति । एवं स्वमते दोषं परिहत्य परमते दोषान्तरमाह ---किं चेति । निर्दिष्टब्रह्मपुच्छत्वमिति बहुव्रीहिः ।
Page #48
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः प्रकरणि "ब्रह्मविदाप्नोति परम्" इत्युपक्रमे "असन्नेव स भवति असब्रह्मेति वेद चेत्" इत्यादिपरामर्शादौ च तस्यैव प्रतीतेः । अत आनन्दमयः कर्तुरहमनुभवगोचरादन्यो जीव एव । जयतीर्थमतानुवन्दः यत्त्वत्र जयतीर्थेनोक्तमानन्दमयो ब्रह्मैष । असन्नेव स भवति असदुब्रोति वेद चेदित्यादिना आनन्दमये ब्रह्मशब्दाभ्यासात् प्राचुयेऽपि मयप्रयोगात् । यथाश्रुताभिधाने च ब्रह्मण्यनानन्दस्यापि प्राप्तिः। प्रचुरानन्द इति विपरीतसमासेन पूर्णानन्द इति प्रतीतेः । अन्नमयादिपर्यायेष्वपि ब्रह्मण एव निर्देशादाकाशादिकारणत्वेनोतस्य तस्यैवान्नमयत्वादिपश्चरूपप्रतिपादनात् । "येऽन्नं ब्रह्मोपासते", "प्राणं ब्रह्मोपासते","आनन्दं ब्रह्मणो विद्वान्","विज्ञानं ब्रह्म चेद्वेद", "अस्ति ब्रह्मोति चेद" इत्यन्नमयादीन् प्रत्युदाहृतैलोकेषु तद्विषयत्वेन ब्रह्मशब्दश्रवणादिति । आनन्दमयशब्दस्य जीवविषयत्वात् पुच्छवाक्यमेव ब्र्ह्म्विस्स्य्मित्युप्स्ण्ह्र्तित्स्मादिति। यद्यपि मतद्वयेऽपि पुच्छपदे लक्षणा तुल्या, तथापि प्र्तिस्स्त्थाप्द्स्न्निधानादाण्धार्ल्क्स्स्न्न्वेत्याः--प्र्तिस्स्त्थेति। तथा च सर्वाधारभूतं ब्रह्म आनन्दमयस्य प्रतिष्ठापय्यवसितं रूपमिति ब्रह्मैवोच्यत इत्यर्थः । आनन्दमयस्य जीवत्वप्रसाधनफलमाह-अत इति । इदानीमानन्दमयस्य स्वशब्देनाभ्यासाभावेऽपि ब्रह्मशब्देनाभ्यस्यमानत्वात् प्रकरणित्वमित्यश्रुतमीमांसावृत्तान्तस्य वादिनो मतमुत्थापयति--यत्त्विति । प्राचुर्यार्थत्वे उक्तानुपपत्तिमुद्भाव्य परिहरति--यथाश्रुतेति । प्रायपाठपरित्यागोऽपि नास्तीत्याह--अन्नमयादीति । ननु अन्नमयादिवाक्ये ब्रह्मोपस्थापकपदा. भावात् कथं तन्निर्देश इत्याशक्य "स वा एष पुरुष" इत्यादितच्छब्देन प्रकृतब्रह्मण एव ग्रहणादस्ति तदुपस्थितिरित्याह--आकाशादीति । अन्नमयादिषु ब्रह्मशब्दप्रयोगादपि तेषां ब्रह्मरूपत्वमित्याह--येऽन्नं ब्रह्मेति । असद् ब्रह्मेति वेद चेदित्यादि ब्रह्मशब्दाभ्यासस्यान्यविषयत्वादानन्दमयस्याभ्यस्यमानत्वमसिद्धमिति दूषयति--
Page #49
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् जयतीर्थमनिरासः तदसत् । अभ्यासस्य पुच्छब्रह्मविषयत्वेनानन्दमयाविषयत्वात् । न हि तदनभिधायकेन शब्देन तदभ्यासोऽस्ति । न चानन्दमयप्रकरणे श्रुतं ब्रह्मपदं तस्यैव वाचकमिति वाच्यम् । किमानन्दमयस्य प्रकणित्वमभ्याससामर्थ्यात्, किं वान्यतः ? नाथः, परस्पराश्रयत्वप्रसङ्गात् । ब्रह्मपदेनानन्दमयस्य. कल्प्योपस्थितिकत्वात् । न द्वितीयः, अभ्यासादिति सौवहेतुवैयापातात् । न चानन्दमस्य "ब्रह्मविदाप्नोति परम्", त्युपक्रमे "सत्यं ज्ञानमनन्तं ब्रह्मे" इति मन्त्रे "आस्मन आकाश" इत्यादि. ब्राह्मणे स्वशब्देनापरामृष्टस्य प्रकरणित्वं मान्नवर्णिकत्वं वा कम्पयितुं शक्यते । भूतो प्राचुर्गपदाप्रयोगः यत्तु प्रचुरानन्द इति विपरीतसमास इति । तदसत्, श्रुतौ प्रचुरपदाभावात् । मयत्प्रत्ययस्य प्रकृत्या समासासम्भवात् । आनन्दमयस्य ब्रह्मत्वे तस्यैव त्द्व्य्व्त्वानुप्प्त्तिः। न चैकत्वेन तदसदिति । ननु तस्यैवायमभ्यास इति नेत्याह--न हीति । आनन्दमयप्रकरणे श्रुतस्य तदनभिधायकत्वमयुक्तमित्यत आह--न चेति । तत्र हेतुं विकल्प. मुखेन दर्शयति-किमानन्दमयस्येति । प्रसङ्गमेवोपपादयति--ब्रह्मपदेनेति । ब्रह्मपदेन प्रकरणित्वादानन्दमयाकारप्रतीतेः कल्प्यत्वादित्यर्थः । द्वितीये तव "आनन्दमयोऽभ्यासात्" इति सूत्रासामञ्जस्यं स्यादित्याह--न द्वितीय इति। अन्यतोऽपि प्रकरणित्वं दुःसम्पादमित्याह-न चानन्दमयस्येति । मान्त्रवणिकत्वं वेति । मन्त्रवर्णप्रमितस्यैव ब्राह्मणवाक्ये प्रतिपाद्यमानत्वान्मन्त्रवर्णिकत्वेनापि प्रकरणित्वं सिध्यति तदपीह नास्तीत्य्र्थ्ः। ब्रह्मणि दुःखाभावार्थं विपरीतसमास इत्युक्तमनूद्य दूषयति--यत्त्वित्यादिना । प्राचुर्यवाचकमयट्प्रत्ययोऽस्तीत्याशय समर्थः पदविधिरिति पदाधिकारात् केवलप्रकृतेः प्रत्ययस्य वा अपदत्वान्न समास इत्याह--मयटप्रत्ययस्येति । किं च ब्रह्म पुच्छं प्रतिष्ठेति ब्रह्मण आनन्दमयपुच्छत्वाभिधानमनुपपन्नं स्यादित्याह--
Page #50
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः ब्रह्मात्वे तस्यैव त्द्व्य्व्त्वानुप्प्त्तिः। न चैकत्वेन ब्रह्माण्यवयवा. वयवित्वनिराकरणमनुपपन्नम्, तस्य तर्कागोचरत्वात्, अनवय. वत्वप्रमाणाभावाच्चेति वाच्यम्, विचारानारम्भप्रसङ्गात् । ब्रह्मानवयवमात्मत्वाजीववत् "भकायमव्रणम्" "निष्कलं निष्क्रिय शान्तम्", "अपाणिपाद" इत्याद्यनुमानश्रुतिभिरनवयवत्वप्रमितेश्च । न चेश्वरशक्त्याऽवयविनोऽप्यवयवत्वमविरुद्धं तस्याचिन्त्यप्रभावत्वादिति साधु । ईश्वरशक्तेरपि शक्यस्वभावानुरोधादशक्ये शत्तयभावात् । ईशस्यावयवित्वखण्डनम् किं चेदमवयवित्वम् । न तावदवयवारब्धद्रव्यत्वम् । आनन्दमयस्य ब्रह्मणोऽनारब्धत्वात् । अत एव न svaavyvvishisstttvmpi| अन्यावयववैशिष्ट्ये चावयवब्राण आनन्दमयादन्यत्वेन तदेकत्वं न स्यात् । आनन्दमयो वा ब्रह्म न स्यात् । आन्न्द्म्य्स्येति। अन्यत्रैकस्यावयवावयविभावाभावेऽपि ब्रह्मण उपपद्यत इत्या. शङ्कयाह--न चेति । तर्कागोचरत्वे मीमांसानारम्भप्रसङ्गः स्यादिति दूषयति-- विचारेति । द्वितीयहेतुरप्यसिद्ध इत्याह--ब्रह्मानवयवमिति । निष्कलं निरवयवम् । ननु जीवस्य तादृशशक्यभावादनवयवत्वमीश्वरस्याचिन्त्यशक्तिमत्तयाऽवयवावयविभावो न विरुध्यत इत्यत आह--न चेश्वरेति । किमीश्वरावयवी जन्यः, उताजन्यः । नाद्यः, अनित्यत्वप्रसङ्गात् । न द्वितीयः, तत्र शक्तरयोगादित्याह ईश्वरशक्तरिति । किमिदमानन्दमयस्यावययित्वं किमवयवारब्धद्रव्यत्वमुत स्वावयवविशिष्टत्वमाहोस्विदन्यावयवविशिष्टत्वमथवा शरीरित्वमित्यभिप्रेत्याह--किं चेदमिति । आद्यं दूषयति--न तावदिति । द्वितीयं दूषयति--अत एवेति । अनार्ब्ध्त्वादेवेत्य्र्थ्ः। स्वावयवो नाम स्वारम्भकावयवः स न स्म्भ्व्तीत्य्र्थ्ः|तृतीय्ण् दूषयति--अन्यावयवेति । ब्रह्मणोऽन्यावयवत्वे स्वावयविनैवैक्यमित्यानन्दमयेनैक्यं न सिद्ध्य्तीत्य्र्थ्ः। किं चान्यावयवस्याब्रह्मत्वे तदभेदे मानन्दमयस्याप्यब्रह्मत्वं स्यादित्याह-आनन्दमयो वति । ननु पुच्छपदेन ब्रह्मणो'
Page #51
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम पुच्छं तु ब्रह्मैव, स्वशब्दात् । न च शरीरित्वमवयवित्वम् । अशरीरश्रुतिविरोधात् । तस्य निरसिष्यमाणत्वाच ॥ अन्नमयादिवाक्यस्याब्रह्मपरावम् यत्वन्नमयादिपर्यायेष्वप्यन्नमयादिशब्देन ब्रह्मैवाभिधीयत इति। तदयुक्तम् । स वा एष पुरुषोऽन्नरसमय इति वाक्ये एषः प्रत्यक्षशिरःपाण्यादिमानाकृतिविशेषः, स वै योऽन्नात् पुरुष इति सर्गवाक्येऽन्नविकारत्वेन निर्दिष्ट एव, तच्छब्देनाव्यवहितान्नविकारस्यैव परामर्शात् । ब्रह्मणश्च व्यवहितत्वात् सर्व नानः सन्निहिताभिधानेनैव पर्यवसानात् । अथवाऽस्य प्रकरणस्य परमात्मविषयत्वेन स इत्यनेन तस्यैव परामर्शेऽपि स एव जीवभावेनानुप्रविष्टोऽन्नरसमयो न तु केवलात्मा, तत्र विकारप्राचुर्यार्थयोरन्यतरस्याप्यसम्भवात् । यत्त्वत्र तेनैवोक्तमाकाशादिपुरुषान्तैः शब्दैरुक्तमाकाशादिसारभूतं ब्रह्म स वा इति तच्छब्देनैष पुरुष इत्येतच्छब्देनापि परामृश्यत इति । तत्तुच्छम्, अन्यवाचनान्याभिधानासम्भवात् । अनेकार्थ वयवत्वप्रतीतेः कथं तन्निरास इत्याशङ्कय तेन स्वप्रधानब्रह्मशब्दसमभिव्याहारात् सबोधारभूतं ब्रह्मोच्यत इत्याह-पुच्छन्त्विति । चतुर्थ दूषयति--न च शरीरित्वमिति ॥ अन्नमयादिवाक्यमपि ब्रह्मविषयमित्युक्तमन्य दूषयति-यत्त्वित्यादिना । ननु सन्निधेः प्रकरणस्य बलीयस्त्वात्प्रकरणिनो ब्रह्मण एव तच्छब्देन परामर्श इत्याशङक्यैबमपि जीवरूपेण ब्रह्मणोऽन्नमयादित्वं न स्वरूपेणेत्याह--अथ वेति । तच्छब्देनाव्यवहितपरामर्श इत्यत्र जयतीर्थनोक्तं यत्सर्गवाक्येप्याकाशादिपदैब्रह्मणोऽभिधानात्तदेवाव्यवहितमिति । .. अत्राथं हेत्वसिद्धया दूषयति-यत्त्वत्रेति । शक्तिभेदेन सम्भवमाशक्याह
Page #52
--------------------------------------------------------------------------
________________ 31 प्रथमः परिच्छेदः त्वस्यान्याय्यत्वात् । प्र्थ्माव्ग्त्व्युत्प्त्तिविरोधाच्। लक्षणायाश्चायुक्तत्वात् । आकाशादेः कार्यत्वासिद्धिप्रसङ्गाच । किमिदं सारभूतत्वम् । वियदाद्युपादानत्वम्, तन्नियन्तृत्वम्, तत्सत्तात्मकत्वं वा ? प्रायद्वये ब्रह्मणो naakaashaadishbdvaacytaa| न हि गोपालादिः मृद्रा गोघटादिशब्दरभिधीयते । तृतीये तु स्पष्टं कार्यस्य मिथ्यात्वम् । अन्यसत्तया वियदादेः सद्बुद्धिगोचरत्वात् । अन्नमयादीनामब्रह्मत्यम् __ यत्त्वन्नमयादिविषयश्लोकेषु ब्रह्मशब्दश्रवणादन्नमयादिरपि ब्रह्मैवेति । तन्न, यथा मनसि ब्रह्मशब्दश्रवणेऽपि मनो न ब्रह्म एवमन्नं ब्रह्मेति सामानाधिकरण्यमात्रेण नान्नस्य ब्रह्मत्वम, किन्त्वन्नरसविकारमेव, तदवच्छिन्नो जीवो वा त्थोपास्य्ः। अनेकार्थत्वस्येति । ननु तर्हि ब्रह्मण्येवाकाशादिपदशक्तिरस्तु नेत्याह-प्रथमेति । तर्हि लक्षणया ब्रह्माभिधानमित्याशय सैव दोष इत्याह-लक्षणायाश्चेति । किं च लक्षणया ब्रह्माभिधाने भाकाशादेरनभिधानात्तस्य कार्यत्वासिद्धिः स्यादित्याहआकाशादेरिति । किं चास्मिन् पक्षे सम्भूतपदानन्ययप्रसङ्गो भूतसारत्वादिति हेतु. वैयर्थ्य चेति चशब्दार्थः । ब्रह्मणो भूतसारत्वमपि दुर्निरूपमित्याह-किमिति । गवां नियन्ता गोपाल्ः। घटस्योपादानं मृत् । अनयोर्गोघटपदवाच्यत्वं न दृष्टमिति हेतुमाह-न हीति । तृतीयं तु तवासिद्धमित्यभिप्रायेणाह-तृतीये त्विति । ___ "येऽन्नं ब्रह्मोपासत इत्यादिनाऽन्नमयादिषु ब्रह्मशब्दः श्रूयत इति चोधमनुवदति-यत्त्वन्नमयादीति । ___उपास्तिश्रवणात्तेषु ब्रह्मदृष्टयभिप्रायं ब्रह्मपदम् , न तु ब्रह्मत्वपरमिति सदृष्टान्त. माह-तन्न यथेति । किश्च तेषां ब्रह्मत्वेऽन्यान्तरपदयोरानर्थक्यं स्यादित्याहकिञ्चेति । स्वरूपेणैकत्वेऽपि तत्तदुपाधिविशिष्टत्वाकारेण नानात्वमित्याशङ्क्याऽऽह -न चेति । विशिष्टानामपि ब्रह्मत्वमुताब्रह्मत्वम् ? द्वितीये म्दिस्स्त्त्सिद्धिः। आधेऽपि किं तेषां वस्तुतो भेद उताभेदो भेदाभेदो वा ? न सर्वथापीत्याह-रूपान्तरेति । एवं परपक्षे तैत्तिरीयकश्रुतेरसामञ्जस्यमुक्त्वा स्वपक्षे सामञ्जस्यमाह-तस्मादिति ।
Page #53
--------------------------------------------------------------------------
________________ 12 सटीकाद्वैतदीपिकायाम् किं चान्नमयादेरपि ब्रह्मत्वे "अन्योऽन्तर आत्मा प्राणमय" . इत्यादिना तदन्यत्वतदान्तरत्वव्यपदेशो न स्यात् । न हि ब्रह्म पाह्याभ्यन्तरभूतमनेकमस्ति । न चैकस्याप्यनेकरूपभावादुपपद्यत इति वाच्यम्, रूपान्तरविशिष्टस्य वस्तुतो रूपान्तरविशिष्टाद् भेदे ब्रह्मकत्वावधारणश्रुतिविरोधात् । अभेदे आन्तरत्वाद्यनुपपत्तेः । भेदाभेदस्य विरुद्धत्वात् । तस्मान्मन्त्रे प्रतिज्ञातम् "आत्मन आकाश: सम्भूत' इत्यादिना "अन्नात् पुरुष" इत्यन्तेनारम्भणाधिकरणन्यायेन समर्थ्य गुहाप्रवेशेन प्रतिज्ञातं सर्वान्तरत्वं शरीरप्राणादिभ्यो बाह्याभ्यन्तरभावेन स्थितेभ्योऽप्यान्तरताप्रदर्शनेन प्रतिपादयितुम्, शाखचन्द्रन्यायेनान्नमयादीन् कोशान् "स वा एष" इत्यादिनोपन्यस्य, बाह्यात्मबुद्धिनिरासार्थ तत्तकोशेष्वात्मबुद्धि द्रढयितुम्, येऽन्नं ब्रह्मोपासत इत्यादिनान्नाद्यवच्छिन्नब्रह्मोपासना विधत्त इति भगवत्पादव्याख्यैव प्रख्यातबहुगुणेति । बृहदारण्यकरीत्या अहङ्कारस्य अनात्मता तथा "योऽयं विज्ञानमयः प्राणेषु हृद्यन्तोतिः पुरुष" इति प्राणान्तःकरणाख्याहङ्कारक्षणिकविज्ञानातीतमनवच्छिन्नज्योतिरा मन्त्रे, "सत्यं ज्ञानम्" इति सङ्ग्रहवाक्ये । आरम्भणाधिकरणन्यायेनेति । तदनन्यत्वमारम्भणशब्दादिभ्य' इत्यधिकरणेनोक्तेन सतो वा असतो वा भिन्नस्य वा अभिन्नस्य वा कार्यस्योत्पत्तेरयोगात् 'वाचारम्भणं विकार" इत्यादिशब्दैः स्वतः सत्त्वनिषेधात् कारणसत्तयैव सद्वत्प्रतीयमानं कार्यमनिर्वचनीयमतो न वस्तुतः कार्यकारणभेद इति न्यायेन प्रतिपाद्यत्यर्थः । सर्गवाक्येनैवानन्त्यसिद्धेः 'स वा एष पुरुष" इत्यादि किमर्थमित्याशङक्य प्रतिज्ञान्तरोपपादकत्वेनोपयोगमाहगुहाप्रवेशेनेति । बुद्धिगुहाशब्दार्थः । शाखा चन्द्रन्यायेनेति । चन्द्रलेखामपश्यन्तं प्रति शाखाग्रं पश्येति तदुपलक्षणं शाखाप्रमुपदिश्य पश्चाद्यथा तत्स्वरूपमुपदिश्यते तद्वदित्यर्थः । अन्नमयादिषु ब्रह्मशब्दप्रयोगस्याभिप्रायमाह--बाह्यात्मबुद्धीति । बृहदारण्यकश्रुतिरप्यहङ्कारानात्मत्वे प्रमाणमित्याह तथा योऽयमिति । हृद्यन्तोतिरिति जडान्तःकरणात्मकाहकारतवृत्त्यज्ञानेभ्यो भेदः प्रतीयते,
Page #54
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः .त्मकं जीवस्वरूपं दर्शयति । सूत्रकारोऽप्यहमनुभवविषयातिरिक्तं जीवस्य ब्रह्माख्यं रूपं न षष्ठप्रपाठके प्रतिपाद्यमुपक्रमादेरहमनुभवगोचरमात्रनिष्ठत्वादित्याशक्य सुषुप्त्युत्क्रान्तिकालयोः "प्राज्ञेनात्मना सम्परिष्वक्तो न पायं किश्चन वेद", "प्राज्ञेनात्मनाऽन्वारुढ उत्सर्जन्याति" इत्यादिना संसारिणः पारमार्थिकब्रह्माख्यस्वरूपान्तरनिर्देशात् "योऽयं विज्ञानमय" इत्याद्यसङ्गोदासीनजीवस्वरूपपरमित्याह-सुषुप्युत्क्रान्त्योर्भेदेनेति । एवं "तयोरन्यः पिप्पलं स्वादत्यनश्नन्नन्यो अभिचाकशीति" इत्यभोक्तारं जीवं दर्शयति । नन्वयं मन्त्रः परमात्मन एवानशनं दर्शयति जीवस्य तु पिप्पलं स्वाबत्तीति भोक्तृत्वमेव दर्शयतीति चेत् । न, एवं सति "ब्रह्मवेद ब्रह्मैव भवति" इति वाक्यशेषावगतस्य विदुषो ब्रह्मभावस्योपक्रमगतैकविज्ञानात्सर्वविज्ञानप्रतिज्ञानस्य च बाधप्रसङ्गात् । भोक्त्रभोक्त्रोरभेदायोगात् । पुरुष इति क्षणिकविज्ञानात् सर्वासु पूर्घशेत इति पुरुषशब्दार्थत्वात् । अत एवानवच्छिन्नत्वमस्याः श्रुतेरुक्तमर्थ भगवान् बादरायण आचार्योऽपि न्यायपुरःसरं निर्णयामासेत्याह--सूत्रकारोऽपीति । षष्ठप्रपाठके षष्ठाध्याये । उपक्रमादेरिति-'स वा अयं पुरुषो जायमान" इत्यादिना जन्ममरणावस्थात्रयादेरुपन्यासादित्यर्थः । सुषुप्तिकाले प्राज्ञेन परमेश्वरेणात्मना स्वस्वरूपेण सम्परिष्वक्तो भेदबुध्यभावमात्रेणक्यं गतः । उत्क्रान्तिकाले प्राज्ञनात्मनान्वारूढ अधिष्ठितः, उत्सर्जन हिक्कादिशन्दं कुर्व्न्यातीत्य्र्थ्ः। अत्रात्मनेति विशेषणात्प्राज्ञस्य जीवस्वरूपेण सम्परिष्वक्तत्वमुक्तम् अहमनुभवे प्रकाशमानस्यैवात्मपदार्थत्वादिति भाव्ः। जीवरूपस्य भोक्तव्यतिरेके आथर्वणश्रुतिमपि प्रमाणयति-एवं तयोरिति । अनश्नन्नन्य इत्यस्य परमात्मविषयत्वं शङ्कते-नन्वयं मन्त्र इति । भिन्नजीवेश्वरपरत्वेन व्याख्यानं पूर्वोपरवाक्यविरुद्धमिति दूषयति-न, एवं सतीति । उपक्रमगतेति । "कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति" इति श्रुतेरित्यर्थः । अनश्नन्वाक्यस्य जीवविषयत्वेऽन्यस्य भोक्तुरभावादशनवाक्यमनर्थक स्यादिति चोदयति-कथं तीति ।
Page #55
--------------------------------------------------------------------------
________________ सटीकाद्वैत दीपिकायाम् अनश्वनिति श्रुतेः जीवपरता कथं तर्हि पिप्पलं स्वाबत्तीति श्रुतिरिति चेत । सा हि ब्रह्मस्वरूपस्य सतो जीवस्य बुद्धयुपाधिकृतं भोक्तृत्वमनुभवसिद्धमनुवदति केवलस्वरूपेण तस्यैवाभोक्तृत्वं दर्शयितुं न तु भोक्तृत्व्प्रा। अत एवायं मन्त्रो पैङ्गिरहस्यब्राह्मणेनास्मदुक्ताभिप्रायेण व्याख्यातः- "तयोरन्यः पिप्पलं स्वाबत्तीति सत्वं, अनश्नन्नन्यो भभिचाकशीतीत्यनश्नन्नन्योऽभिपश्यति ज्ञः तावेतो sttvkssetrshaavi"ti| ननु तत्रापि सत्त्वशब्दो जीवं क्षेत्रज्ञशब्दश्च परमात्मानमभिदधातीति चेत् । न, "तदेतत्सत्त्वं येन स्वप्नं पश्यति अथ योऽयं शारीर उपद्रष्टा स क्षेत्रज्ञ" इति ब्राह्मणेन सत्त्वक्षेत्रज्ञपदयोरन्ताकरणशारीरपरतया व्याख्यातत्वात् । येनेति यच्छन्दवाच्यस्य तदित्यत्र तच्छब्देनाभिधानाजीवस्यैव स्वप्नोपद्रष्टत्वात् । जीवक्षेत्रज्ञो न भिन्नो एवं पाश्चरात्रे परमात्मसंहितायाम् परक्षेत्रज्ञयोरैक्यमात्मनः श्रुतिचोदितम् । क्षेत्रज्ञस्य बहुत्वं हि देहभेदात्प्रतीयते ॥ एकस्यैव तु विम्बस्य दर्पणेषु यथा भिदा । / स्फटिकलौहित्यवदौपाधिकं जीवस्य भोक्तृत्वं तदर्थ इति परिहरति-सा हीति । यत एतस्य भोक्तत्वमनीश्वरत्वं वाऽन्यतः सिद्धत्वान्न श्रुतिगम्यमत एवायं मन्त्रो ब्राह्मणवाक्येनाज्ञातजीवपरमार्थस्वरूपपरतया व्याख्यात इत्याह-अत एवेति । jnyshcidruupH| पर्यवसितमन्त्राथं श्रुतिः संक्षिप्य दर्शयति-ताविति । इदं व्याख्यानं जीवेशभेदपक्षेऽपि न विरुध्यत इति चोदयति-ननु तत्राईति । एतच्चोय् श्रुत्यैव निरस्तमित्याह-न, तदेतदिति । नन्वत्रापि यः स्वप्नं पश्यति तत्सत्वं य उपद्रष्टा स क्षेत्रज्ञ इति जीवेशावेवोक्ताविति तत्राह-येनेतीति । यत्तदोरेकार्थत्वात्करणे च यच्छब्दप्रयोगात्तदेव तच्छब्दसमानाधिकरणसत्त्वशब्दार्थः । उपद्रष्टेत्यत्रापि स्वप्नस्य सन्निहितत्वात्तद्रष्टा जीव एव क्षेत्रज्ञपदेनोच्यते शारीरत्वं च तस्यैव सम्भवति "शारीर आत्मा प्राज्ञेनात्मना" इत्यत्र जीवस्यैव शारीरत्वेन
Page #56
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः भूतपश्चकसङ्घातः क्षेत्रं तत्र व्यवस्थितः ॥ जीवो यस्तं विदुः प्राज्ञाः क्षेत्रज्ञं परसंज्ञितम् ॥ इति परव्यावृत्तजीवं क्षेत्रज्ञं दर्शयति ॥ अभोक्तृत्वस्य आत्मन्युपपादनम् ननु कथमचेतनस्यान्तःकरणस्य भोक्तत्वमिति चेत् । न, नहीयं श्रुतिरचेतनस्य भोक्तृत्वं वदति, तथा सत्युभयपरत्वेन वाक्यभेदप्रसङ्गात् । अपि तु चेतनस्याभोक्तत्वमेव प्रतिपादयन्ती चैतन्यसमानाधिकरणभोक्तृत्वप्रतीतिस्तहि कथमित्याशय चैतन्याभोक्तत्वप्रमित्यर्थमेव चिच्छायाग्राह्यन्तःकरणगतमनुवदति । तथा च द्वासुपर्णेति मन्त्रेण जीवः परमात्मभावाभिप्रायेणाभोक्तति प्रतिपाद्यते । एवं तत्र तत्र परमात्मन एव बुद्धावनुप्रवेशश्रुतिरपि जीवो वस्तुतः अभोक्तेति मते प्रमाणम् । प्र्सिद्ध्रित्य्र्थ्ः। वस्तुतो ब्रह्माभिन्न एव क्षेत्रज्ञपदार्थ इत्युक्तमागमसम्मत्या द्रढयतिएवं पाञ्चरात्रे इति । आत्मन इति svkiiyshaakhaagtshrutyuktmityrthH| अथवा परक्षेत्रज्ञयोरात्मनः स्वरूपस्यैक्यमित्येवं योज्ञा। आत्मनोरिति पाठोऽस्ति चेत् सुबोध्ः। श्रुत्युक्तं सदृष्टान्तमुपपादयति-क्षेत्रज्ञस्येति । परस शितमिति । वस्तुतः पराभिन्नमित्यर्थः । परव्यावृत्तमिति । औपाधिकभेदेन भिन्न्मित्य्र्थ्ः॥ अशनवाक्यमन्तःकरणविषयमित्युक्तं तदाक्षिपति-नन्विति । अचैतन्यस्यापि चैतन्यतादात्म्याद्भोगपरिणाम इति वक्तुं श्रुत्यभिप्राय तावदाह-न, न हीयमि ते । उभयपरत्वेनेति । सत्त्वस्य भोक्तृत्वं क्षेत्रज्ञस्य तदभाव इत्य्थ्द्व्य्प्र्त्वेनेत्य्र्थ्ः। जीवो वस्तुतोऽभोक्तव तस्मिन्प्रतीयमानो भोगः स्फ्त्तिक्गौहित्य्व्दौपाधिक्ः। उपाधिश्च क इत्याकाक्षायां चित्प्रतिबिम्बाश्रयतया लब्धचेतनभावो दुःखादिपरिणाम्यन्तः करणमेवेति तयोरन्य इति अतिरनुवदतीत्याहापि विति । मन्त्रार्थमुपपादितमुपसंहरति-तथा चेति । किं च सर्वशाखास्वपि "स एष इह प्रविष्ट आनखाग्रेभ्यः" "तत्सृष्टा तदेवानुप्राविशत्" "अनेन जीवेना "स एष भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वा प्रविश्यामूढो मूढ इस
Page #57
--------------------------------------------------------------------------
________________ 15 सटीकाद्वैतदीपिकायाम् न चान्तर्यामिरूपेमानुप्रवेशो न तु जोवरूपेणेति वाच्यम् । अनुप्रविष्टस्य "स एष इह" इत्यादौ तत्र तत्र भोक्तृत्वश्रवणात् । "अनेन जीवेन" इत्यनुप्रविष्टे जोवशन्दश्रवणाचेति ॥ अहङ्कारातिरिक्तात्मनि युक्तिप्रदर्शनम् इदानीं युक्तितोऽप्यहङ्कारातिरिक्तश्चित्स्वभाव आत्मा निरूप्यते । अहङ्कारो, नात्मा, दृश्यत्वात्, तस्मिन्प्रतीयमानेऽप्यप्रतीयमानत्वाद्वा । घटवत् ॥ अत्र पूर्वपक्षिणः आक्षेपः स्यादेत्त्|अह्न्ग्कारो यद्यन्तःकरणं तदा सिद्धसाधनम् । अथ तदतिरिक्तोऽहमिति व्यवहारविषयस्तदा बाधः । अन्तः करणातिरिक्ताहमितिव्यवहारविषयस्यैव चैतन्यस्य तव मत आत्मत्वात् । देहोऽपि तद्व्यवहारविषय इति चेत्तर्हि सिद्धसाधनम् । अथाहमिति प्दार्थोऽह्न्ग्कार्ः। न, तस्यापि भवन्मते उभयात्मक व्यवहरनास्ते माययैव तस्मादद्वय एवायमात्मा" पुरश्चक्रे द्विपदः "पुरश्चक्रे चतु पदः पुरः स पक्षी भूत्वा पुरः पुरुष आविशत्" "रूपं रूपं प्रतिरूपो बभूव'' इत्यादिकाः श्रुतय उक्तार्थ मानमित्याह-एवं तत्रेति । प्रवेशश्रुतेरन्यथोपपत्तिमाशङ्कयाहन चेत्यादिना। भाक्तृत्वश्रव गादिति । "पश्यन् शृण्वन्मन्वान" इति श्रुतेरित्यथः । / एवं अतितोऽहकारात्मनोभेदं प्रसाध्येदानीं न्यायतः साधयितुमुपक्रमते । इदानीमिति । . तत्र विवरणाचार्याऽनुमानं प्रयुक्ते-अहङ्कारो नात्मेति । आत्मा तच्छब्दार्थः ॥ अत्र पक्ष एव तावदुर्निरूप इत्याह पूर्ववादी-स्यादेतदिति । अत्र पक्षीकृताहङ्कारः किमन्तःकरणं, तदतिरिक्तोऽहमिति व्यवहारविषयो पा, अहमिति पदार्थो वा, अहमिति ज्ञानविषयो वा, ज्ञानाद्याश्रयो वा, ज्ञानोपादानं वा, ज्ञानपरिणामी वा, ज्ञानसमवायी वेति विकल्पं मनसि निधायाद्यमनूद्य दूषयति-अहङ्कारो यदीति । द्वितीयं निराकरोति-अथ तदतिरिक्तेति । बाधमेवो.
Page #58
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः त्वेन बाधात् । न चान्त्ःक्र्न्न्मेवाह्म्प्दार्थ्। भागत्यागलक्षणा भ्युपगमविरोधात् । चेतनवाचिनो ऽहंशब्दस्य केव्लान्त्ःक्र्न्न्वाच्क्त्वायोगात्। तथात्वे वा सिद्ध्साध्न्त्वात्। न चाहमिति ज्ञानविषयः सः । चैतन्यस्याप्यहमिति बृत्तिविषयत्वात् । तदतिरिक्त ज्ञानस्य प्र्म्प्र्त्य्सिद्ध्ः। नापि ज्ञानाद्याश्रयः प्क्स्स्ः। त्वभिमतात्मनो वृत्तिज्ञानाश्रयत्वाचैतन्यानाश्रयत्वात् । नापि तदुपादानं प्क्स्सा। सर्वोपादानचिद्रूपब्रह्मणोऽपि तत्सत्वात् । परिणामित्वस्य परं प्रत्यसिद्धः । तत्समवायित्वस्य सिद्धान्तेऽन्तःकरणेऽप्य भावात् । ज्ञानाद्युपादानस्यात्मत्वेन बाधाच ॥ साध्याक्षेपः साध्यमप्यात्मत्वाभाव आत्मान्यत्वं वा न सम्भवत्यात्मत्वजातेः सिद्धान्ते ऽभावात् । ज्ञानाद्याश्रयत्वमात्मत्वं चेत्सदभावसाधने बाधः । ज्ञानत्वं चेत्सिद्धसाधनम् । पपादयति-अन्तःकरणेति । देहस्यापि तादृशत्वेन पक्षत्वेन बाध इति शङ्कते-देहो ऽपीति । तमुन्यदूषणमित्याह-तहीति । तृतीयमनूद्यांशतो बाधेन दूषयति-अथाहमिति । उभयात्मकत्वेनेति । चिद्चिदात्म्क्त्वेनेत्य्र्थ्ः। अचिदंश एव तदर्थ इत्याशङ्कयाह-न चेति । भागत्यागेति । अहंब्रह्मास्मीति वाक्येऽहमर्थस्य ब्रह्माभेदविरुद्धमचिदंशं परित्यज्य चिदशोऽहंपदेन लक्ष्यत इत्यभ्युपगमविरोधः स्यादित्य्र्थ्ः। केवलान्तःकरणवाचित्वं व्युत्पत्तिविरुद्धं चेत्याह- चेतनवाचिन इति । अङ्गीकृत्याप्याह-तथात्वे वेति । चतुर्थ दूषयति-न चाहमिति । सः प्क्स्स्ः। ज्ञानपदेन किं जन्यज्ञानं विवक्षितमुताजन्यम्, आधे बाध इत्याह-चैतन्यस्यापीति । द्वितीये पक्षासिद्धिरित्याह-तदतिरिक्तेति । पञ्चमं दूषयति-नापीति । अत्रापि ज्ञानं जन्यमजन्यं वेति विकल्प्य क्रमेण दूषयति-त्वदभिमतेति । षष्ठं दूषयति-नापि तदुपादानमिति । सप्तमाष्टमावन्यतरासिद्धथा दूषयति-परिणामित्वस्येत्यादिना । उत्तरकल्पचतुष्टये दूषणान्तरमाह-ज्ञान छुपादानस्येति ॥ साध्येऽपि किमनात्मत्वमात्मत्वाभाववत्वमात्मत्ववदन्यत्वं वा? उभयत्रापि किमात्मत्वं जातिः, ज्ञानाद्याश्रयत्वं वा, ज्ञानत्वं वेति विकल्प्य, सर्वथाप्ययुक्तमित्याह-साध्यमपीति ।
Page #59
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम हेत्वाक्षेपः दृश्यत्वमपि दर्शनविषयत्वं वा वृत्तिविषयत्वं वा, स्वव्यवहारे चैतन्यापेक्षत्वं वा, न स्म्भ्व्ति। ब्रह्मणि व्यभिचारात् । ब्रह्मणः प्रकाशविषयत्वाभावे व्य्व्हार्विस्स्य्त्वास्म्भ्वात्। नापि स्वव्यवहारे स्वातिरिक्तज्ञानापेक्षत्वम् । ब्रह्मव्यवहारेऽपि तदतिरिक्तवृत्तिज्ञानापेक्षणात । न च चैतन्यं jnyaanshbdaarthH| ब्रह्मव्यवहारस्थापि त्द्भिन्न्जीव्चैत्न्य्वृत्तिचैत्न्यापेक्स्स्न्नात्। न च वस्तुतो तिरिक्तत्वं विवक्षितमिति वाच्य्म्। सिद्धान्ते तदभावात । द्वितीयेऽपि हेताव्प्र्तीय्मान्त्व्म्सिद्ध्म्। अहमिति प्र्तीय्मान्त्वात्। न च सुषुप्तावहङ्कारो न प्रतीयत इति वाच्यम् । सुखमहमस्वाप्समिति तत्परामर्शदर्शनेन तदापि तत्प्रतीतेः । न चाहङ्कारस्य तदाश्रयाभेदात्तथाऽनुभवो न तु स परामर्शविषय इति वाच्यम् । निर्विषयपरामर्शायोगात् । अहंकारातिरिक्त विषयाननुभवात् अहङ्कारांशज्ञानेऽपि परामर्शत्वानुभवाच ॥ प्रथमं हेतुं विकल्प्य दूषयति-दृश्यत्वमपीति । ननु ब्रह्मणः स्वप्रकाशस्वरूपस्य दर्शनविषयत्वाभावान्नाचहेतोस्तत्र व्यभिचार इत्यत आह-ब्रह्मण इति । व्यवहारस्य स्वसमानविषयप्रकाशजन्यत्वनियमादित्यर्थः । प्रकारान्तरेण दृश्यत्वनिरुक्तिमाशङ्कय दूषयति-नापीति । किमत्र ज्ञानपदेन वृत्तिर्विवक्षिता उत तदतिरिक्तं चैतन्यम् आद्ये व्यभिचारमाह-ब्रह्मव्यवहारे ऽपीति । द्वितीयमपि व्यभिचारेण दूषयतिन च चैतन्यमिति । जीवचैतन्येति । प्रमातृतया जीवचैतन्यस्य प्रमाणतया वृत्यभिव्यक्तचैतन्यस्य चापेक्षणादित्यर्थः । ननु ज्ञानस्य स्वातिरिक्तत्वं वास्तवं विवक्षितम् । प्रमातृप्रमाणचैतन्ययोब्रह्मापेक्षया न वास्तवातिरिक्तत्वमिति न व्यभिचार इत्याशङ्कय तव मते वास्तवभेदस्य कुत्राप्यभावादसिद्धिः स्यादिति दूषयति--न चवस्तुत इति । तस्मिन्प्रतीयमानत्वेऽप्यप्रतीयमानत्वादिति हेतौ किं सर्वदा प्रतीयमानत्वं विवक्षितमुत कदाचित् ? आधे ऽसिद्धिमाह-द्वितीये ऽपीति । द्वितीयं दूषयतिन चेति । सौषुप्तिकाहङ्कारस्य परामर्शदर्शनेन तदा तदनुभवो वाच्यः । तथा चात्रापि पक्षे हेतुरसिद्ध इत्याह--सुखमहमिति । नन्वस्य परामर्शस्य नाहकारो विषयो येन सुषुप्तौ तदनुभवः कल्प्येत, किन्तु तस्य परामर्शस्याश्रयभूतचिदात्माभेदारोपादहमंशे परामर्शोऽनुभव एव । तथा च सुषुप्तावप्रतीयमानत्वान्नासिद्धिरित्यत
Page #60
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः महङ्कारे परामृश्यमानत्वभ्रमनिरास: - न च परामृश्यमानात्माभेदारोपादहङ्कारस्य तथात्वमिति वाच्यम् । तद्भेदसिडेः पूर्वं तदभेदानुभवस्य भ्रमत्वासिद्धः । एतेन सुषुप्तावहमर्थप्रकाशे स्मर्येत ह्यस्तन इवाहकार इति निरस्तम् । स्मर्यमाणत्वात् । सुखमहमस्वाप्समिति परामर्शस्य तद्विषयत्वात् । महमित्यभिमन्यमानएवासमिति परामर्शः स्यादिति चेत् । न, अहमर्थप्रकाशे तदभिमानपरामर्शापादनस्य व्यधिकरणत्वात् । सुषुप्तावहङ्कारसद्भावसमर्थनम् किं च सुषुप्तावहङ्कारोऽस्ति न वा। आये न तदा तदननुभवः । तस्य भवन्मते केव्ल्साक्स्सिवेद्य्त्वात्। द्वितीये तस्य स्म्र्तृत्वानुप्प्त्तिः। अन्यानुभूतेऽन्यस्य स्मरणायोगात् । चैत्न्याभेद्मात्र्स्यातिप्र्स्क्त्त्वात्। अहमर्थस्य सुषुप्तावभावेऽहं निर्दुःखः स्यामिति सुस्सुप्त्य्र्थिप्र्वृत्त्य्योगात्। योऽहं सुप्तः सोऽहं जागर्मीति प्रत्यभिज्ञानविरोधात् । अहङ्कारव्यक्तिभेदात् कृतहानाकृताभ्यागमश्च । कर्तुरन्यत्वाड्रोक्तुरभिन्नचैतन्यस्य कर्तृत्वाद्यभावात् । अहङ्करोमीत्येव प्रतीत्याऽहमर्थान्यात्मनि आह-न चाहङ्कारस्येति । अत्र सुखस्वापयोर्विशेषणतया भानादहमर्थस्य विशेष्यत्वेनाविषयत्वे निर्विशेष्यकपरामर्श एव न स्यादित्याह-निर्विषयेति । यदुक्तमहमंशे परामर्शो ऽनुभव एवेति तत्तदंशेऽपि स्मृतित्वानुभवविरुद्धमित्याह । अहङ्कारांशेति ॥ ननु परामर्शविषयात्मचैतन्याभेदारोपादहकारे परामृश्यमानत्वभ्रमस्तथा च न विरोध इत्यत्राह-न च परामृश्यमानेति । अहङ्कारात्मभेदस्यासिद्धत्वेन परामृश्यमानात्माभेदस्यारोपितत्वमसिद्धमित्याह-तद्भद सिद्धेरिति । सुषुप्तावहमर्थप्रतीतेः साधितत्वादाचार्योक्तबाधकतर्कोऽपि निरस्त इत्याह-एतेनेति । ह्यस्तन इति । पूर्व दिन्व्र्तीत्य्र्थ्ः। तर्हि ह्यस्तनवदभिमानोऽपि परामृश्येतेति शङ्कते-अहमितीति । अभिमानस्याननुभवान्न तत्परामर्श इत्यभिप्रेत्याह-न, अहमर्थेति । किं च सुषुप्तावहमर्थस्यावश्यकत्वात्तस्य केवलसाक्षि
Page #61
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् कर्तृत्वाद्ययोगाच । न च जाग्रत्येव कदाचिदमतीयमानत्वाना भावस्याविद्याविषयत्वस्य वा अप्रकाशमानत्वस्यासिद्धेश्च । किं चाहमर्थस्यानात्मत्वेऽहं करोमि जानामीति प्रतीत्यनुपपतिः । कर्तृत्वादेरात्मधर्मत्वात् । अहं मुक्तः स्यामिति प्रवृत्यनुपपत्तेश्च । अहमर्थस्यान्तःकरणगर्भितत्वे मम मन इति प्रतीत्ययोगाच । मम मनःस्फुरति मनोऽस्तीति ज्ञानादहमिति ज्ञ्यान्स्यावैस्स्म्य्प्र्स्न्ग्गाच्च्। ज्ञानानाश्रयत्वं चोपाधिः । अहमर्थ आत्मा ज्ञानाश्रयत्वादिभ्यः ईश्वरात्मवयतिरेकेण घटवति स्त्प्र्तिप्क्स्स्त्वाचेति। वेद्यत्वाच्च तदनुभव आवश्यक इत्याह-कि च सुपुप्ताविति । स्मरणस्याहङ्कारधर्मस्वादनुभवकाले तदभावे तस्य स्मर्तृत्वानुपपत्तिरित्याह-द्वितीय इति । आत्मानुभवबलात्तदुपपत्तिमाशङ्कयाह-अन्यानुभूतेति । अनुभ वितृचैतन्यतादात्म्यात्तदुपपत्तिमाशङ्कथातिप्रसङ्गमाह-चैतन्येति । दुःखिन एव हि दुःखाभावः पुरुषार्थस्ततश्च दुःख्यहङ्कार एव सुषुप्तौ तदभाववत्तया वक्तव्य इत्याह - अहं निदुःख इति। किं च सुषुप्तिकालीनाहङ्कारेणेदानींतनस्यैक्यानुभवान्न तदा तदभाव इत्याह- यो ऽहं सुप्तैति । किं च सुषुप्तावहङ्कारनाशे तत्कृतकर्मणामानर्थक्यमन्यस्योत्पन्नस्याकस्माद्भोगश्च स्यादित्याह-कृतहानेति । नन्वनादिचैतन्यस्यानुगतत्वान्नोक्तदोष इत्याशङ्कथ तस्य कूटस्थत्वेन कर्तृत्वाद्यनुपपत्तिरित्याह-अभिन्नेति । चैतन्यमात्रस्य कर्तृत्वाद्यभिधानमनुभवविरुद्धं चेत्याह-अहं करोमीति । एवं सुषुप्तावहङ्कारस्य सत्वात् प्रतीयमानत्वाच्च विशेष्यासिद्धो हेतुरित्युक्तमिदानी जाग्रत्येव घटादिज्ञानसमये तदप्रतीते सिद्धिरित्याशङ्कय तव मते तदापि तस्य केवलसाक्षिवेद्यत्वाद्विशेष्यासिद्धिः, मम मते तु विशेषणासिद्धिरित्यभिप्रेत्याह-न च जाग्रत्येवेति । किं च किमिदमप्रकाशमानत्वं प्रकाशाभाववत्वमविद्याविषयत्वं वा, नोभयथापि, तत्प्रकाशकस्य साक्षिणो नित्यत्वाजडस्याविद्याविषयत्वायोगाच्चेत्याह-प्रकाशाभावस्येति । अनुमानस्य प्रत्यक्षविरोधमप्याह -- किं चेति । प्रतिकूलतर्कविरोधं चाहाहं मुक्तः स्यामिति । अनात्ममुक्तयर्थ प्र्वृत्त्य्योगादित्य्र्थ्ः। किं चाहमर्थस्यानात्मत्वमात्रमत्राभिप्रेतमुतान्तः करणरूपत्वमपि ? आद्य दूषणमुक्तम् । द्वितीये मनसस्ततो भेदग्रहविरोधोऽपीत्याह -- अहमर्थस्येति । अहङ्कारमनसोरभेदे तदुभयविषयप्रतीत्यो_लक्षण्यं न स्यादित्याह-मम मन इति। व्याप्यत्वासिद्धश्चायमित्याह-ज्ञानानाश्रयत्वं चेति । प्रतिप्रयोगपराहतिं चाह-अहमर्थ इति । ईश्वरस्य ज्ञानाश्रयत्वमसिद्धमित्यत आह-व्यतिरेकेणेति ॥
Page #62
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः वादिमनिरासः । अह नर्थस्यानात्मत्वसिद्धान्तः ___ अत्रोच्यते । अहमनुभवविषयोऽन्तः करणधर्मातिरिक्ताहमिति ज्ञानविषयो वा, स्वप्रकाशान्यो वा, न स्वद्रष्टा, स्वष्यतिरिक्तद्रष्ट्रको वा, दृश्यत्वात् स्वप्रकाशत्वानधिकरणत्वाहा । घटादिवत् । आद्यहेतो निर्दष्टतासाधनम् दृश्यत्व च प्रकाशविषयावं, तच मतद्वयसाधारणं ब्रह्म च न प्रकाशविषयस्तव्यवहारादेरन्यथापि सम्भवादिति व्क्स्स्य्ते। न उक्तदोषगणपरिहारंप्रतिजानीते- अत्रेति । अहमनुभवोऽहमिति vyvhaarhetuprkaashH| स चास्मन्मते वृत्युपहितं चैतन्यं, परमतेऽहङ्कारधर्मस्तद्विषयः प्क्स्स्ः। स चास्मन्मते जडांश एव; परमते देहाद्यतिरिक्तस्तदभिमतात्मैवेति न बाधो न वा सिद्धसाधनम् । न च पराभिमतात्मत्वेन सिद्ध्साध्न्म्। पक्षतावच्छेदकधर्मावच्छेदेन साध्यसिद्धरनुमानफलत्वमतेऽशंतः सिद्धसाधनत्वस्यादोषत्वात् । मतान्तरे तु विषयपदस्यविशेष्यपरत्वान्न सिद्धसाधनम् । वृत्तिविशिष्टचैतन्यं ज्ञानपदार्थ इति मतेन पक्षान्तरमाह-अन्तःकरणेति । ज्ञानविषय इत्युक्ते घटादेः पक्षता स्यात्तव्यावृत्तयेऽहमिति । अहमिति वृत्तिज्ञानविषयचिदात्मव्यावृत्तयेऽन्तःकरणधर्मातिरिक्तति ज्ञानविशेषणम् । गुरुमतानुसारिणं प्रति पक्षान्तरमाह -स्वप्रकाशति । साध्यमाह-न स्वद्रष्टेति । स्वशब्दः समभिव्याहृतपरः स्वव्यवहारजनकप्रकाशाश्रयो नेत्यर्थः । प्रकाशाश्रयो नेत्येतावत्युक्त प्रदीपादेःप्रकाशानाश्रयत्वेन सिद्धसाधनं स्यात्तन्निवृत्तये स्वव्यवहारजनकेति । स्वव्यवहारजनकाश्रयो न भवतीत्युक्त बाधस्तादृशादृष्टाश्रयत्वात्तनिवृत्त्यर्थं प्रकाशेति । ननु सिद्धान्तेऽहकारव्यवहारहेतुप्रकाशस्यसाक्षिणोऽनाश्रितत्वेन तदाश्रयाप्रसिद्धेस्तनिषेधानुपपत्तिरिति चेत् । न, शून्यवत् परप्रसिद्धिमात्रेणापि निषेधसम्भवात् । तादृशप्रकाशात्यन्ताभावो वा साध्य्ः। तथा चाहमनुभवगोचरस्य स्वद्रष्टत्वाभावसिद्धेस्तस्य दृश्यत्वमहिम्नाऽऽत्मान्तरसिद्धिरिति भावः । इदानीं मुखत एवात्मान्तरं साधयति-स्वव्यतिरिक्तति । अहङ्काव्यतिरिक्तदृपात्मनोऽपि वृत्तिकृतभेदेन दर्शनवत्त्वमस्तीति न बाध्ः। नैयायिकादीन्प्रति हेतुमाह-दृश्यत्वादिति । प्रभाकर प्रति हेतुमाह-स्वप्रकाशत्वेति । / आद्यं हेतुं निरूपयन् ब्रह्मणि व्यभिचारमुक्तं परिहरति-दृश्यत्वं चेति ।
Page #63
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् च jnyaanaanaashrytvaadikmupodhiH| वृत्तिज्ञानानाश्रयत्वादेरन्तःकरणे साध्याव्याप्म्त्वात्। प्रकाशस्पास्मन्मते निरधिकरणत्वेन tdnaashrytvaaprsiddhH| न च प्रकाशात्यन्ताभावाश्रयत्वम । साधनव्यापकत्वात् । ज्ञानाश्रयत्वस्यात्मत्व इव तदनाश्रयत्वस्थाप्यनात्मत्वेऽप्रयोजकत्वात् । न चाहमनुभवातिरिक्तप्रकाशमात्रविषयत्वमुपाधिः । साधनविशेषितत्वात् ॥ लाघवेन प्रकाशविषयत्वस्यैवोक्तसाध्यव्याप्यत्वात । अत एव नाप्रयोजकत्वम् । लाघवतर्कस्य सत्त्वात् । यदुक्तं ब्रह्मणः प्रकाशविषयत्वाभावे व्यवहारविषयत्वं न स्यादिति तत्राहतद्व्यवहारादेरिति । आदिपदेन sNshyaadinivRttigRhyte| अन्यथेति । ब्रह्मव्यवहारे तत्प्रकाशमानं हेतुने तु तद्विषयप्रकाश इति वक्ष्यत इत्यर्थः । अत्र पूर्वोक्तमुपाधि दूषयति-न चेति । ज्ञानशब्देन वृत्तिविवक्षिता, उत चित्प्रकाशः; आद्य आहवृत्तीति । अन्तःकरणस्य मतद्वयेऽप्यनात्मत्वस्य nishcittvaatttroktopaadherbhaavaatsaadhyaavyaapktvmityrthH| द्वितीये, किं प्रकाशाश्रयभिन्नत्वमुपाधिरुत प्रकाशात्यन्ताभाववत्त्वम् ? आद्य प्रतियोग्यप्रसिद्धथा तदसिद्धिरिति दूषयति-प्रकाशस्येति । द्वितीयं निराफरोति - न चेति । नव मतेऽपि ज्ञानादेरव्याप्यवृत्तित्वेन पक्षेऽपि तदभावसत्त्वात् साधनव्यापकत्वमित्यर्थः । किं च सुषुप्तौ ज्ञानाश्रयत्वाभावेऽप्यात्मत्वदर्शनाद्यथा तदात्मत्वेऽप्रयोज कमेवं सद्व्यतिरेकोऽपि तद्व्यतिरेके न प्रयोजकस्तथा च नायमुपाधिरित्याह-ज्ञानाश्रयत्वस्येति । नन्वनात्मत्वेऽहमनुभवातिरिक्तप्रकाशमात्रविषयत्वं प्रयोजक, स एव चोपाधिः प्रकाशविषयत्वमात्रं पक्षेऽप्यस्तीति साधनव्याप्तिः स्यात्तव्यावृत्त्यर्थमहनुभवातिरिक्तेति । मात्रचोऽभावे ( मात्रपदाभावे) अहमनुभवातिरिक्तपरोक्षप्रकाशविषयत्वात् पक्षस्योक्तदोषः स्यात्ततो मात्रपदम् । तथा च पक्षस्याहमनुभवं प्रत्यपि विषयत्वात्तदतिरिक्तप्रकाशमात्रविषयत्वा. भावाद्भवत्ययमुपाधिरिति तत्राह-न चाहमनुभवेति । देहादौ साध्याव्यापकत्वादितिभावः । दूषणान्तरमाह-साधनविशेषितत्वादिति । साधनमिश्रितत्वादित्यर्थः । किं ततस्तत्राह-लाघवेनेति । उपाध्येकदेशस्य साधनस्य लाघवेनोक्तसाध्यप्रयोजकत्वेन व्याप्यत्वनिश्चयात्पक्षे साध्यस्य निर्णयात्तत्रैवोपाधेः साध्यव्यापकत्वभङ्ग इत्यर्थः । तदुक्तम् "अनुकूलेन तर्कण सनाथे सति साध्ने। साध्यव्यापकताभङ्गात्पक्षे
Page #64
--------------------------------------------------------------------------
________________ प्रथमः परिच्छदः Y3 अहमनुभवविषयस्यात्मत्वे गौरवं च किं चाहमनुभवविषयस्यात्मत्वे प्रतिशरीरं सुखदुःखादिधर्मिणस्तस्य भेद आवश्यक इति गौरवं, तदतिक्तिस्य भेदे प्रमाणाभावाल्लाघवम् । न चातिरिक्तात्मकल्पनागौरवम् । त्वयाप्यन्त:करणात्मभेदस्वीकारात् । अहमनुभवगोचरस्यात्मत्व एव परं विवादात्। न चैवमहनुभवगोचरस्य jnyaanaadyaashrytvaanubhvvirodhH| ज्ञानाद्याश्रयस्यात्मत्वनियमग्राहकप्रमाणाभावात् । आत्मग्राह्यस्य रूपादिवदतमत्वनियमात्तस्यानात्मधर्मत्वात् । न चैवं दुःखाद्याश्रयस्य चैत्न्य्स्म्ब्न्धानुभ्व्विरोध्ः। चैत्न्य्तादात्म्यारोपात्त्दुप्प्त्तेः। न चात्मभेदे सिद्धे दुःखायाश्रयस्य तदभेदारोपविषयोऽयमनुभवस्तछेदस्त्वनुभवविरोधानानुमानासिध्यतीति वाच्यम् । तथा सति गौरोऽहमित्यनुभवविरोधादेहातिरिक्तात्मनोऽप्यसिद्धयापातात् ॥ नोपाधिसम्भवः' ॥ इति । प्रमेयलाघवं चानुकूलतर्क इत्याह-किं चेति । दुःखादि. धर्म्यहङ्काराद्भिन्नस्यात्मन एक्त्वाल्लाघ्व्मित्याः-त्द्तिरिक्त्स्येति। उभयवादिसम्मताहङ्कारातिरिक्तात्मकल्पनमेव गौरवप्रस्तमित्याशङ्कयाह-न चातिरिक्तेति । तर्हि मतद्वयेऽप्यन्तःकरणमात्मा चेति पदार्थद्वयाभ्युपगमान्न विप्रतिपत्तिरित्याशङ्कय त्वदभिमतात्मन एवान्तःकरणत्वेन तदतिरिक्तचैतन्यस्यात्मत्वेन च मयाऽभ्युपगमान्न मतसाम्यमित्याह-अहमनुभवेति । यदुक्तं ज्ञानाद्याश्रयस्यानात्मत्वेऽनुभवविरोध इति, तदयुक्तं अनात्मत्वेऽपि तदाश्रयत्वसम्भवादित्याहन चैवमिति । प्रत्युत वैपरीत्ये मानमस्तीत्याह-आत्मग्राह्यस्येति । बुद्धयादिकं, नात्मधर्मः, आत्मग्राह्यत्वाद्, रूपादिवत्, न चात्मत्वादौ व्यभिचारः, पक्षसमत्वादिति भाव्ः। दुःखद्रष्टुस्तदाश्रयादन्यत्वे तदभेदानुभवो विरुध्येतेत्याशङ्कयायो दहतीतिवदुपपद्यत इत्याह-न चैव्मिति। नन्वभेदानुभवस्य नारोपितविषयत्वम्, बाधकाभावात् । न चोक्तानुमानमेव बाधकम् । परस्परा. श्रयप्रसङ्गादित्याशङक्य प्रतिबन्द्या दूषयति-न चात्मभेद इति । असिद्धथापातादिति । देहः, स्वव्यतिरिक्तद्रष्टकः दृश्यत्वादित्याद्यनुमानादिति शेषः । ननु शरीरस्य भोक्तृत्वे तस्यानित्यत्वेन कृतहानादिप्रसङ्ग इत्यादियुक्तिसहकृतभेदप्रत्यक्षमेवाभेदप्रत्यक्षबाधकं, ततश्च नानुमानादेहात्ममेदसिद्धिरिति शकते-मम शरीरमिति ।
Page #65
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम अथवा म मम शरीरमिति प्रत्यमस्य देहाभेदप्रत्यक्षाबाधकत्वम् मम शरीरमिति प्रत्यक्षं युक्तिसहकृतं देहाभेदप्रत्यक्षबाधकमिति चेत्तहिं दुःखिनो ममात्मेति प्रत्यक्षं तद्रष्ट्रकस्य दुःखादेरतद्धर्मत्वनियमग्राहकयुक्तिसहकृतं duHkhaadyaashrysyaatmaabhedprtykssbaadhkmstu| दुःखाद्याश्रयस्यैव ममेति प्रतीतिविषयत्वादन्तःकरणावच्छिन्नचैतन्यस्यापि ममप्रतोतिविषयान्त:करणादन्यत्वात् । न चैवं ममान्तःकरणमिति प्रतोत्यनुपपत्तिः । तव मते ममात्मेति प्रत्ययवाहोः शिर इतिवच भेदोपचारात् । न च वैपरीत्यापत्तिः । आत्मनोऽहमनुभवगोचरदुःखाद्याश्रयाभेदे गौरवस्य बाधकत्वात् । अथवा ममात्मा ममाताकरणमिति प्रतीतिद्वयस्य भेदांशे घाधकाभावाद्यथार्थत्वम् । न च ममताधिकरणत्वादुभयोरपि भेदानुप्प्त्तिः। ममता ह्यन्तःकरणचैतन्ययोरविद्ययैकतामापन्नयोर्धर्मः, तद्भेदश्च ममान्तःकरणमात्मेति प्रतीत्य विषयीक्रियत इति न बाध्यते ॥ तुल्यमुत्तरमित्याह-तीति । ननु ममात्मेति शरीरात्मनोभेदः प्रतीयत इत्यत आह-दुखाद्याश्रयस्येति । ननु चिदचित्समुदायस्याहमर्थतया मम प्रतीतेरपि तद्विषयत्वेनात्मनस्ततो भेदानुभवो भ्रम एवेति तत्राह --अन्तःकरणावच्छिन्नेति । मतद्वयेऽप्यहमिति प्रकाशविषयस्यैव ममताधिकरणत्वान्मम मते चान्तःकरणस्यैव तादृशत्वान्ममात्मेति तद्भेद एवात्मनः प्रतीयत इति मुख्य एवायमनुभव इत्य्र्थ्ः। नन्वन्तःकरणस्यैव ममताधिकरणत्वे ममान्तः करणमित्यन्तःकरणस्य तद्भेदानुभवोऽनुपपन्न इत्याशङ्कयान्यथोपपत्तिमाह-न चैवं ममेति । नन्वस्यौपचारिकत्वे ममात्मेत्यनुभव एवौपचारिकोऽस्तु, ममान्तःकरणमिति तु मुख्य एव किन्न स्यादित्याशङ्कय ममताधिकरणस्यात्मत्वे गौरवात्तद्भेदानुभवो मुख्य इत्याह-न च वैपरीत्येति । किं चाहकारात्मभेदवादेऽनभवद्वयस्यापि प्रामाण्यमुपपद्यत इत्याह--अथ वेति । नन्वात्मनोऽन्तःकरणस्य वैकस्य ममताधिकरणत्वात्ततः कथमुभयोर्भद इत्याशक्य ममताया उभयधर्मस्वात्तदधिकरणप्रतियोगिकभेद उभयोरप्यविरुद्ध इत्याह । न च ममेति । आत्मेति । ममात्मेति प्र्तीत्येत्य्र्थ्ः॥
Page #66
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः न चैवं सम्पिण्डितोभयस्यैव ममताधिकरणत्वात्कथमेकदेशभेद-प्रतीतिरषाधिता स्यादिति वाच्यम् । सामान्यतो दृष्टानुमाने वस्तुतोऽबाधितविषयस्येव सामान्येन सामान्याभावाभाववादे विशेषा[भावकूट] भेदस्येव सामान्येन ममेत्यनेन रूपेण तदधिकरणैकदेशभेदस्यैव त्द्बुद्धिविस्स्य्त्वात्। विनिगमनाभावेनानयोः प्रतीत्योर्गत्यन्तराभावात् । अत एवाहमर्थस्य विरूपत्वमाहुः । निपुणतरश्चैतदुपपादयिष्यते । न च ममान्तःकरणमिति धीरहङ्कारातिरिक्तान्तःकरणविषया, ममात्मेति बुद्धिस्तूपहिता. हङ्कारात्मभेदविषयोते वाच्यम् । परमते कथमपि त्त्प्र्तियोगिक्त्द्धिक्र्न्न्क्भेदाभावाच्छ्ब्ल्स्यैवाह्म्प्दार्थ्त्व्प्र्स्न्ग्गाच्|म्मात्मा दुःखीति दुःखाश्रयतयाऽनुभूयमानस्यौपाधिकात्मप्रदेशादन्यत्वायोगाचौपाधिकात्मप्रदेशस्यैव दुःखाद्याश्रयत्वात् । अत एव ममात्मेति बुद्धिरीश्वरविषयेति निरस्तम् । ममताया उभयधर्मत्वेऽप्युभयप्रतियोगिकभेद एकस्यानुपपन्नः, स्वप्रतियोगिकभेदस्य स्वस्मिन्नसम्भवादित्याशङ्कयानभवद्वयस्याप्येकैकप्रतियोगिकभेदविषयत्वेनोपपत्तिमाह--न चैवमिति । यथा शब्दो द्रव्याश्रितः गुणत्वादित्यनुमाने वस्तुत आकाशस्यैव सामान्याकारेण विषयत्वम् । यथा वा रूपं न भवति रस इत्यनुभवे नीलरूपादीनामेव रूपत्वेन भेदप्रतियोगित्वं एवं ममात्भेति भेदप्रतीतौ ममत्वसामान्याकारेणान्तःकरणस्यैव प्रतियोगितया विषयत्वं, ममान्तःकरणमित्यत्र त्वात्मन एवेति न विरोध इत्याह--सामान्यत इति । अन्यतराप्रामाण्ये कारणाभावात् एवमेव उभयप्रामाण्यं निर्वहणीयमित्याह---विनिगमनेति । अभियुक्तानामहम्पदार्थस्य द्विरूपत्वाभिधानमुभयप्रामाण्यलिङ्गमित्याह--अत एवेति । नन्वहङ्कारात्मवादेऽप्यनुभवद्वयस्य प्रामाण्यमुपपद्यते, ममात्मेति प्रतीतेः शरीरावच्छिन्नाहंकारप्रतियोगिकतदनवच्छिन्नतद्धर्मिकभेदविषयत्वेन यथार्थ्या दिति तत्राह--न च ममेति । औषाधिकभेदस्य पारमार्थिकत्वस्यासम्भवाद. निर्वचनीयस्य त्वयाऽनङ्गीकारात्त्वन्मते अप्रामाण्यमेव स्यादित्याह--परमत इति । किं च देहाद्यवच्छिन्नस्य ममप्रतीतिगोचरत्वे तस्यैवाहम्पदार्थत्वेन तस्यानेकार्थत्वापात इत्याह--शबलस्यैवेति । किं च ममात्मेति प्रतीयमानभेद M
Page #67
--------------------------------------------------------------------------
________________ सटोकाद्वैतदीपिकायाम् ममात्मा दुःखी तवात्मा सुखोत्यन्योयं व्यावृत्ततयाऽनुभूयमानस्यानीश्वरत्वाच ॥ विचारफलम् तस्मात्प्रत्यक्षत एव दुःखाद्याश्रयादात्मनोभेदानुभवात् तवभेदानुभव: कल्पिताभेदविषय इत्यनुमानं न बाध्ते। अनुमानमप्युक्तयुक्तिसहकृतं गगन नीलिमप्रत्यक्षस्येव दुःखायाश्रयात्माभेदप्रत्यक्षषाधकम् । अत एवाहकारस्यानात्मत्वेऽप्यहं मुक्तः स्यामिति प्रवृत्तिन विरुध्य्ते। अहमनुभवे प्रकाशमानस्य चिदात्मनो मुक्त्यर्थप्रवृत्त्युपपत्तेः । दुःखाद्या. प्रयाहवारस्यैवात्मत्वे निरतिशयसुखार्थिनो मुमुक्षोः प्र्वृत्य्स्म्भ्व्ः। दुःखाभावस्यापुरुषार्थत्वात् । आत्मातिरिक्तनित्यमुखे प्रमाणाभावात् ॥ धर्मिणोऽनुपहिताहंकाररूपत्वे तस्य दुःखित्वानुभवो विरुध्येतेत्याह---ममात्मेति । भेदधर्मिणि दुःखानुभवादेवेश्वरविषयत्वेन प्रामाण्यं दुर्घटमित्याह-- अत एवेति । भेदधर्मिणो नानात्वादीश्वरस्यैकत्वान्न तद्विषयोऽयमनुभव इत्याह-- ममात्मेति ॥ ___एवं भेदप्रत्यक्षेण दुर्बलाभेदानुभवस्य बाधितत्वेन भ्रमत्वात्प्रकृतानमानस्य बाधितत्वेन भ्रमत्वात्प्रकृतानुमानस्य साम्राज्यमित्याह--तस्मादिति । किं च तर्कोपोद्वलितस्यानुमानस्य प्रत्यक्षबाधकत्वं गगननीरूपत्वानुमाने दृष्टं, प्रकृतानुमानस्यापि लाघवादितर्कानुगृहीततया प्रबलत्वेनात्माभेदप्रत्यक्षबाधकत्वमित्याह-अनुमानमपीति । यदुक्तमहमथस्यानात्मत्वे तन्मुक्त्यर्थप्रवृत्त्यनुपपत्तिरिति तदप्यहमर्थस्य द्विरूपाभिधानादेव निरस्तमित्याह-अत एवेति । प्रत्युत तव मत एव मुमुक्स्सुप्र्वृत्त्य्नुप्प्त्तिः। निरतिशयसुखस्य मुमुक्ष्वभिलषितत्वात्, दुःखाद्याश्रयाहकारे तदयोगादित्याह -दुःखाद्याश्रयेति । ननु दुःखाभावार्थमेव प्रवृत्तिः किन्न स्यादिति तत्राह-दुःखाभावस्येति । दुःखस्य सुखाभिव्यक्तिविरोधित्वेन तदभावः सुखाभिव्यक्तिशेषतया कचिदिष्यते इतरथोभयोरपि पुरुषार्थत्वे गौर्वादित्य्र्थ्ः। तहिङ्कारधर्मनित्यसुखाभिव्यक्तिरेव मुक्तिरिति भट्टमतमाशङ्क्याह-आत्मातिरिक्तेति । एतच्चानन्दवादे निपुणतरमुपपादयिष्यते । /
Page #68
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः महङ्कारस्य हश्यत्वम् किं च मामहं जानामीति ज्ञानविषयत्वमहङ्कारस्यानुभूयते । तच न तावत्स्वसमवेतजन्यज्ञानविषयत्वम् । निरवयवात्मनि संयोगाभावेन ज्ञानसामग्रयभावात् । नाप्यहङ्कारधर्मो नित्यं ज्ञ्यान्म्स्ति। आत्मातिरिक्तनित्यज्ञाने प्रमाणाभावात् । न च विषयस्य स्वप्रकाशत्वं सम्भवति । स्वविषयत्वं स्वप्रकाशत्वमित्यस्य निरसिष्यमाणत्वात् । अत एव न वित्तीयहेत्वसिद्धिः । तथा च हेतूच्छित्तिरपि षाधिका ॥ उक्तानुमाने एवान्यहेतुनिरूपणम् "किं चाहमिति बोधस्य विषयो न स्वबोधकः । विनाशप्रतियोगित्वान्मितत्वाच घटादिवत् ॥ " न चासिद्धिः "स्वमपीतो भवति" इति श्रुत्या सुष्टुप्तौ तस्य लयश्रवणात् । अपिपूर्वस्येतेर्लयार्थत्वात् । न च ज्ञानस्यैव ल्या। "यत्रैतत्पुरुषः स्वपिति नाम" इति प्रक्रान्तपुरुष हेतुच्छित्तिरपि विपक्षे बाधकस्तर्क इति वक्तुं प्रथममहंकारस्य दृश्यत्वमनुभवसिद्धमित्याह--किं चेति । एतच्चाहङ्कारस्य दृश्यत्वं मानसप्रत्यक्षविषयत्वेन, उत, स्वसमवेतनित्यज्ञानविषयत्वेन, किं वाऽहकारस्य स्वप्रकाशत्वेनेति विकल्प्य क्रमेण दूषयतितच्च न तावदित्यादिना । निरव पवेति । संयोगस्य प्रदेशवृत्तित्वान्निरवयवात्ममनसोस्तदभावादिति व्क्स्स्य्मान्न्न्यायेनेत्य्र्थ्ः। दृश्यत्वादेव स्वप्रकाशत्वानधिकरणत्वादिति हेतुः सिद्ध इत्याह-अत एवेति ॥ उक्तसाध्ये एव पुनरपि हेतुद्वयमाह श्लोकेन- किं चेति । मितत्वात्परिमितत्वादित्यर्थः । अहकारस्य नित्यतया अयं हेतुरसिद्ध इत्याशक्याह -न चासिद्धिरिति । ननु स्वमपीतो भवतीति स्वरूपप्राप्तिरेवोच्यते न तु लय इति तत्राह-अपि पूर्वस्येति । एतेः, इणगताविति धातोः। "यदा वा अग्निरुद्वायति वायुमेवाप्येति" इत्यादिषु लयार्थत्वदर्शनादित्यर्थः । ननु सुषुप्तौ विज्ञानस्यैव लयो न तु कर्त्तरित्याशङ्क्याह-न च ज्ञानस्यैवेति । एवमपि
Page #69
--------------------------------------------------------------------------
________________ 48 . . सटीकाद्वैतदीपिकायाम् प्र्तियोगिक्त्वात्त्स्य्। न च जीवस्य स्वरूपेण विलयोऽस्ति । प्रत्यभिज्ञानविरोधात् । कृतहानाकृताभ्यागमप्रसङ्गात् । सत्सम्पत्तिविरोधाच । उपाधिलये तु जीवस्य तदभेदाभिमानिनोऽपि लयो भवति । सत्सम्पत्तिवाक्यानुसारेण पुरुषलयवाक्यस्य तथैवार्थवर्णनात् । उपाधिश्वाहमनुभवगोचर एवेति तस्य विलयः । अन्यथा जाग्रतीव सुषुप्तावस्यहमाकारा धीः स्यात् । न च साऽस्ति । अन्यथा "महमित्यभिमन्यमान एव अस्वा. psAme"ti तदभिमानपरामर्शप्रसङ्गात् । तस्यानुभवनियमात् ॥ जाग्रत्कालिक (रामर्शस्योपपत्तिः जाग्रति तदनुभवतया निर्णीतचैतन्यस्य तदापि सत्त्वात्, सुषुप्तौ चैतन्याभावे सुखादिपरामर्शस्याप्यभावापातात् । न चैवं प्र्त्य्भिज्ञ्याविरोध्ः। अहमनुभवे प्रकाशमानचैतन्यस्य तविषयस्यावस्थात्रयेऽप्यन पायात्। उपाधावहङ्कारे प्रत्यभिकथमहङ्कारस्य विलय इत्यत आह--न च जोवस्येति । प्रत्यभिज्ञानेति । योऽहं सुप्तः सोऽहं जागीत्यादिविरोधादित्यर्थः । किञ्च जीवस्य स्वरूपनाशे "सता सोम्य तदा सम्पन्नो भवति" इति श्रुतिविरोध इत्याह--सत्सम्पत्तीति । कथं तर्हि पुरुषलयाभिधानं तत्राह--उपाधिलय इति । यथा कलाक्षय एव चन्द्रक्षयशास्त्रार्थ एवं पुरुपलयशास्त्रस्यापि तदुपाधिलय एवार्थ्ः। ननु चन्द्रस्यामावास्यायां सूर्यसङ्गत्यभिधानात् क्षयवचनं कलाविषयमित्याशंक्य तुल्य मुत्तरमित्याह-सत्सम्पत्तीति । वनादिति । वर्णनस्य युक्त्त्वादित्य्र्थ्ः। तथापि तटस्थस्य कस्य चिदुपाधेर्लयः किं न स्यादित्याशंक्य तटस्थोपाधिलयेऽप्युपहिते लयबुद्धथदर्शनाज्जीवतादात्म्यापन्न एवोपाधिर्वक्तव्यः, स चाहंकार एवेत्याहौपाधिश्चेति । स्थूलदेहस्य जाग्रत्स्वप्नयोरेकस्याभावान्न स उपाधिरित्याह--एवेति । अहंकारलयानङ्गीकारे बाधकमाह-- अन्यथेति । सुषुप्तावप्यहमनुभवाङ्गीकारे तस्यापि परामर्शः स्यादित्याह--अन्यथाहमित्यभिमन्यमान इति । अनुभवन्नवेत्यर्थः । / नन्वनुभवस्याजातत्वान्न तत्परामर्श इत्याशंक्य तस्यानुभवनियमादिति तदुपपादयति--जाग्रतीति । वैशेषिकादिमतानसारिणं प्रत्याह-सुषुप्ताविति । सुषुप्तावहंकारनाशे तदुपहितस्य सोऽहमिति प्रत्यभिज्ञाविरोध इत्यत आह--न चैव मिति । तद्विषयस्य । प्रत्यभिज्ञाविषयस्य । तमुहंकारांशे निर्विषयः स्यादिति तत्राह--उपाधाविति ।
Page #70
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः ज्ञानस्य वर्णध्वनिविषयप्रत्यभिज्ञानवजातिविषयत्वात् । व्यक्तिविषयत्वे बाधकस्योक्तत्वात् । न चैव्म्धिक्र्न्न्विरोध्ः। तस्य सूक्ष्मरूपेण तदा तदषस्थानविषयत्वात् । अन्यथोदाहृतश्रुत्या सुषुप्तिकाले सकले विलीन इति कार्यमात्रविलयश्रुत्या च विरोधप्रसङ्गात् । अहं निदुःखः स्यामिति प्रवृत्तिरप्यहमनुभवे प्रकाशमानस्य चिदात्मनोऽध्यासाद् दुःखाश्रयस्य दुःखाभावार्थमिति न विरुध्य्ते। किं च दुःखाभावस्यापि सुखशेषत्वादहङ्कारे सुषुप्तौ दुःखाभावजन्यसुखासम्भवान्नित्ये धर्मरूपे तस्मिन्मानाभावाच । स्वरूपसुखाभिव्यक्त्यर्थमेव दुःखाभावकामनया सुषुप्तौ प्रवृत्तिः, सा चाहकारात्मवादे नोप्प्द्य्ते। न चानुभवस्मरणयोर्वैयधिकरण्यं, कृतहानाकृताभ्यागमो g। सुषुप्तावपि सूक्ष्मरूपान्त:करणावच्छिन्नचैतन्यस्य सत्त्वात्, तावतैवातिप्रसङ्गविरहात् । सर्वज्ञेश्वरस्यासङ्कीर्णफलदातृत्वोपपत्तेश्च ॥ यथा वैशेषिकादिमते स एवायं गकार इति प्रत्यभिज्ञा जातिविषया, यथावा भट्टमते ध्वनिविषया, तथाऽसावपीत्यर्थः । व्यक्तिविषयत्वे सुषुप्तौ लयश्रवणाद्यनुपपत्तिरित्याह-व्यक्तीति । नन "तदापीतेः संसारख्यपदेशात्" इत्यधिकरणे मोक्षपर्यन्तं लिङ्गदेहावस्थानोक्तेः कथं स्वापे लय इति तत्राह-न चैवमिति । श्रुतिसूत्रयोर्विरोधे श्रुत्यनुरोधेन सूत्र नेयमित्यभिप्रायेणाह- अन्यथेति । यदुक्तं सुषुप्तावहमर्थस्य नाशे तदुःखाभावार्थप्रवृत्त्यनपपत्तिरिति तत्राहाहं निर्दुःख इति । ननु चिदात्मनो दुःखानाश्रयत्वात्तस्य दुःखाभावो नार्थनीय इत्याशय दुःख्यहंकारतादात्म्यारोपाद्दुःखप्रसक्तस्तदभावप्रार्थनेत्यभिप्रेत्याहाध्यासादिति । अपि च दुःखेन विना सुखी स्यामिति कामनादर्शनात् सुखशेषतयैव दुःखाभावे प्रवृत्तिः, सा च त्वन्मत एवानपपन्नेत्याह-किं चेति । यच्चोक्तं निश्यहंकारनाशे स्मर्तृत्वाद्यनुपपत्तिरिति तत्तदापि सूक्ष्मरूपाङ्गीकारानिरस्तमित्याह --न चानुभवेति । ननु सूक्ष्माद्भिन्नस्य स्थूलस्य तदनुभूतार्थस्मतृत्वेऽतिप्रसङ्ग इत्यत आह-तावतैवति । स्थूलसूक्ष्माकारभेदेऽपि धम्यक्यान्नातिप्रसङ्ग इत्यर्थः । स्थूलरूपस्य नाशात्तत्कृतकर्मनाशेऽपि तत्फलं तदुपहित एक जीवे कालान्तरेऽपि सेवादिफलवदीश्वरदातृकं नियतं भविष्यतीत्याह-सवज्ञेति । '
Page #71
--------------------------------------------------------------------------
________________ सटोकाद्वैतदीपिकायाम् सूक्ष्मरूपेण स्वापेऽवस्थानोपपत्तिः सूक्ष्मता च विशिष्य निर्वतमशक्याप्यसत उत्पश्यनुपपस्या "असहा इदमग्र आसीत्" इति श्रुत्या च kaarymaatrsyaavshyaabhyupeyaa| अनभिव्यक्तरूपस्यैवासच्छब्दार्थत्वात् । अन्यथा आसोदिति विरोधात् । अत एवानिर्वचनीयं विश्वमिति तत्वविदां स्थितिः॥ मविद्यावच्छिन्नस्य परामर्श इति पक्षः परामोऽविद्यावच्छिन्नस्यैवेति केचित्, अहमिहैवास्मीत्यनुभवात् परिच्छिन्नत्वस्यापि नासिद्धिः। न चैत्स्याप्र्योज्क्त्व्म्। परिच्छिन्नस्यात्मशब्दार्थत्वव्याघातात् । न चात्मत्वमेव तदर्थः । आत्मनानात्वसिद्धेः पूर्व तजातेरसिद्धस्तस्य चाचाप्यसिद्धत्वात् । नानात्मकल्पने गौरवाच ॥ नन किमिदं सूक्ष्मत्वं? कारणात्मतापत्तिरिति चेत्, कोऽर्थः ? किं कारणमेव वर्तते कार्यमपि ? आद्ये नान्तःकरणसत्त्वं, द्वितीये न जायदवस्थातो विशेष इति तत्राह-सूक्ष्मता चेति । सूक्ष्मताया अनिर्वचनीयत्वेन भेदाभेदाभ्यां दुर्निरूपत्वमनकूलमेव । न च तत्र मानाभावः । सतोऽसतो वोत्पत्त्यनुपपत्त्याअसद्वा इदमिति श्रुत्या च त्द्व्ग्मादित्य्र्थ्ः। नन्वसदितिकार्यस्यासत्त्वमेवोच्यते न तूक्तसक्ष्मरूपं तत्राह-अनभिव्यक्तेति । तुच्छत्वपक्षे बाधकमाह-अन्यथेति । अग्र आसीदिति पूर्वकालसम्बन्ध इदमसदित्यत्य कार्यस्यासदैक्यं चानिर्व्च्नीय्स्क्स्स्म्रूप्म्न्त्रेन्नानुप्प्न्न्मित्य्र्थ्ः। दुर्निरूपत्वादेव कार्यरूपमप्यनिर्वचनीयमित्याहात एवेति । एवमहंकारावच्छिन्नस्यात्मनः परामर्शाश्रयत्वमिति मते सुषुप्तिकालिकानुभवसामानाधिकरण्यं परामर्शस्योपपादितम् । इदानीमविद्यावच्छिन्नस्येति मते तस्यावस्थात्रयेऽप्यनपायान्न चोद्यावकाश इत्याह परामर्श इति । मितत्वहेतोरसिद्धिं परिहरति-अहमि हेति । न च देहपरिच्छेदविषयोऽयमनुभव इति वाच्यम् । अहमिहे वास्मि जानान इति परिच्छिन्नस्य ज्ञानाश्रयत्वानुभवादिति भाव्ः। आत्मनोऽणुत्वात् परिच्छिन्नत्वमात्मत्वेऽप्युपपद्यत
Page #72
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 51 परामर्शस्याहङ्कारविषयत्वं तन्निरामश्च यत्त सुग्वमहमस्वाप्समिति परामर्शोऽहङ्कारविषय इति' तदसत् । सुषुप्तौ कादाचित्काहङ्कारानुभवस्यासम्भवात् । नित्यस्यात्मान्यस्याभावात् विषयस्य चास्वप्रकाशत्वादित्युक्तत्वात् । न चानुभवादृते परामर्शः स्म्भ्व्ति। सुषुप्तावहङ्कारानुभवे जाग्रतीवाहमित्यनुभूयेताविशेषात् । चिद्रूपात्मात्वावृतत्वादभिव्यञ्जकान्तःकरमाभावाच न तदा विशिष्य prkaashte। तस्मादहमिति ज्ञानविषयो न स्वद्रष्टा, तस्मिन्प्रकाशमानेऽप्यप्रकाशमानत्वात्, घटादिवत् । न चासिद्धिः । अहमाकारानुभवस्य सुषुप्तावननुभवपराहतत्वात् । सुखमहमस्वाप्समिति चाहताराश्रय एव विषया. त्माभेदारोपाद्विषयतया प्र्तीय्ते। अहङ्कारांशज्ञानस्मृतित्वे कारणाभावस्य बाधकस्योक्तत्वात् । न चास्याभास्स्म्ता। इत्यत्राह-न चेति । 'यच्चास्य सन्ततो भावस्तस्मादात्मेति गीयत' इति वचनात् व्युत्पत्तेश्च परिच्छिन्नस्यात्मशब्दार्थत्वं व्याह्त्मित्य्र्थ्ः। आत्मत्वजारात्मपदार्थत्वान्न विरोध इत्याशक्यासिद्धथा दूषयति-न चात्मत्वमेवेति । गौरवाच्च न जातिरथे इत्याह-नानात्मेति । __ स्वमते परामर्शमुपपाद्य परमते तस्यानुपपत्ति वक्तुमनुवदति-यत्तु सुखमिति । सुषुप्तावहङ्काराननुभवे न तत्परामर्श:स्यात्तदनुभवश्च किं जन्यज्ञानमुत नित्यमथवा स्वप्रकाशरूपोऽहकार एव सर्वथाप्यसम्भव इत्याह-तदसदित्यादिना । सुषुप्तावहङ्कारानुभवोऽनुपलब्धिपराहतश्चेत्याह । सुषुप्ताविति । ननु स्वप्रकाशचिद्रूपात्मनस्तदा सत्त्वात्तन्मते ऽहमेतादृश इत्यनुभवः किं न स्यादिति तत्राहचिद्रूपेति । एवमाचार्यानुमानमपि निरवद्यमित्याह-तस्मादिति । अत्र प्रकाशमानत्वं प्रकाशप्रयुक्तसंशयाद्यगोचरत्वं तदभावोऽप्रकाशमानत्वं सुषुप्तौ चाहङ्कारसंशयायभावो न तत्प्रकाशप्रयुक्तस्तदा तदभावात्तनिरूपितप्रकाशस्याप्यभावात्, किं तु धर्मिज्ञानादिविरहादिति न vishessyaasiddhiH| न च ब्रह्मणि व्य्भिचार्ः। स्वव्यवहारहेतुप्रकाशानाश्रयत्वस्य प्रकाशात्मकब्रह्मण्यपि सत्त्वात् ।
Page #73
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम अनुकूलतर्कयुक्तत्वात् । अहङ्कारातिरिक्तात्मनः सिद्धयसिद्धिपराहतत्वात्तस्य ॥ अहङ्कारातिरिक्तास्मसिद्धिः अत एव प्रतिपक्षानुमानमध्यप्रयोजकम् । अस्मन्मते सपक्षे ब्रह्मणि हेतोरभावनासाधारण्यमसिडिवा । न च द्वितीये साध्ये जीवान्तरेणेश्वरेण वार्थान्त्र्ता। त्द्भ्द्निराक्र्न्नार्थ्स्वादेत्स्य्। अहमनुभवे प्रकाशमानः स्वव्यतिरिक्तद्रष्टुक इति वा साध्य्म्। अपि चास्ति तावन्नीलोत्पलपलाशश्यामलमरविन्दलोचनमिन्दिरारमणमनवरतमनुचिन्तयतामाप्रहरं घटादिज्ञानधारावतामपि तावत्कालीनचित्तवृत्तिगोचरं तावत्कालीनात्मगोचरश्चानुसन्धानमेतावन्तं कालमिदमनुभवन्नेवासमिति । न च विशेषणवैय्यर्थ्यम् । अहङ्कारस्यात्माभेदे तत्प्रकाशदशायामप्रकाशमानस्वस्यायोगादिति हेतोरप्रयोजकत्व निरासार्थत्वादिति पराभिमतात्मत्वनिषेधान्न निषेध्याप्रसिद्धिर्दोषायेत्युक्तमिति । अहङ्कारस्याननुभवे कथं परामर्शविषयत्वप्रतीतिरित्याशङ्कय विषयात्माभेदारोपादित्याह-सुखमहमति । अहङ्कारश्चासौ praamrshsyaashryo'hngkaaraashryH| कारणाभावस्येति । पूर्वानुभ्वाभाव्स्येत्य्र्थ्ः। ननु त्वदभिमत आत्मा स्वव्यतिरिक्तद्रष्टको वस्तुत्वादित्याभाससमता भेदानुमानस्येत्याशङ्कय वैषम्यमाह-न चासति । आभासानुमानस्य धर्मिग्राहकबाध आश्रयासिद्धिर्वा दोषः, स चात्र नास्तीत्याह-अहङ्कारे त । अहङ्कार आत्मा ज्ञानाश्रयत्वादिति यदुक्तं, तदप्यप्रयोजकं, भेदानुमानस्यानुकूलतकंयुक्तत्वादित्याह-अत एवेति । / किश्च ज्ञानपदेन जन्यं ज्ञानं विवक्षितमुताजन्यम् । आयेऽसाधाणता, द्वितीये पक्षेऽसिद्धिरित्यभिप्रेत्याह-अस्मन्मत इति । स्वव्यतिरिक्तद्रष्टक इति साध्यमात्मनानात्वेऽप्युपपन्नमित्याशङ्कथ लाघवतर्कविरोधान्मैवमित्याह-- च द्वितीय इति। देवदत्तो ऽहमनुभवविषयस्तस्यैवाहमनुभवे प्रकाशमानस्वव्यतिरिक्तद्रष्ट्रक इति विवक्षितत्वाद्वा नार्थान्तरतेत्याह । अहमनुभव इति । एवमहङ्कारातिरिक्तमात्मानं प्रसाध्य तस्यावस्थात्रयसाक्षिचैतन्यात्मकतां वक्तुं ज्ञानधारानुसन्धानानुपपत्त्या स्वतन्त्रज्ञानं निरूपयति । अपि चेति-मानसस्य
Page #74
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः तत्कथमहङ्कारात्मकादे सङ्गच्छताम् । धारामध्यपतिततत्तदिज्ञानानां तत्तत्कालीनात्मनश्च पूर्वकालीनानुभवागोचरत्वेनेदानोमनुसन्धानानुपपत्तेः । न च सामान्यप्रत्यासत्या त्द्नुभ्व्ः। तदाश्रयव्यक्तरसन्त्रिकर्षात् । न च स्मरणानव्यवसाय एव तदाश्रयोऽस्तोति वाच्यम् । अद्राक्षमित्यादौ तदभावात् । अतिप्रसङ्गात् सामान्यप्रत्यासत्तेनिरसिध्यमाणत्वात् । इदानीमसतां च तेषामनुव्यवसायायोगाच्च ॥ ननु ततज्ज्ञानानन्तरमेवोत्पत्रानुव्यवसायात्मज्ञाना संस्काराधानादिदानीमनुसन्धानं स्यादिति चेत्र । तथासति विजातीयज्ञानव्यवधानेन ध्यान्त्वादेस्नुप्प्तेः। वेबज्ञानवाद उत्प चाक्षुषस्य वा वाह्यविषयस्य धारावाहिकज्ञानस्य तत्कालीनाहमर्थस्य चानुसन्धानं दृश्यते, एतच्च तत्तत्कालीनस्वसमानविषयानुभवमन्तरेणानुपपन्नं, तदनुभवश्च वेद्यज्ञानवादे ऽनुपपन्नस्तस्माद्धाराकालीनः स्वतन्त्रो ऽनुभव एषितव्य इत्यर्थः । ननु धारान्तिमज्ञानगतघटज्ञानत्वसामान्यप्रत्यासत्तिजन्यमिदं ज्ञ निं तावज्ज्ञानगोचरमनुव्यवसायरूप न तदनुसन्धानमित्याशङ्कथ घटिकादिव्यवधानेप्यस्यदर्शनानायमनुभव इत्याह- न च सामान्येति । समयान्तरे घटस्मरणे सति तदनुव्यवसायो जाय्ते। तत्र घटानुभवत्वस्य सत्त्वात्तत्प्रत्यासत्त्या धारानुभव इति तत्राह-न च स्मरणेति । अद्राक्षमिति स्मरणानुब्यवसाये चाक्षुषत्वाभावाद्धारागतचाक्षुषत्वानुसन्धानं न स्यादित्य्र्थ्ः। किञ्च जन्मान्तरीयघटज्ञानस्यापि prtyaasttyaashrytvaattsyaapynusndhaanprsnggH| न चेष्टापत्तिः । एतावन्तं कालमिति विशेषणायोगादित्यभिप्रेत्याह-अतिप्रसङ्गादिति । सामान्यस्य प्रत्यासत्तित्वमपि नास्तीत्याह-सामान्येति । असनिकृष्टानुव्यवसायं निराकरोति-इदानीमिति । समयान्तरे ऽनुसम्यानस्य चोद्यपरिहारौ ननु तत्तज्ज्ञानानां तत्तदनन्तरभाविमानसज्ञानविषयत्वात्समयान्तरे ऽनुसन्धानमिति चोदयति -नन्विति । धारानुपपत्त्या दूषयति-नेति । ज्ञायमानसत्ताकत्वनियमाभावान्मध्ये ऽनुव्यवसायनियमे प्रमाणभाव इत्याह-उत्पन्नस्येति । किञ्च जिज्ञासितबाह्यज्ञानसामग्रीस्थले मध्ये आन्तरज्ञानकल्पनं आन्तरज्ञानसामग्रीत्वेनैव बलवत्त्वं
Page #75
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् नस्य ज्ञानस्यावश्यवेद्यत्वाभावेन मध्येऽनुव्यवसायकल्पना. योगाच्। जिज्ञासितश्रीवेङ्कटाचलनाय रकमनीय लीलाविग्रहबुद्धिधारासामग्रयां सत्यामपि मानसज्ञानकल्पनायां सर्वत्र ननु यज्ज्ञानमुद्भूतं तदेव ग्राह्यमनुद्भूतं त्वयोग्यत्वादग्राह्यमिति ज्ञानधाराविच्छेद इति चेन्न्। ज्ञानानुभूतत्वे प्रमाणाभावादनुभूतत्वस्य muurtvishessgunnmaatrvRttitvaac| एकव्यक्तगुंगत्वावान्तरजात्यैकजातिमदुद्भूतानुभूतानाश्रयत्वनियमेनात्मन उभयविधज्ञानानुपपत्तेश्च । न च निर्विकल्पकमेवानुभूतं ज्ञानं, तर्हि तद्विषयविशिष्टज्ञानमावश्यक सामग्रीसत्वात् ॥ वाच्यं, ततश्च धाराविच्छेदो ऽनुव्यवसायानपरमश्च स्यादित्याह-जिज्ञासितेति । अनुव्यवसायायोग्यज्ञानोत्पत्ती अनुव्यवसायोपरम इति शङ्कते-ननु यज्ज्ञानमिति । किमनुद्भूतत्वमुद्भूतत्वाभावो जातिविशेषो वा निर्विकल्पकत्वं वा। आद्य उद्भूतत्वस्य मूर्तविशेषगुणमात्रनियततया तदभावस्य शब्दादिसाधारणतया प्रत्यक्षत्वाप्रतिबन्धकत्वात् । न द्वितीयः सविकल्पकज्ञानमात्रस्य प्रत्यक्षत्वयोग्यतया तादृशजातिसत्त्वे मानाभावादित्याह-न ज्ञानेति । अनु द्भूतत्वस्य जातित्वेऽपि रूपादिनिष्ठमेवेत्याह-अनुभूतत्वस्येति । किञ्च यस्मिन्नात्मन्यनुद्भूतं ज्ञानं वत्तते तस्मिन्नुभूतज्ञानसमवायो न स्यादित्याहएकव्यक्तरिति । प्रदीपप्रभादेर्गुणत्वेन सजातीयोद्भूतानुद्भूतगुणद्वयाश्रयत्वं दृष्टं तथावृत्त्यर्थ-गुणत्वावान्तरेति । न चैकस्मिन् परमाणौ तादृशगुणद्वयमस्तीति वाच्यम् । परमाणूनामेवासत्त्वात् सत्त्वे वा तद्गुणेष्वनुद्भूतत्वे मानाभावात्, तदप्रत्यक्षत्वस्यान्यथाऽपि सम्भवादिति भाव्ः। तृतीयं दूषयतिन चेति । ज्ञानविषयनिर्विकल्पकाङ्गीकारे ज्ञानविषयसविकल्पकमावश्यक तत्सामग्रीसत्त्वादन्यथा निर्विकल्पकस्याप्यभावापातादित्याह-तीति । असमवायिकारणोपरमादनुव्यवसायोपरम इति शङ्कते-ननु सयोगेति । vishe। एव दुर्निरूप इति दूषयति-किमिति । आद्य 'पि सा कि संयोगत्वस्य साक्षाद्वयाप्यजातिः, व्याप्यव्याप्या वा। आद्य आह-सा हीति । अन्यस्या इति । उभयकर्मादिप्रयोज्याया इत्य्र्थ्ः। ततः किमित्यत आह--सा चेति । द्वितीयं पक्षं दूषयति--नापि त्द्व्याप्येति। व्यञ्जकाभावाजातिसाधकानुगत
Page #76
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः संयोगाविशेषस्यानुव्यवसायहेतुत्वखण्डनम् ननुसंयोगविशेषोऽनुव्यवसायहेतुरिति तद्विच्छेदादेव तद्विगे च्छेद इति चेत्, किं संयोगे विशेषो जातिरुत वाह्यज्ञानजननायोग्यत्वमुपाधिः । नाद्यः, साह्यन्यतरकर्मप्रयोज्या वाच्या, आत्ममनः संयोगेऽन्यस्या असम्भवात् । सा च सर्वात्ममनः संयोगसाधारण्येवेति न तद्विरहाद्विज्ञानविरहः । नापि tvyaapyjaativishessH| तत्प्रयोजकाभावान्मानाभावाच । द्वितीयेऽनुव्य्व्साय्मात्रोच्छेद्प्र्स्न्ग्ग्ः। घटादिज्ञानोत्पादकसंयोगान्यसंयोगजनिपूर्वमेव घटादिज्ञानस्य विनष्टत्वात् । न च तावत्पर्यन्तं ज्ञानं स्थायि । धारास्थलेऽपि ज्ञ्यानैक्त्वाप्त्तेः। न च विनश्यदवस्थसंयोगनिष्पन्नव्यवसायस्य स्वसत्ताक्षणोत्पन्नसंयोगादनुव्यवसाय इति वाच्यम् । विशेषणज्ञानकाले तस्यापि नष्टत्वात् । न चानुव्यवसायस्य न विशेषणज्ञानजन्यत्वमिति वाच्यम् । अन्यस्यापि त्द्भाव्प्र्स्न्ग्गात्। न चानुव्यवसाये विषयो विशेषणं तज्ज्ञानं च व्यवसाय एवेति वाच्यम् । विशिष्टज्ञानस्य स्वविषयीभूतयावविशेषणज्ञानजन्यत्वाभावेऽन्यत्रापि तत्प्रसङ्गात् ॥ बुद्धेरभावाच्चेति हेतुमाह त्त्प्र्योज्केति। विशेषस्योपाधित्वपक्षे वाह्यज्ञानजनकसंयोगादनुव्यवसायानुपपत्तस्तदर्थ मनसि क्रियादिपूर्व संयोगान्तरमारम्भणीयं, ततः पूर्वव्यवसायनाशादनुव्यवसायायोग इत्याह-द्वितीय इति । ज्ञानस्य चतुः पञ्चक्षणावस्थायित्वानोक्तदोष इत्याशङ्कयापसिद्धान्ताद्धाराया एकज्ञानत्वापत्तेश्च नेति दूषयति न च तावदिति । ननु व्यवसायस्तजनकसंयोगनाशश्चैकक्षण एवोत्पद्येते. व्यवसायस्थितिक्षणे ऽनुव्यवसायहेतुसंयोगान्तरमुत्पद्यते, व्यवसायस्य तृतीयक्षण एवानुव्ययसाय इति नोक्तदोष इत्याशय ज्ञानत्वविषयनिर्विकल्पकोत्पत्तिसमये तस्य नष्टत्वान्नानुव्यवसाय इत्याहन च विनश्यदिति । विशेषणज्ञास्यानपेक्षितत्वान्न तेन व्यवधानमित्यत आह-- न चेति । अन्यस्येति । व्य्व्साय्स्येत्य्र्थ्ः। व्यवसायस्यैव विशेषणज्ञानत्वान्न तन्निर्विकल्पापेक्षेत्यत आह-न चानुव्यसाय इति । अनुव्यवसाये ज्ञानत्वस्यापि
Page #77
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् अनुव्यवसाये ज्ञानत्वस्य स्वरूपतो भानेऽपि दोषः न च ज्ञानत्वांशेऽनुव्यवसायो निविकल्पक एव, न हि तदैवं भायात् मयिज्ञानमिति । तत्र हि ज्ञानत्वं प्रकारस्ततो विलपज्ञानत्वप्रकारकज्ञानादर्शनात् । निर्विकल्पकत्वसविकल्पकत्वयोविरुद्धयोरेकत्र vRttitvaanupptteshc| समवायिन इव असमवायिः नोऽप्यविनश्यदवस्थस्यैव ज्ञ्क्त्वात्। एवमपि स्ण्योग्स्थितिक्स्स्न्नोत्प्न्न्व्य्व्साय्स्यान्न्व्य्व्साय्प्र्स्न्ग्गात्। संयोगस्य स्वरूपविशेषाभावे किश्चिद्बाह्यज्ञानजननयोग्यं किश्चिन्नेत्यस्यैव दुर्व्च्त्वात्। ननु बुभुत्सितं ज्ञानं गृह्यते नाबुभुत्सितमिति चेन्न । बुभुत्साया अपि bubhutsitsaamaanyjnyaanaadhontyaa'nyonyaashryaadiprsnggaat| बुभुत्साहेतुधमिज्ञानेन बुभुत्सितज्ञानस्य विनष्टत्वेन त्द्नुव्य्व्सायायोगात्। उत्सन्नायां बुभुत्सायां तद्विषयज्ञानसामग्र याः सत्त्वेन बुभुत्सितज्ञानानुपपत्तेः । बुभुन्साघटितज्ञानसामग्री बलवतीति चेन्न । तथासत्युदाहृतस्थले तद्घटितबाह्यज्ञानसामग्रयाः सत्त्वेनाननुव्यवसायप्रसङ्गात् । अबुभुत्सित्ज्ञ्यान्ग्र्ह्न्नाच्॥ विशेषणतया भानात्तज्ज्ञानमपि वक्तव्यमन्यथाऽनेकविशेषणवति वस्तुन्येकविशेषणज्ञाने तावद्विशेषणविशिष्टप्रत्ययापातादित्याह--विशिष्टज्ञानस्येति । ___ नन्वनुव्यवसाये ज्ञानत्वं स्वरूपेण भासते न तु विशेषणतया, ततस्तज्ज्ञानमनपेक्षितमित्याशङ्कय तथात्वे मयि घटविषयं किञ्चिदिति प्रतीत्यापात इत्याहन चेति । न च ज्ञानत्वांश इति । निर्विकल्पकत्वस्य साक्षात्वव्याप्यजातित्वादन्याप्यवृत्तित्वापात इत्याह --निर्विकल्पकत्वेति । तन्तुवत्तन्तुसंयोगस्याप्यविनश्यदवस्थस्यैव जनकत्वाद्विनश्यदवस्थसंयोगाद्वयवसायोत्पत्तिरपि न सम्भवतीत्याहसमवायिन इवेति । द्रव्यासमवायिन एवायं नियम इत्याशङ्कयाङ्गीकारेण धारायां द्वितीयादिज्ञानाननुव्यवसायप्रसङ्ग इत्यभिप्रेत्याह-एवमपीति । योग्यतावच्छेदकानिरूपाणादपि नाय्मुपाधिरित्याः। संयोगस्येति । बुभुत्सो
Page #78
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः एतेन सामान्याकारेण सर्वज्ञानं कदाचिजातमिति तद्गोचरा स्मृतिः, ततो जिज्ञासा ज्ञानमात्रविषया जायते, ततो घ्त्त्ज्ञ्यान्मुत्प्द्य्ते। तच जिज्ञासागोचर एवेति द्वितीयक्षण एव तद्विषयानुव्यवसाय इति नान्योन्याश्रयादिरिति प्रत्युक्तम् । जिज्ञासां विना तस्यैवानुपपत्तेः । ज्ञान जिज्ञासानन्तरमजिज्ञासितबाह्यज्ञानानुत्पत्तौ तत्र जानामीत्यनुव्यवसायानुपपत्तश्च । ननु वयं नियमं न ब्रूमः कचिजिज्ञासितं गृह्यते, क्वचिद्विपरीतम्, क्वचिच्च नैव गृह्यत इत्यभ्युपगम्यत इति चेन्न, त्वदभ्युपगमस्य व्यवस्थापकाभावेन निर्मूलत्वात् । अजिज्ञासितस्यापि ग्रहणे कचित्तद्विरहः कथमिति वर्ण्यताम् । न च बाह्यज्ञानसामग्रीप्रतिबन्धात् कदाचिदित्तिधाराविरम इति वाच्यम्, परमादनुव्यवसायोपरम इति शङ्कते-नन्विति । ज्ञानबुभुत्साया ज्ञानविषयधर्मिज्ञानादिसाध्यत्वात्तस्य बुभुत्साधीनत्वे परस्पराश्रयादिकं स्यादिति दूषयतिन बुभुत्साया इति । बुमुत्सोत्पत्तिसमयेऽनुव्यवसायस्य नाशान्न तयापि तदनुव्यवसाय इत्याह-बुभुत्साहेत्विति । सत्यां बुभुत्सायां तद्विषयज्ञानोदयान्नान्यस्यावकाश * इत्याह- उत्प्न्नायामिति। बुभुत्साज्ञानसामग्रथा दुर्बलत्वान तज्ज्ञानमिति चोदयति-त्रुभुत्सेति । एवं सति वेङ्कटाधिपतिलीलाविग्रहस्यैव बुभुत्सितत्वात्तद्धारासमये तदनुव्यवसायायोग इत्याह-न तथा सतीति । दुःखादिज्ञानस्याबुभुत्सितस्यापि गृह्यमाणत्वान्न तस्याः ज्ञानग्रहणकारणतापीत्याह-अबुभुत्सितेति । / जिज्ञासितज्ञानात्पूर्वमेव धर्मिज्ञानजिज्ञासयोरुत्पत्तेर्न ताभ्यां व्यवधानमितीयमपि कुकल्पनाऽनुपपन्नेत्याह-एतेनेति । तस्यैवेति । ज्ञ्यान्मात्र्विस्स्य्प्र्थ्म्ज्ञ्यान्स्येत्य्र्थ्ः। किञ्चोक्तप्रकारेण ज्ञानमात्रजिज्ञासाजनकस्मरणज्ञानस्यापि तजिज्ञासाविषयत्वात् स्मरणज्ञानसामग्रथा जिज्ञासाघटिततया बलवत्त्वात् तज्ज्ञानमेव स्यान्नाजिज्ञासितबाह्यविषयज्ञानम्, तथा चोक्तानुव्यवसायायोग इत्याह-ज्ञानजिज्ञासेति । जिज्ञासायाः सर्वत्राकारणत्वान्नान्योन्याश्रयादिरिति चोदयति-ननु वयमिति । त्वदभ्युपगमस्य नियामकाभावाद्धेयतेत्याह--न त्वदभ्युपगमस्येति । अनियमपक्षेऽप्यनुव्यवसायानुपरम
Page #79
--------------------------------------------------------------------------
________________ ना सटीकाद्वैतदीपिकायाम् पायविषयत्वेन तस्या बलवत्त्वे जाग्रत्यनुव्यवसायमात्रविलोपप्रसङ्गात् । सर्वदा बाह्यज्ञानसामग्रीसम्भवात् । प्रवर्तकबाह्यज्ञान, सामग्री बलवतीति चेन्न्। तादृशज्ञानसामग्रयां सत्यामेषेदमहं jaanaamiitynuvyvsaaydrshnaat|| परस्य न साक्षाज्ञानहेतुता ___ अदृष्टस्य च नियामकत्वे सहकारिवैकन्यात् कदाचिदपि ज्ञानाभावानुभवायोगात् । नियामकं विनापि नियमाङ्गीकारे shkaarivaadvilopprsnggaac| किञ्च प्रत्यक्षं हि स्वसमानकालीनं विषयीकरोति घटोऽस्ति जानामीति प्रत्यक्षयोर्विषयस्य वर्तमा. नतावभासनात् । न चानुव्यवसायकाले व्यवसायस्य वर्तमा. बताऽस्ति । ननु विषयस्य प्रत्यक्षनिमित्ततया पूर्वक्षणवतित्वमेवापेक्ष्यते, न तु तत्कालीनत्वमपि, वर्तमानताऽवभासस्तु स्थूलोपाधिमादायापि भवतीति चेत, न प्रत्यक्षविषयस्य तत्काले वर्त इत्याह-अजिज्ञासितस्येति । सामग्रयां सत्यामपि प्रतिबन्धकदशायामनुव्यवसायोपरमात्तदुपरम इत्याशङक्याह-न च बाह्येति । किं बाह्यज्ञानसामग्रीत्वेन प्रतिबन्ध कत्वमुत प्रवर्तकज्ञानसामग्रीत्वेन ? आये आह-बाह्यविषयत्वेनेति । सर्वदेति । त्वगिन्द्रियस्य स्पर्शवद्रव्येण संयोगस्य जाग्रत्यवर्जनीयत्वाच्छरीरव्यापित्वचो मनःसंयुक्तत्वाच्चेत्यर्थः । द्वितीयं शङ्कते -प्रवर्तकेति । इन्द्रियस्येष्टवस्तुसंयोगे सत्यपि तदनुव्यवसायदर्शनान्न तदित्याह-न तादृशेति ॥ नन्वदृष्टस्यापि ज्ञानकारणत्वात्तभावादेव वित्तिधारोपरम इति चेन्न, दृष्टसामग्रीसम्पादनेनैवादृष्टस्य कार्यहेतुत्वादित्यभिप्रेत्य साक्षाद्धेतुत्वे दोषमाहादृष्टस्येति । सहकारिवैकल्यादिति । सहकारिणोऽदृष्टस्य वैकल्यमभावो यस्मिन्ननुपलम्भे स तथा तस्मादित्यर्थः । अयमर्थः । अभावाधिकरणे तर्कितप्रतियोगिसत्त्वविरोध्यनुपलम्भस्याभावधीहेतुत्वाज्ज्ञानामुपलम्भस्य चात्मनि सत्यपि ज्ञाने तदुपलम्भकादृष्टवैकल्यादप्युपपत्तेरित्यन्यथासिद्धिशङ्कया ततो ज्ञानाभावनिश्चयो न स्यादिति । ननु स्वभावादेव किचिज्ज्ञानं गृह्यते, किश्चिच्च न गृह्यत इति तत्राह
Page #80
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः मानत्वनियमाभावे क्वचिदपि निस्स्क्म्प्प्र्वृत्त्य्नुप्प्त्तेः। विषयस्य वर्तमानतानिश्चयस्य तहेतुत्वात् । स्थूलकालमादाय प्रयोगसाधुत्ववर्णनेऽपि प्रत्यक्षस्य तथा विव्क्स्सानुप्प्त्तेः। तस्मादनुव्यवसायासम्भवाद्धारान्तः पातिप्रथमाविज्ञानानां विनष्टानामनुष्यवसायायोगान्न कथमपि वेद्यज्ञानवादेऽमिहितानुसन्धानं स्न्ग्ग्च्छ्ते। अनुमेयं ज्ञानमिति वादे तु नतराम् । अमुव्यवसायाङ्गीकारे संख्यानुसन्धानामुपपत्तिः किश्च नैरन्तर्येण द्वादशनामानि शृण्वतो शादशनामानि कमेणाश्रौषमिति यत्रानुसन्धानं तत्र न मध्येऽनुव्यवसाय: कल्पयितुमपि शक्यते । अनुव्यवसायसामग्रीकालोऽत्पन्ननाम्नोऽनुभवासम्भवेन dvaadshtvaanusndhaanaanupptteH| ननु बादशनामानुभवानन्तरं द्वादशनामगोधरा स्मृतिर्जाजायते स्मृत्याच तत्कारणमनुभवमनुमाय तद्गोचरानुसन्धानमेवं बुखिधारास्थले नियामकमिति । किञ्च प्रत्यक्षज्ञानकाले विषयसत्त्वनियमादनुव्यवसाये च तदसम्भपानासावङ्गीकार्य इत्याह-किञ्चेइति । प्रत्यक्षज्ञानकाले विषयसत्त्वनियमाभावे बाधकामावान्नोक्तदोष इति शङ्कते-ननु विषयस्येति । बाधकामावोऽसिद्ध इत्याहम प्रत्यक्षेति । यच्चोक्तं स्थूलकालमादाय वर्त्तमानतावभास इति तत्राह-स्थूलकालमिति । विवक्षायाः शब्दधर्मत्वादनुभवे यथावभासं विषयसत्ताया अभ्युपेयत्वा. दित्यर्थः । उक्तानुसन्धानस्यान्यथोपपत्त्यभावमुक्तमुपसंहरति-तस्मादिति । भट्टमते ऽप्यनुसन्धानानुपपत्तिरित्याह-अनुमेयमिति । तन्मते पक्षाधनेकज्ञानव्यवधाने धाराविच्छेदादेः स्त्त्वादित्य्र्थ्ः॥ एवं मध्येऽनुव्यवसायाङ्गीकारे धाराविच्छेदो दूषणमुक्तमिदानीं मध्ये ऽनुव्यवसायकल्पने संख्यानुसन्धानानुपपत्तेर्न तत्कल्पनमित्याह-किञ्चेति । ____ अय्म्र्थ्ः। केशवादिद्वादशनामसु नैरन्तर्येण पठ्यमानेषु तव मते आद्यवर्णस्थितिसमये तद्विषयकत्वादिनिर्विकल्पज्ञानं द्वितीयवर्णोत्पत्तिश्च । तत्सविकल्पसमये द्वितीयस्य स्थितिः। तदनुव्यवसायसमये द्वितीयस्य naashH। तदनन्तरं द्वितीयग्रहणायोगात्तृतीयस्य चतुर्थस्य वा ग्रहो व्क्त्व्य्ः। एवमुत्तरत्रापि केषां
Page #81
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् 'पीति चेन्न । मध्ये ज्ञानकल्पने प्रमाणाभावादगौरवाच । ज्ञानान्तरस्य स्मृतित्वानुसन्धानाभावेन ततो मूलानुभवानुमानानुपपः । परिशेषास्मृतित्वावधारणमिति चेन्न्। एवम्प्रणाडीमविदुषोऽपि वर्णितप्रतिसन्धानदर्शनात् । अनुभवस्य स्मृतिहेतुत्वाज्ञानसंशयविपर्यासदशायामप्यनुसन्धानदर्शनादनुमानानुप . परेः । एवमिष्टविषयज्ञानानन्तरमेव सुखं जायते न तु तदनुव्यवसायात् । इष्टज्ञानस्यैव तहेतुत्वात् । सुखं चोत्पन्नमवश्यं ज्ञातव्यमिति कथमिष्टज्ञानानुसन्धानं भवेत् ॥ सुखज्ञानकाल एव तस्य न्स्स्त्त्त्वात्। . ननु सुखात्पूर्वमिदमिष्टज्ञानानुसन्धानमिति चेन्न । अनुव्यवसायकाले विनष्टस्येष्टज्ञानस्य सुखाहेतुत्वात् । इष्टज्ञाने चिद्वर्णानां तत्संख्याया वा ग्रहणायोगान्मध्ये ऽनुव्यवसायकल्पने द्वादशनामश्रवणानुपपत्तिस्तदकल्पने चाअउषमित्यनुसन्धानानुपपत्तिरिति कष्टां दशामापन्नो. यमनुसन्धानतपस्वी हि । न च नैरन्तर्येण वर्णानामुत्पत्तिरसम्भविनी बहुवक्तृकेषु तत्सम्भवात् । मध्ये मध्ये ऽनुब्यवसायाभावेपि सर्ववर्णज्ञानानुभवोऽनुमानात्सिध्यतीति शङ्कते-ननु द्वादशेति । घटादिधाराया अप्येवमेवानुसन्धानमित्याह एवमिति । अनुसन्धानात्पूर्वमनुमितिज्ञानमनुपलब्धिपराहतमिति दूषयति-न मध्य इति । पक्षाद्यनेकज्ञानकल्पने गौरवञ्चत्याह-गौरवाचेति । अनन्तरं स्मरामीत्यनुभवाभावाल्लिङ्गज्ञानमपि नास्तीत्याह-ज्ञानान्तरस्येति । अनन्तरभाविनामज्ञानस्येन्द्रियाद्यजन्यत्वात्स्मृतित्वज्ञानमिति शङ्कते-परिशेषादिति । परिशेषमजानतोऽपि प्रतिसन्धानसत्त्वान्मैवमित्याह-न, एतमिति । ज्ञातेपि स्मृतित्वे व्याप्ति निश्चयस्यानियतत्वान्न नियमेनानुमितिरित्याह-अनुभवस्येति । इष्टज्ञानसुखयोः कार्यकारणभावग्रहानुपपत्तिरप्यलौकिकानुभवे मानमिति वक्तुं परमत इष्टज्ञानानुभवो न सम्भवतीत्याह-एवमिति ॥ नन्विष्टज्ञानमेवानुव्यवसायानन्तरं सुखमुत्पादयतीति शङ्कते-ननु सुखादीति।
Page #82
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः सत्यपि सुखानुत्पत्तौ तस्य तदहेतुत्वप्रसङ्गात् । न च सुखानन्तरं विनश्यदवस्थेष्टविषयज्ञानात्तदनुव्यवसाय इति वाच्यम् । सुखस्यावश्यवेद्यत्वनियमेन तज्ज्ञानात्पूर्वं तस्य नष्टत्वात् । न च ज्ञानसुखयोः समूहालम्बनम् । तयोःसहोपस्थितिनियमे पौर्वापर्यस्य दुर्घहतया कार्यकारणत्वस्य दुर्ग्रहत्वात् । परिशेषस्य durvdhaarnntyessttdrshnaarthiprvRtynupptteH| न च सुखमिष्टज्ञानजन्यम् तद्विषयकृतिजन्यत्वात् स्ण्म्त्व्दित्य्पि। एवमपि कृत्यनन्तरभावीष्टज्ञानस्य कार्न्न्त्वासिद्ध्ः। व्य्भिचाराद्प्र्योज्क्त्वाच्। कृतिपूर्वज्ञानस्यापि कृतिकार्य न हेतुत्वमिति वक्ष्यते । एतेन सुखानुमितेष्टज्ञानमनुसन्धीयत इति निरस्तम् ॥ इष्टज्ञानस्य निर्विकल्पद्वारेणानुव्यवसायोत्पत्तिसमये नष्टस्यानन्तरं न सुखजनकत्वमित्याह । न, अनुव्यवसायेति । किञ्चष्टज्ञानस्य सुखं प्रति चरमकारणस्वात्तदनन्तरक्षण एव तदनुत्पत्तौ तत्कारणत्वमेव न स्यादित्याह-इष्टज्ञान इति । इष्टज्ञानं द्वितीयक्षणे सुखमुत्पाद्य तृतीयक्षणे ऽनुव्यवसायविषयो भविष्यतीत्याशङ्कथ तदा सुखज्ञानस्यावश्यम्भावित्वान्नानुव्यवसायावकाश इत्याह-न च सुखेति । नन्विष्टज्ञानमपि विषयीकृत्योत्पद्यमानं सुखज्ञानं समूहालम्बनरूपं भविष्यतीत्याशङ्कय तथासति सव्येतरविषाणवत्सहोपस्थितत्वात् कार्यकारणभावग्रहायोग इत्याहन च ज्ञानेति । ननु सुखं सकारणकं कार्यत्वादिति सामान्यतस्तत्सिद्धौ परिशेषादिष्टज्ञानमिति सिध्यतीत्याशङ्कयाह -परिशेषस्येति । इष्टज्ञानस्य तव मते ऽनुपस्थितत्वाद्वस्तुतस्तद्धेतोरेव कारणत्वसम्भवान्न परिशेष इत्य्र्थ्ः। तर्हि सुखत एवेष्टज्ञानस्य कारणत्वमनुमीयत इत्याशङ्कयाह-न च सुखमिति । सम्मतवदिति । तन्तुविषयकृतिजन्यस्य पटस्य त्न्तुज्ञ्यान्ज्ञ्य्त्व्व्दित्य्र्थ्ः। कृतिजनकज्ञानस्य कृतिकार्ये कारणत्वं कुत्रापि नास्ति, अङ्गीकृत्याप्याह-एवमपीति । कृत्यनन्तरभावितन्त्वादिविषयज्ञानस्य पटकारणत्वाभाववत् कृत्यनन्तरभाविस्पशनचन्दनादिज्ञानस्य सुखहेतुत्वं न सिध्येदित्य्र्थ्ः। किञ्च तव मते कृतिविषयज्ञाने व्यभिचारः, तदतिरिक्तत्वे सतीत्युक्तेऽप्रयोजक इत्याह-व्यभिचारादिति । अङ्गीकारं परित्यजति-कृतिपूर्वेति । वक्ष्यत इति । ईश्वरवादे इत्यर्थः । सुखस्येष्टज्ञानकार्यत्वानिश्चयादेव सुखेन तदनुमाने तदनुसन्धानमिति प्रत्युक्तमित्याह-एतेनेति ॥
Page #83
--------------------------------------------------------------------------
________________ पर सटीकाद्वैतदीपिकायाम् प्राभाकरस्थ पूर्वपक्षः नन्वस्तु तीहङ्कारसमवेतं ज्ञानं स्वप्रकाशं धारानुसन्धानादिकस्य सर्वस्योपपत्तय इति चेन्न । जानामीति तस्य ज्ञानविषयत्वानुभवात् । घटादेरपि विषयत्वेऽनुभवस्यैव मानत्वात् । न चेदं ज्ञानं भ्रमः । बाधकाभावात् । चक्षुरादिजन्यज्ञानं, न स्वप्रकाशं, कार्यत्वात्, रूपवत, विपक्षे च जानामीत्यनुभवायोगो बाध्क्ः। स्वविषयत्वं स्वप्रकाशत्वमिति स्वीकर्तुमंतानुवादः अन नवीनः । ननु ज्ञानस्य विषयत्वानुभयो धोस्वप्रकाशत्वेन न विरुध्य्ते। स्वविषयत्वस्यैव स्वप्रकाशत्वे ऽविरोधात् । अन्यथा स्वव्यवहारहेतुत्वसंशयविरोधितादेरयोगात् । न च ज्ञानस्य स्वस्मादन्यत्र व्यवहारजनने स्वविषयत्वं तन्त्रं, स्वस्मिंस्तु स्वाभेद एवेति युक्तम् । पक्षादन्यत्रैवायं नियम इत्यस्य सर्वत्र सुवचत्वात् । दुःखादिविषयस्य द्वेषस्य स्वाभेदे तस्यापि स्वविषयत्वव्यतिरेकेण दुःखादाविव स्वस्मिन्निवृत्तिहेतुत्वस्य स्वेच्छाविरोधित्वस्य चादर्शनात् । स्मरणरूपस्य परोक्षा अहमर्थसमवेतज्ञानस्य ज्ञातृज्ञानज्ञेयप्रकाशात्मकत्वाद्धाराद्यनुसन्धानो. पपत्तिरिति प्राभाकरः प्रत्यवतिष्ठते-नन्वस्त्विति । अवेद्यस्य स्वप्रकाशत्वादस्य च वेद्यत्वान्न स्वप्रकाशत्वं, नापि त्रिपुटीप्रकाशत्वं चेत्यभिप्रेत्य दूषयति-न जानामीति। जानामीति ज्ञाने हि ज्ञानमाकारः, आकारश्च विषय एवेत्यर्थः । जन्यज्ञानस्यास्वप्रकाशत्वे ऽनुमानमपि मानमित्याहचक्षुरादीति । ननु नावेद्यत्वं स्वप्रकाशत्वं, किन्तु स्वविषयत्वं तथा च जन्यज्ञानं स्वविषयत्वात्स्वप्रकाशमिति नवीनमतमनुवदति-अत्रेति । ज्ञानस्य स्वविषय एव संशयादिविरोधित्वं व्यवहारहेतुत्वं च घटादिविषये दृष्टं स्वस्यापि विषयत्वाभावे स्वस्मिंस्तदुभयं न स्यादित्याह-अन्यथेति । ज्ञानादन्यत्रैव व्यवहारः स्वसमानविषयज्ञानजन्यः, ज्ञाने तु नैवमित्याशयानुमानमात्रोच्छेदापाता. वमित्याह-न च ज्ञानस्येति । किं च द्वेषस्य स्वाभेदे सत्यपि स्वविषयत्वा.
Page #84
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 63 नभवस्य च वृत्तिज्ञानस्य स्वाभेदे सत्यपि स्वविषयत्वव्यतिरेकेण स्वविषय इव स्वस्मिन्नपि व्यवहारादिहेतुताया adrshnaac। वृत्तेरपि स्वव्यवहारहेतुत्वे svprkaashtvaapttH|| एकस्य विषयविषयिभावो विरुडः . ननु स्वस्य स्ववेद्यत्वं विरुद्धमिति चेन्न, तत्किमिति विरुद्ध ? किं साक्षात्कारस्य विषयजन्यत्वात् स्वस्य च स्वजन्यत्वायोगात्, किं वा साक्षात्कारे स्वजनकेन्द्रियसनिकृष्टस्यैव स्वविषयत्वात् स्वजनकेन्द्रियसन्निकर्षकाले स्व्स्याभावात्। यहा विषयविषयि. भाव्स्योभ्य्निस्स्त्थ्त्वादेक्स्मिण्स्त्द्योगात्। नाद्यद्वितीयौ,स्वप्रकाशस्यात्मस्वरूपज्ञानस्य तयोरभावात् । न तृतीयः, अतीतारोपितात्यन्नासतां ज्ञानदर्शनेन तस्योभयानिष्ठत्वात् । ननु ज्ञानस्यैव ज्ञेयत्वे क्रियाकर्मत्वादिविरोध इति चेन्न । कृतिविशेषस्य क्रियात्व्व्दुप्प्त्तेः। भावादेव स्वस्मिन् स्वप्रयुक्तकार्याभावो दृष्टः, एवं ज्ञानेऽपि स्यादित्याहदुःखादीति । किं च तव मते ऽपरोक्षस्थले स्फुरणस्य व्यवहारजनकत्वेऽपि परोक्षस्थले वृत्तेरेव व्यवहारहेतुत्वं स्वबिषय एवाङ्गीकृतं न तु स्वस्मिन् । तत्कस्य हेतोः स्वविषयत्वाभावादेव, एवमन्यत्रापि स्यादित्याह-स्मरणेति । परोक्षवृत्तः स्वविषयव्यवहारहेतुत्वे को दोषस्तत्राह-वृत्तेरपीति । तथा च साक्षिरूपानुभवो न सिध्यतीति भावः ॥ एकस्य विषयविषयिभावो विरुद्ध इति चोदयति-नन्विति । विरोधप्रयोजक विकल्पयति-तत्किमिति । साक्षिप्रत्यक्षविषयाहकारादेस्तजनकत्वतजनकेन्द्रियसनिकृष्टत्वयोरभावेऽपि तद्विषयत्वाङ्गीकारान्नेमौ नियमाविति दूषयति-नाद्यद्वितीयाविति । जन्यप्रत्यक्षविषयस्यायं नियम इति चेत्तर्हि स्वव्यतिरिक्तप्रत्यक्षविषयस्यैवायं नियमोऽस्त्विति भाव्ः। तृतीये अतीतादिज्ञानानां निर्विषयत्वप्रसङ्ग इत्याह-न तृतीय इति । ज्ञानं स्वकर्मकं न भवति क्रियात्वात् गमनादिवदिति चोदयति-नन्विति । परिस्पन्दलक्षणक्रियात्वं ज्ञाने ऽसिद्धं, धात्वर्थलक्षणक्रियात्वमनित्यकृतौ व्यभिचारीति दूषयति-न कृतीति । ननु कर्मलक्षणपर्यालोचनायां नैकस्य क्रियाकर्मत्वमुपपद्यते अनित्यकृतेस्तु नित्यकृति प्रति कर्मत्वान्न व्यभिचार इति चोदयति-ननु परेति । अतीतादावुलक्षणा
Page #85
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् ननु परसमवेतक्रियाफलशालित्वं कर्मत्वं, तत्कथमेकस्मिन्नेव क्रियात्वं कर्मत्वं च, कृतिस्तु कृत्यन्तरस्यैव कर्मेति चेन्न । क्रियाविषयत्वस्यैव कर्मत्वात् । ननु कतु : कर्मत्वं विरुद्धमिति चेन्न । ज्ञानस्यातकर्तृत्वात् । विषयिणो विषयत्वं विरुद्धमिति चेन्न । अज्ञानसाक्षिणो ब्रह्मणोऽज्ञानविषयत्वात् । "तदात्मानमेवावेत्" इति श्रुतेश्च ॥ स्वप्रकाशस्वोपसंहारः ज्ञानस्य स्वविषयत्वाभावे सर्वोपसंहारेण व्याप्तेमिथ्यात्वानुमितेश्च स्वविषयत्वं न सिध्येत् । तस्माच्चैत्रसमवेतमयं घट इति ज्ञानं चैत्रापरोक्षानुभवविषयः, चैत्रस्यापरोक्षव्यवहारविषयत्वात् , घटवदित्यनुमानात् जानामीत्यनुभवाच परिशेषाज्ञानं स्वविषय इति ॥ सम्भवादन्यदेव कर्मलक्षणमित्याह-न क्रियेति। कर्तुगुणत्वात्कर्मणः प्राधान्यादेकस्य तदुभयरूपत्वं विरुद्धमिति शङ्कते-ननु कत्तुरिति । ज्ञानस्य स्वाश्रयत्वानङ्गीकारान्न कर्तृत्वमित्याह-न ज्ञानस्येति । विषयित्वे विषयत्वं न स्यादिति शङ्कते-विषयिण इति । एकमज्ञानं प्रत्येकस्यैव ब्रह्मणो विषयत्वं विषयित्वं च दृष्टमिति परिहरति-न अज्ञानेति । ननु विषयोऽस्यास्तीति विषयीत्युच्यते, एकस्य तु स्वेन सम्बन्धाभावेन षष्ठयर्थाभावान्न स्वविषयत्वमिति चेन्न्। अभेदसम्बन्धसम्भवादिति भावः । अतिरेव ब्रह्मणः स्वविषयत्वं दर्शयतीत्याह-तदात्मानमिति । तद्ब्रह्म आत्मानमवेत् , ज्ञातवदित्यर्थः ॥ ___ यत्कार्य तत्सकारणकमित्यादिव्याप्तिग्रहे स्वस्यापि कार्यत्वाद्विषयत्वं बक्तव्यं, प्रपञ्चो मिथ्येत्यनुमाने स्वस्यापि पक्षत्वेन विषयत्वं वक्तव्यमन्यथा दोषमाह-ज्ञानस्येति । तकितेऽर्थे प्रयोगमाह-तस्मादिति । चैत्रपरोक्षज्ञानस्य पक्षत्वे बाधः स्यात्तनिवृत्त्यर्थमयं घट इति विशेषणम् । मैत्रज्ञानव्यवच्छेदार्थ चैत्रसमवेतमिति । ईश्वरज्ञानविषयत्वेनार्थान्तरतानिवृत्तये साध्ये चैत्रपदम् । चैत्रपरोक्षज्ञानविषयत्वेन सिद्धसाधनतानिवृत्तये अपरोक्षपदम् । मैत्रसुखे चैत्रव्यवहारपदे व्यभिचारपरिहारार्थ हेतौ चैत्रपदमपरोक्षपदं च । ननु चैत्रानुव्यवसायविषयत्वेनार्थान्तरतेत्याशङ्कय तस्य निरस्तत्वादनवस्थापत्तेश्च स्वविषयत्व सिद्धिरित्याह-परिशेषादिति ॥ नवीनमतं दृषयितुमुपक्रमते-अत्रेति ।
Page #86
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः स्वविषयत्वरूपस्वप्रकाशत्वखण्डनम् अत्रोच्य्ते। घट इति जन्यप्रत्यक्षं नैतज्ज्ञानविषयः, एतजनकसन्निकर्षानाश्रयत्वात् , सम्मतवत्, वैशिष्ट्यमसन्निकृष्टमपि भासत इति मते घटव्यक्ति जन्यप्रत्यक्षं नैतद्विषयः तत एव तद्वत् ॥ असनिकृष्टस्य न विषयत्वम् न चाप्रयोजकः । वैशिष्टयातिरिक्तस्य जन्यप्रत्यक्षविषयत्वे तज्जनकसन्निकर्षाश्रयत्वस्यैव प्रयोजकत्वात् । अन्यथाऽतिप्रसङ्गात् । घटजन्यं ज्ञानं नैतद्विषयः एतदजनकत्वादिति वा। पक्षादन्यत्रैवायं नियम इति सर्वत्र वक्तुं शक्यत्वादित्युक्त्वा ज्ञानान्यविषयत्वे ज्ञानस्य तत्सन्निकर्षजन्यत्वं प्रयोजकं ज्ञाने तु तत्र तावदनुमानस्य प्रतिप्रयोगपराह तिमाह-घट इति । घटविषयशाब्दज्ञानस्यापि पक्षत्वे तज्जनकसन्निकर्षाप्रसिद्धया तत्र हेतोरसिद्धिः स्यात्तन्निवृत्तये प्रत्यक्षपदम् । ईश्वरज्ञाने ऽप्युक्तदोषपरिहाराय जन्यपदम । जन्यप्रत्यक्षमित्युक्ते प्रमेयमिति ज्ञानस्यापि पक्षता स्यात्तथा च तत्र परमते हेतोरसिद्धिः, तज्जनकसन्निकर्षरूपप्रमेयत्वाश्रयत्वात्तनिवृत्तये घट इतीति । नैतज्ज्ञानविषय इति । पक्षीभूतज्ञानविषयो नेत्य्र्थ्ः। न च घटादिविषयाद्भेद इष्ट इति वाच्य्म्। एतज्ज्ञानाविषयत्वस्य साध्यत्वात्सविषयकत्वस्याप्यसम्भवात् । पक्षीभूतज्ञानस्यापि वैशेषिकादिमते ऽनुव्यवसायजनकसन्निकर्षाश्रयत्वादित्य सिद्धिवारणाय हेतावेतत्पदम् । अस्मन्मते च पटादिदृष्टान्तसाधनवैकल्यपरिहारार्थमिति द्रष्टव्यम् । ननु घटे घटत्ववैशिष्टयस्यासन्निकृष्टस्यैव विषयत्वातत्र व्यभिचार इति चेन्न्। तस्यापि सन्निकृष्टत्वात् । अन्यथा तत्र तस्य विषयत्वायोगात् । अङ्गीकृत्यापि व्यक्त्त्यंशज्ञानस्यैव पक्षत्वान्न दोष इत्याह-वैशिष्ट्यमिति ॥ ___ यदुक्तमसनिकृष्टस्यापि विषयत्वं साक्षिविषयवदुपपद्यत इति तत्राह-न चाप्रयोजक इति । प्रयोगान्तरमाह-घटजन्यमिति । ननु ज्ञानातिरिक्तस्य जन्यप्रत्यक्ष विषयत्वे तजनकसन्निकर्षाश्रयत्वं प्रयोजक ज्ञानस्य तु स्वाभेद एवेत्युक्तमित्याशङ्कय तदुत्तदोषं तस्मिन् पात्य्ति-प्क्स्साद्न्य्त्रेति। तहिं जानामीति तस्य ज्ञान विषयत्वानुभव
Page #87
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् तदभेद एवेति वदितुं कथं न लजसे । न चानुभवविरोधः । अनुभवो ह्यहङ्कारधर्मज्ञानस्य विषयत्वे साक्षी न तु स्वविषयत्वे । विषयत्वं च ज्ञानान्तरवेदात्वेऽपि स्म्भ्व्ति। तच्च ज्ञानमनुव्यवसायो नेत्युक्त मित्यनुभवानुमानाभ्यामेवाहङ्कारधर्मातिरिक्त ज्ञानं तत्साक्षी सिध्यति । अतएव त्वदुक्तानुमानमपि सिद्धसाधनम् । न च चैत्रजन्यानुभवविषय इति साध्यम् । अप्रयोजकत्वात् । व्य्व्हार्स्यानुभ्व्विस्स्य्त्व्मात्रेन्नोप्प्तेः। अत एव परोक्षवृत्तिमिथ्यात्वानुमित्यादेश्च न स्वविषयत्वं, न वा तदसिडिः । तदभिव्यक्तसाक्षिण एव त्त्सिद्देः। नन्वलौकिकज्ञानाभ्युपगमे गौरव मिति चेन्न । त्वदभ्युपगतपरमात्मचैतन्यस्यैवास्माभिरहङ्कारतवृत्तिसाक्षिजीवस्वरूपतयाऽभ्युपगमात् ॥ स्वेनैव साक्षिव्यवहारे विकल्पयोजनम् ननु तदपि ज्ञानं स्वविषयं न वा ? न चेत् तविषयव्यवहारो न स्यात् । प्रथमे तत्सन्निकर्षानाश्रयस्य तद्विषयत्वविरोध विरोध इत्यत आह -- न चेति । जन्यज्ञानस्य वेद्यत्वमात्रमनुभूयते न तु स्ववेद्यत्वम् । वेद्यत्वं च साक्षिविषयत्वेऽप्युपपद्यत इत्याह- अनुभवो हीति । साक्षिप्रमाणमिति यावत् । अनुव्यवसायातिरिक्तं जन्यज्ञानविषयजीवप्रत्यक्षं तद्भिन्नमस्मदभिमतसाविज्ञानमेवेत्युपसंहरति-इत्यनुभवेति । यदुक्तं चैत्रसमबेतं ज्ञानं चैत्रापरोक्षानुभव विषय इति तत्र किं साध्यं यथाश्रतमेवोत चैत्रजन्यमिति विवक्षितम् । आधे चैत्रस्वरूपसाक्षिविषयत्वमिष्टमित्याह- अत एवेति । द्वितीये हेतुरप्रयोजक इत्याहन च चैत्रेति । यच्चोक्त व्याप्तिज्ञानमिथ्यात्वानुमित्यादेः स्वविषयत्वं धक्तव्यमिति तदपि साक्षिविषयत्वाभ्युपगमादेव निरस्त मित्याह-अत एवेति । ननु स्व विषयत्वनिराकरणेन नित्यज्ञानविषयत्वसाधने ऽलौकिकज्ञानकल्पनागौरबमित्याशङ्कयोभयवादिसिद्धनित्यज्ञानस्य जीवस्वरूपत्वमात्रसाधनान्मैवमित्याह-नन्वित्यादिना ॥ ननु साक्षिव्यवहारः स्वेनैव भवति, उतान्येन । द्वितीयेऽनवस्थेत्यभिप्रेत्याद्यमपि विकल्प्य दूषयति-ननु तदपीति ।
Page #88
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः इति चेन्न । तदनाश्रयस्यापि तद्विषयत्वे तवेश्वरज्ञानवदविरोधात् । किं च व्यवहारमात्रे व्यवहर्तव्यज्ञानं प्रकाशत्वेन हेतुर्नतु व्यवहर्तव्यविषयप्रकाशत्वेन । गौरवेण तस्य तेन रूपेणाप्रयोजकत्वात् । ज्ञानव्यवहारविशेषे च ज्ञानमेव व्यवहर्तव्यं प्रकाशश्चेति किं तद्विषयत्वेन । नन ज्ञानं स्वविषयत्वाभावे स्वस्य प्रकाश एव न भवतीति चेत् । किं SaSya'rthasambandhArtha विषयत्वमपेक्षणीयं किंवा तस्य प्रकाशत्वार्थम् ? नाद्य्ः। भेदाभावेनाभेदस्वरूपातिरिक्तसम्बन्धस्यानपेक्षितत्वात् । कथञ्चिदभेदस्यैव षष्ट्यर्थत्वात् । न द्वितीयः । न हि ज्ञानस्य विषयत्वप्रयुक्तं प्रकाशत्वं किं तु jJAnasva'rUpavizeSaprayuktam / अन्यथेच्छादेरप्यर्थप्रकाशत्वापत्तेः । तस्याप्यर्थविषयत्वात् । न च स्वविषयत्वमेव प्रकाशत्वं तत्रेच्छादेरिति पाच्यम् । सर्वजिज्ञासायाः स्वविषयत्वात् ॥ तत्सन्निकर्षेति । तजनकसन्निकर्षानाश्रयस्येत्यर्थः । साक्षिणः स्वविषयत्वमङ्गीकृत्य जन्यप्रत्यक्षज्ञानविषयस्यैव जनकसन्निकर्षाश्रयत्वनियम इत्यभिप्रेत्याहन तदनाश्रयस्येति । अङ्गीकारपरित्यागेन सिद्धान्तमाह-किञ्चेति । यथा आलोकस्य स्वाविरुद्धविषयचाक्षुषज्ञानमात्रे आलोकत्वेन कारणत्वं स्वव्यतिरिक्तस्वाविरुद्धविषयकचाक्षुषज्ञाने विषयसम्बन्ध्यालोकत्वेन स्वविषयज्ञाने तु स्वाभेदेनैव कारणत्वमेवं व्यवहर्तव्यज्ञानं व्यवहारमात्रे प्रकाशत्वेन कारणं स्वव्यतिरिक्त विषयकव्यवहारे तद्विषयकप्रकाशत्वेन स्वव्यवहारे तु स्वाभिन्नप्रकाशत्वेनेति स्वस्मिन्नपि सामान्यक्लुप्तकारणस्य सत्वान्न पक्षादन्यत्रैवायं नियम इत्युपालम्भस्यावसर इत्यभिप्रेत्याह-व्यवहारमात्र इति । ज्ञानस्य स्वविषयत्वाभावे व्यवहर्तव्यप्रकाश इति सामान्यप्रयोजकमपि न सम्भवतीति शङ्कते-ननु ज्ञान मिति । विषयत्वस्योपयोगो नास्तीत्यभिप्रायेण विकल्पयति-किं षष्ठयर्थति । सम्बन्धस्य भेदसमानाधिकरणत्वाद्विपयत्वाभ्युपगमे ऽप्यनुपपत्तिस्तुल्येत्यभिप्रत्याह-नाद्य इति । कथं तर्हि षष्ठीप्रयोग इत्याशङ्कथ त्वयाप्युपचाराद्वक्तव्य इत्यभिप्रेत्याह--- कथंचिदिति । द्वितीये विषयत्वमानं किं प्रकाशत्वे प्रयोजक उत स्वविषयत्वं अथवा ज्ञानत्वे सति स्वविपयत्वं ? नाद्यः व्यभिचारादित्याह-नहीति । अज्ञानादिविरोधित्वं ज्ञाने स्वरूपविशेषः । द्वितीयमपि व्यभिचारेण दूषयति-न च स्वविषयत्वमिति ॥
Page #89
--------------------------------------------------------------------------
________________ सटोकाद्वैतदीपिकायाम् न च ज्ञानत्वे सति स्वविषयत्वं प्रकाशत्वमिति वाच्यम् । लाघवेन ज्ञानस्वरूपविशेषस्यैव प्रकाशत्वपयोजकत्वात् । तथा च स्फुरगमनुभवगोचरः व्यवहारविषयत्वादिति स्फुरणस्य स्वगोचरत्वसाधकमनुमानमप्रयोजकम् । ज्ञानस्य स्वविग्यसंशयादिविरोधित्वम् एतेन ज्ञानस्य स्वविषयसंशयविरोधित्वादयोऽपि व्याख्याताः। घटाद्याकारजन्यज्ञानस्य स्फुरणवेद्यत्वेन संशयविरो धित्वाद्युपपत्तेः स्वरूपज्ञानस्य वृत्तिमहिम्नैव तदुपपत्तेरिति । द्वेषस्तु स्वविषय एव निवृत्तिहेतुस्तथैवान्वयव्यतिरेकदर्शनात् । ज्ञानं तु प्रकाशत्वेन तदभेदेन च ज्ञ्यान्व्य्व्हार्हेतुः। विषयत्वं विनापि स्वस्य प्रकाश इत्युक्तम् ॥ तृतीये विशेषणस्यैव प्रयोजकत्वे सति न विशिष्टस्य प्रयोजकत्वं गौरवादित्याह-न च ज्ञानत्वे सतीति । जडव्यावृत्तज्ञानस्वरूपविशेषस्येत्यर्थः । व्यवहारसामान्य कारणादेव स्फुरणव्यवहारोपपत्तिसाधनफलमाह-तथा चेति । यदप्युक्तं ज्ञानस्य स्वविषयत्वाभावे स्वविषयसंशयादिविरोधित्वं न स्यादिति, तदपि वक्ष्यमाणप्रकारेण निरस्त. मित्याह-एतेनेति । तत्र किं वृत्तिज्ञानस्य संशयादिविरोधित्वानुपपत्तिरुतात्मरूपज्ञानस्य ? नाद्य इत्याह - घटाद्याकारेति । द्वितीये घटाद्याकारवृत्तिमदन्तःकरणाभिव्यक्तरूपविशेषादेव सत्ताप्रकारकसंशयादिविरोधित्वमित्यभिप्रेत्याह-स्वरूपज्ञानस्येति । द्वषे द्वेषकार्यादर्शनात्तद्विषय एव तत्कार्यमिति वैषम्यमाह -द्वेषस्त्विति । ननु ज्ञानव्यवहारस्य कार्य विशेषत्वात्सामान्य कारणातिरिक्तविशेषकारणजन्यत्वं वाच्यम् , अन्यथा कार्यविशेषस्याकस्मिकत्वप्रसङ्गादित्याशङ्कय नायमस्ति नियमः सः स्वतस्त्ववादिभिरसति दोषे ज्ञानसामान्यसामग्रीत एव prmaaruupkaaryvishepaanggiikaaraat| सर्वैरपि वादिभिरसत्यां स्मृतिसामग्रयां ज्ञानसामान्यसामग्रीत एवानुभवरूपकार्य विशेषाङ्गीकारादित्यभिप्रत्याह-ज्ञानं विति। विशेषकारणेन भवितव्यमित्यभिनिविशमान प्रति तदप्यस्तीत्याह-तदभेदेन चेति । यद्यप्यस्मन्मते शास्त्रगम्यो ऽभेदः प्रकाशस्वरूप एव तथाप्यविद्यादशायां भेदप्रतियोगिकाभेदस्य धर्मरूपस्याङ्गीकाराद्विशेषकारणसिद्धिरिति भावः । सामान्यकारणमुक्तं स्मारयतिविषयत्वमिति । स्वविषयत्वस्य निर्वक्तुमशक्यत्वाच्च तदनुमानमयुक्तमित्याह-किञ्चेति ।
Page #90
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः स्वविषयत्वं निबनानहम् किश्च किमिदं ज्ञानस्य स्वविषयत्वम् । स्वजन्यम्यवहारविषयत्वमिति चेन्न । ज्ञानातिरिक्त ज्ञानविषय एव ज्ञान व्यवहारं जनयतीति व्यवहारहेतुत्वप्रयोजकज्ञानविषयत्वस्य तदभेदानुपपत्तेः । नापि त्द्योग्य्ता। तस्या अपि घटादौ ज्ञानविषयत्वयोग्यतानिर्वाह्यत्वात् । अत एव न ज्ञानजन्यज्ञातताश्रयत्वादिकं घटादौ यद्विषयत्वं तदेवेति चेत्, न, स्वरूपसम्बन्धविशेषो हि . घटादेविषयत्वं स च भेदनिष्ठ एव ॥ अभेदस्य न सम्बन्धत्वम् अभेदश्च न सम्बन्धः । रूपी घट इतिवद्रूपं रूपीत्यननुभवात् । सर्वजिज्ञासादेरपि विषयिविषयत्वप्रयोजकधर्मभेदेन तेन रूपेण कल्पितभेदसत्वात् । अथवा सर्वजिज्ञासादेन स्वविषयत्वं तस्य विशिष्यज्ञातत्वात् । न च ज्ञातेऽपि रूपान्तरेण जिज्ञासा । - किं स्वजन्यव्यवहारविषयत्वं स्वविषयत्वमुत तद्योग्यत्वमाहो स्वजन्यज्ञातताधारत्वमथवा घटादौ यत्स्वविषयत्वं तदेवेति किं shbdaarthH। आद्यमनुवदति-स्वजन्येति । अस्माभिरपि स्वजन्यव्यवहारविषयत्वाङ्गीकारासिद्धसाधनं स्फुटमिति मत्वा परमत इदमयुक्तं चेत्याह-न ज्ञानेति । ज्ञानविषयत्वस्य व्यवहारविषयत्वप्रयोजकतायास्त्वयैवोक्तत्वात्तदेव तदित्यनुपपन्नमित्यर्थः । द्वितीयेऽपि तद्योग्यतावच्छेदकत्वेन ज्ञानविषयत्वयोग्यता पृथग्वक्तव्येत्यभिप्रेत्याह-नापीति । ज्ञातताधारत्वस्यापि ज्ञानविषयत्वप्रयोज्यत्वान्न तृतीयोऽपीत्याह-अत एवेति । चतुर्थ शङ्कते-घटादाविति । ज्ञानभिन्नस्वरूपविशेषस्यैव तत्र विषयरूपत्वात्स्वस्मिंस्तदसम्भव इति दूषयति-न स्वरूपेति ॥ अभेदो ऽपि स्वरूपसम्बन्धो भवत्वित्याशङ्कयाह-अभेदश्चेति । अभेदस्य सम्बन्धत्वे रूपे रूपवैशिष्ट्यप्रत्ययः स्यात् । न च रुपे रूपं नास्तीति वाच्यम् । मत्वर्थप्रत्यये सम्बन्धमात्रस्यापेक्ष्यत्वात् । अन्यथा गोमानित्यादिप्रत्ययो न स्यादित्य्र्थ्ः। यदुक्तं सर्वजिज्ञासादेः स्वविषयत्वं दृष्टमिति तदङ्गीकृत्य सर्वत्वेच्छात्वरूपभेदेन तदुपपत्तिमाह-सर्वजिज्ञासेति ; अङ्गीकार परित्यजति-अथवेति । इच्छात्वेन ज्ञातेऽपि गुणत्वादिरूपेण जिज्ञासेत्याशङ्कय
Page #91
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् सर्वत्वप्रकारकतज्ज्ञानस्येदानीमपि सत्त्वात् । सुखाहेतोस्त्स्येच्छायोगाच्च्। विनष्टाया इच्छायाः कालान्तरे प्रत्यक्षत्वायोगात्त. दिच्छाया अप्य्नुप्प्त्तेः। प्रमेयत्वाद्याकारा वृत्तिरपि न स्व्विस्स्या। तत्र प्रमाणाभावात् । प्रत्यासत्याश्रयस्य सर्वस्य विषयत्वानियमात् । तदवच्छिन्नसाक्षिण एव तत्प्रकाशनसम्भवात् । प्रमेयत्वादिकमपि न स्ववृत्तीति न तदर्थमप्यभेदः सम्बन्धः । प्रकाशविषयत्वे प्रकाशस्य जडत्वापत्तेश्च । अतो नात्मनः स्वविषयत्वम् ॥ प्रत्यासत्याश्रयः |स्य् न नित्यज्ञानवियत्यम् एतेन जन्यज्ञानस्यातिप्रसङ्गपरिहारार्थमस्तु स्वजनकेन्द्रियसनिकृष्टविषयत्वमित्यस्वविषयत्वं स्वरूपज्ञानस्य तु तदपि सामान्येन ज्ञातमेवेत्याह-न च ज्ञातेऽपीति । विशिष्य तज्ज्ञानमिष्यत इत्याशङ्कय काकदन्तपरीक्षावत् अप्रयोजकत्वान्मैवमित्याह-सुखेति । ननु सर्वगोचरप्रत्यक्षस्य सुखहेतुत्वेनाङ्गीकारात् इच्छापि विशिष्य जिज्ञास्यत इत्याशङ्कय तत्काले नष्टाया इच्छायाः सम्विदभिन्नत्वाभावेन प्रत्यक्षत्वमेवायुक्तमित्याहविनष्टाया इति । ननु ज्ञानजनकप्रत्त्यासत्त्याश्रयस्य ज्ञान विषयत्व नियमात् प्रमेयमिति ज्ञानस्यापि प्रमेयत्वाश्रयत्वात् स्वविषयत्वमावश्यकमित्याशङ्कय यो विषयः स प्रत्त्यासत्त्याश्रय इत्येव नियमो न तु यः प्रत्त्यासत्याश्रयः स विषय इति चक्षुरादौ व्यभिचारादित्यभिप्रत्याह--प्रत्यासत्तीति । कथं तर्हि तज्ज्ञानव्यवहारादिरित्यत आह-तदवच्छिन्नेति । यथा प्रमेयत्वस्याभेदसम्बन्धेन स्ववृत्तित्वमेवं ज्ञानस्याप्यभेदसम्बन्धेन स्वविषयत्वमित्याशङ्कय दृष्टान्त एवासम्प्रतिपन्न इत्याह-प्रमेयत्वादीति । किञ्च ज्ञानस्य प्रकाशविषयत्वे ऽप्रकाशत्वमेव स्यात् स्वप्रकाशत्वं तु दूरापास्तमित्यभिप्रत्याह-प्रकाशविषय इति । अत इत्युपसंहारः ॥ प्रत्त्यासत्त्याश्रयत्वनियमस्यानित्यज्ञानविषयत्वान्नित्यज्ञानस्य स्वविषयत्वे न दोष इत्याशङ्कयाह-एतेनेति । ____एतेनेत्येतद्विवृणोति-स्वविषयत्वेति । आत्मनो विषयत्वं श्रुतिबाधितं चेत्याह ---विज्ञातारमिति । येनेदं सर्व विजानाति तं केन विजानीयादिति पूर्ववाक्ये स्वव्यतिरिक्तप्रकाशाविषयत्वमुक्त्वा विज्ञातारमिति वाक्येन स्वविषयत्वं निषिध्यते,
Page #92
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः नित्यस्य स्वविषयत्वं किन्न स्यादिति प्रत्युक्तम् । स्वविषयत्वासम्भवात् । "विज्ञानारमरे केन विजानीयात्' "अन्यदेव तद्विदितात्" इत्यादिश्रुतिरप्यात्मनो विषयत्वं पराकरोति । या चात्मनो विषयत्वे अतिरुदाहृता tadAtmAnamevAvedi"ti सा नात्मनः स्व्विस्स्य्त्व्प्रा। किन्तु ब्रह्मातिरिक्तस्य वेदितव्यत्वाभावपरा । साव. धार्न्न्वाक्य्स्येत्र्व्यावृत्तिप्र्त्वात्। अन्यथोदाहृतश्रुतिविरोधाच । तदात्मान रेवावेदित्यस्या यथार्थत्वे ऽपि न विरोवः अथवा वस्तुवृत्तापेक्षया जीव एव ब्रह्मशब्देनोच्यते । तस्य च वृतिविषयत्वान्नात्मानमेवावेदिति विरोधः । तस्मात् विज्ञातारमरे केन विजानीयादिति स्फुटम् । श्रुतिः साटोपमाह स्म तन्मे मतमिदं शुभम् ॥ तथा तद्ब्रह्म विदितात्प्रकाशविषयादन्यदेवेत्यवधारणात् प्रकाशविषयत्वमात्रं निषिध्यते, तद्विरोधः स्यादित्य्र्थ्ः। अविषयत्वमपि श्रुतिविरुद्धमिन्याशङ्कयाविरोधमाह-~या चेति "किमु तद्ब्रह्मावेद्यस्मात् तत्सर्वमभवत्" इति पूर्ववाक्यस्थस्य यद्ब्रह्मज्ञानात् सर्वात्मको भविष्यति तद्ब्रह्म किं ज्ञात्वा सर्वात्मकमभूदिति प्रश्नस्योत्तरमिदं तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवदिति । अत्र यदि स्वात्मानं ज्ञात्वा सर्वमभवदित्यर्थः कल्प्येत, तर्हि तस्यापि सर्वात्मत्वमस्मदादेरिव ज्ञानाधीनमिति तत्पूर्व संसारित्वं प्रसज्येत । अतो न यथाश्रुतश्रुत्यर्थो ग्राह्यः किन्तु ब्रह्म स्वत एव सर्वात्मकं अतो न तदन्यज्ज्ञातव्यमस्तीत्येवकारार्थो ग्राह्य इत्यर्थः । अन्यथा तत्परश्रतिविरोधश्चेत्याह-उदाहृतेति ॥ "ब्रह्मवा इदम्" इति वाक्ये ब्रह्मशब्देन वस्तुतो ब्रह्मणो जीवस्याभिधानात्तस्य स्वविषयान्तःकरणवृत्तिमत्त्वाद्यथाते ऽपि न विरोध इत्याह-अथवेति । श्रुतिन्यायाभ्यामविषयप्रकाशात्मकमात्मतत्त्वं वैदिकैरभ्युपेयमित्युपसंहरति श्लोकेन -- तस्मादिति । साटोपम् साक्षेपम् । जन्यज्ञानस्य विषयत्वानुभवात् स्वविषयत्वस्य चासम्भवान्न तस्य स्वप्रकाशत्वमिति नित्यसाक्ष्यभावे धारानुसन्वानानुपपत्तिरिति परमप्रकृतमुपसंहरति-अत इति । जन्यज्ञानस्य स्वप्रकाशत्वमङ्गीकृत्यापि धाराकालीनज्ञातुरनुसन्धानाय तत्साक्षिरूपनित्यप्रकाशोऽङ्गीकर्तव्य
Page #93
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् अतो नाहकारसमवेत ज्ञान स्वप्रकाशमिति । एवमप्यन्यज्ञानधाराकालीनज्ञातुरनुसन्धानार्थं तडर्मातिरिक्तं ज्ञानान्तरं स्वीकर्तव्यम् । घटज्ञानधाराकाले ज्ञातृविषयानेकज्ञानस्वीकारे तस्यैवावकाश इति घ्त्त्ज्ञ्यान्धाराविच्छेद्प्र्स्न्ग्गात्। अनङ्गीकारे वा एतावन्तं कालं जानन्नेवाहमासमित्यनुसन्धानानुपपत्तिः । ruupaadihonsyaatmnshcaakssussjnyaanaadivissytvaanupptrH| न च विषयज्ञानाश्रयतयाऽऽस्मा प्रकाशत इति युक्तम् । मामहं जानामीति । तस्य विषयत्वानुभवात् आत्मा न चाक्षुषज्ञानजन्यव्यवहारगोचरः, तदविषयत्वात , स्पर्शवत् । न च jnyaanaanaashrytvmupaadhiH| व्यवहारं प्रति ज्ञानाश्रयत्वस्येव तदभावे तदभावस्याप्यप्रयोजकत्वात् ॥ ज्ञानाश्रयत्वेनात्मप्रकाशस्य दुनिरूपत्वम् किश्च विषयज्ञानाश्रयतयाऽहमर्थप्रकाश इति . पक्षे किं विषयज्ञानाधीनोऽहमर्थप्रकाशोऽन्यः स एव वा 1 नाद्यः तस्य निर्विषयत्वे ज्ञानत्वानुपपत्तेः । सविषयत्वे वा तस्यात्मविषयत्वा इत्याह-एवमपीति । घटज्ञानधाराया एव ज्ञातापि विषय इत्याशङ्कयाह-रूपादीति । चाक्षुषज्ञानविषयतया प्रकाशमानस्य द्रव्यस्यैव रूपादिमत्त्वनियम इति ज्ञातुराश्रयतया प्रकाशमानत्वमविरुद्धमित्याशङ्कय तस्य तद्विषयत्वमप्यनुभूयत इत्याहन च विषयेति । ननु मां जानामीति व्यवहारमात्रं न त्वयमनभव इत्याशङ्कय तस्य तद्विषयत्वाभावे तद्विषयव्यवहार एव न सम्भवतीत्याह-आत्मेति । स्पर्शस्य तज्जन्यव्यवहाराविषयत्वे तदनाश्रयत्वमेव प्रयोजकं न तु तदविषयत्वमित्याशङ्कयाह-न चेति । यदि व्यवहारविषयत्वे ज्ञानाश्रयत्वं प्रयोजकं स्यात्तर्हि तदभावे तदभावः प्रयोजकः स्यान्न च तदस्ति ज्ञानानाश्रयस्यापि रूपादेव्यवहारविषयत्वादित्यभिप्रेत्याह-व्यवहारं प्रतीति ॥ ज्ञानाश्रतयाऽऽत्मा प्रकाशत इत्येतदेव दुनिरूपमित्याह-किञ्चेति । आये ऽपि किं सविषयो निर्विषयो वा ? द्वितीयं दूषयति-तस्येति । आद्ये ऽन्यस्य विषयस्याभावादात्मनो विषयत्वं स्यादित्याह-सविषयत्व इति । अनात्म
Page #94
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः पत्तेः । द्वितीयेऽहमर्थों विषयो विषयज्ञानश्चेत्येतत्रितयातिरिक्ताहमर्थप्रकाशाभावात् । तस्य चाषालपण्डितमविशिष्टत्वात् । बालानामिव पण्डितानामपि व्यतिरिक्तात्मनिश्चयामावेन प्र्लोकार्थ्प्र्वृत्त्य्नुप्प्त्तेः। ननु रूपादिज्ञानमात्मव्यवहारमाने हेतुः, तच्च पण्डितापण्डितसाधारणमात्मनो देहादिव्यतिरिक्तत्वज्ञानं देहादिव्यतिरिक्तात्मव्यवहारहेतु:, तच पण्डितानामेवास्तीति चेत् । न, अहं देहव्यतिरिक्त इति ज्ञानस्य तात्माऽविषयत्वे देह्व्य्तिरिक्त्त्व्स्योत्म्ध्र्म्त्वासिद्धेः। देहव्यतिरिक्त आत्मेति व्यवहारश्च न स्यात् । एवमहं सुखीत्यादिबुद्धेरण्यात्माविषयत्वे तेषामपि तधर्मत्वं न सिध्येत् । न च देहव्यतिरिक्तो ज्ञानाश्रय इति ज्ञानाज्ज्ञानाश्रयस्य देहव्यतिरिक्तत्वसिद्धिरिति वाच्यम् । देहव्यतिरिकत्वसमानाधिकरणज्ञानाश्रयत्वज्ञानस्याहमर्थाविषयत्वे ऽहमर्थस्य त्दुभ्य्ध्र्मित्वासिद्ध्ः। अहमर्थाविषयानुभवेन देहव्यतिरिक्तत्वज्ञानाप्रयत्वयोः समानाधिकरणत्वासिद्धेश्च । अहमर्थस्यैव तदधिकरणत्वात् ॥ ज्ञानव्यतिरेकेणात्मज्ञानाभावे पण्डितमूर्खवैषम्यं न स्यादित्याह-द्वितीय इति । ज्ञानविशेषात् पण्डितानां व्यवहारविशेष इति शङ्कते -नन्विति । देहादिव्यतिरिक्तत्वज्ञानमिति । देहः स्वव्यतिरिक्तद्रष्टकः dRshytvaadityaadynumaanaadijnymityrthH| किमात्मा परोक्षज्ञानस्याप्यविषय उत प्रत्यक्षज्ञानस्यैव । आधे देहव्यतिरिक्तत्वस्योक्तानुमानादात्मधर्मत्वासिद्धेस्तव्यतिरेकमात्रस्य माणामपि घटादौ प्रसिद्धत्वादित्यभिप्रेत्य दूषयति-न; अहं देहेति । आत्मनि तद्वैशिष्टयस्याज्ञातत्वात्तव्यबहारोऽपि न स्यादित्याह-देहेति ! किं च दुःखविशिष्ट ज्ञानाविषयस्यात्मनो घटादिपत्तद्धर्मित्वं न सिद्धयतीत्याह-एवमिति । ननु पण्डितानां देहव्यतिरिक्तत्वसामानाधिकरण्यप्रत्ययो विशेष इत्यत आह-न च देहेति । अधिकरणस्याविषयत्वे धर्मयोरपि सामानाधिकरण्यं न सिध्यतीत्याह-अहमर्थाविषयेति । /
Page #95
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् अहमर्थस्य केवलज्ञानाश्रयत्वेन तद्धमित्वसिद्धिपरिहारः । तथाचारूपस्याहमर्थस्य रूपज्ञानाश्रयत्ववदेहादिव्यतिरिक्तत्वज्ञानाश्रयत्वोपपत्तन बालपण्डितयोविशेषः स्यात् । प्रत्यभिज्ञागोचरत्वाभावेऽहमर्थस्य स्थायित्वासिद्धेश्च । तत्कालमात्रा. वच्छिन्नस्य प्रत्यभिज्ञाश्रयत्वेन पूर्वकालावच्छिन्नात्माभेदस्य त्तोऽसिद्द्ः। न च प्रत्यभिज्ञया आत्मैक्यसिद्धिरिति न ब्रमः किं तु स्मर्तृत्वानुपपत्यैव, अन्याश्रयानुभवादन्यस्य स्मृत्यनुपपत्तेरिति वाच्यम् । आनुपपत्तिकज्ञानस्याप्यात्माऽगोचरत्वे. 'नुभवितृस्मौ रेकत्वासिद्धः तत्कालीन मात्रस्यैव तदाश्रयत्वात् । एवं कर्बभेदं विना भोक्तत्वानुपपत्तिरपि नाभेदसाधिका । नन्वर्थस्य ज्ञाने प्रतीयमानत्वं ज्ञानप्रयुक्ताज्ञानसंशयाद्यगोचरत्वं, तच घटादेविषयत्वप्रयुक्तं ज्ञानस्य स्वतः आत्मनस्तदाश्रयत्वप्रयुक्तमिति विशिष्टज्ञाने आत्मापि प्र्तोय्ते। अत एवात्मा ज्ञानाश्रयत्वदेहव्यतिरिक्तत्वसामानाधिकरण्यविषयज्ञानेऽपि प्रती. यत इति तयोः सामानाधिकरण्यधोरिति पण्डितानां विशेष इति देहव्यतिरिक्तत्व विषयकज्ञानानयत्वमात्रेण तद्धर्मित्वसिद्धिरित्याशङ्कयाह-तथा चेति । यथाऽऽत्मनो रूपज्ञानाश्रयत्वज्ञानमात्रेण न रूपित्वं तत्कस्य हेतोः ? तद्वत्तया: 'विषयीकृतत्वादेवां देहव्यतिरिक्तत्वज्ञानाश्रयत्वेऽपि तद्वलां न सिध्यतीत्यर्थः । किन तव मते आत्मनः स्थायित्वं किं प्रत्यभिज्ञया सिध्यति उत स्मर्तृत्वानुपपत्त्या आहो भोक्तत्वानुपपत्त्या ? / आयेऽपि किं तद्विषयत्वेन तदाश्रयतया वा ? नाद्यः विषयत्वानङ्गीकारादित्याह-प्रत्यभिज्ञेति । द्वितीयं दूषयति-तत्कालमात्रेति । द्वितीयमनूद्य दूषयति-न च प्रत्यभिज्ञयेति । अत्रापि किमनुपपत्तिजन्यज्ञानस्य विषयतया स्थायित्व सिद्धिरुताश्रयतया? नोभयथापीत्याह-आनुपपत्तिकेति । उक्तदोषं तृतीये ऽप्यतिदिशति--एवमिति । ननु विशिष्टज्ञानविषयत्वाभावेऽपि तत्र प्रतीयमानत्वमात्रेण धर्मधर्मभावसिद्धिः । प्रतीयमानत्वं च विषयत्वादन्यदेवेति चोदयति-नन्वर्थस्येति । ज्ञानप्रयुक्तेति । jnyaanaadhiinaajnyaansNshyaadybhaavvtvmityrthH| अज्ञानं चाबविशेषा
Page #96
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः चेत् । न, ज्ञानव्यतिरिक्तस्य ज्ञानप्रयुक्ताज्ञानाद्यगोचरत्वेऽनुगत. ज्ञानविषयत्वं प्रयोजकं न तु कचिजज्ञानविषयत्वं क्वचित्तदाश्रयत्वमनुगतप्रयोजके सम्भवत्यननुगतस्याप्रयोजकत्वात् ॥ रवप्रकाशसंविदाश्रयत्वनिराकरणम् किश्चाहमिति व्यवह्रियमाणो ज्ञानाश्रयो घटादिवल्लिङ्गाद्यननुसन्धानेऽपि व्यवह्रियमाणत्वादपरोक्ष इति तावत्सुप्रसिद्धम् । अपरोक्षत्वं चार्थस्य संविदभिन्नत्वम् । न च संविदतिरिक्तस्याहमर्थस्य संविदभिन्नत्वं वास्तवं भवति । ततः संविदि कल्पितोऽहमर्थो न संविदाश्रय इति विषयत्वप्रयुक्तमेव घटादिवत्तस्य संविदि भासमानत्वमिति । अस्तु तयहमर्थस्य परोक्षज्ञानविषयत्वमिति चेन्न । एवमपि प्रत्यक्षकाल आत्मनः prkaashaanupptteH| अहं सुखीत्यादिविशिष्टानुभवाद्विशिष्टज्ञानस्य विशेष्यविषयत्वनियमाच्च । प्रत्यक्षस्याप्यहमर्थविषयत्वात् । प्रत्यक्षविषयत्वे चाऽहमर्थस्य घटादि दर्शनम् । अत्राननुगतं प्रयोजकमाह-तच्चेति । आत्मनः प्रतीयमानत्वाभिधानफलमाह-अत एवेति । विषयत्वाभाव एतदेव प्रतीयमानत्वं न सम्भवतीति दूषयतिनेति । यत्प्रकारकज्ञानं तत्प्रकारकसंशयाद्यगोचरत्वं तद्विषयस्यैव । अन्यथा रूपादिप्रकारकज्ञानाश्रयतया रूपित्वादिसंशयाद्यगोचरत्वप्रसङ्ग इति भाव्ः। किं चानुगतमप्यनुपपन्नमिति दोषोऽपीत्याह- ज्ञानव्यतिरिक्तस्येति ॥ _ इदानीं स्वमतानुसारेण स्वप्रकाशसंविदाश्रयत्वं निराकुर्वन् तेन रूपेणाहमर्थस्य संशयाद्यगोचरत्वमप्यनुपपन्नमित्यभिप्रायेणाह-किञ्चाहमिति । भवतु तर्हि संविदाश्रयतयैवापरोक्ष्यमित्यत आह-अपरोक्षत्वं चेति । एतच्च . शाब्दापरोक्षवादे निपुणतरमुपपादयिष्यत इति भावः । इदं च न तव मते सम्भवतीत्याह-न चेति । इदानी प्रत्यक्षज्ञानस्यैवाविषय इति द्वितीयं पक्षं शङ्कतेअस्तु तीति । तथा च तत एव स्थायित्वदेहव्यतिरिक्तत्वादिसिद्धिरिति परेषा-.. माशयः । आत्मनः प्रत्यक्षज्ञानविषयत्वे योऽनात्मत्वापातदोषः स परोक्षज्ञानविषयत्वेऽपि तुल्यः । तदभावमङ्गीकृत्यापि किं परोक्षज्ञानेनैवात्मप्रकाश उत प्रत्यक्षज्ञाने
Page #97
--------------------------------------------------------------------------
________________ 76 सटीकाद्वैतदीपिकायाम् पदनात्मत्वापादनं परोक्षज्ञानविषयत्वेऽपि परमाण्वाविवत् सुकरम् । प्रत्यक्षयोग्यस्य सतीन्द्रियसन्निकर्षादौ घटादिवत् स्वविषयज्ञानजनकत्वनियमात् । तस्मादहमनुभवगोचरएवाहमर्थ इति न वैशेषिकादिमतात्मन्युक्तदूषणनिस्तार इति । किच गुरुमतेऽप्येकविषयज्ञानधारानन्तरमेतावन्तं कालमिदमन्वभूमितिवदेतावन्तं कालं नेतः परमद्राक्षमितीतरज्ञानाभावानुसन्धानं सर्वानुभवसिद्धमनुपपन्नम् । घटज्ञानधाराकाले तदितरज्ञानाभावानुभवासम्भवात् ॥ नेतः परमवाक्षमित्यस्यानुमितित्वखण्डनम् न च नेदमनुसन्धानं किन्तु तत्कालीनज्ञानाभावस्यानुमितिरिति वाच्यम् । एकज्ञानस्य तदितरज्ञानाभावेन व्याप्तिनिश्चयं विनापि तद्दर्शनात् । घटादिविषयज्ञानानुसन्धानशून्यस्यापि तत्काल एतावन्तं कालं पटं नान्वभूवमिति tjjnyaanaabhaavaanusndhaandrshnaat| तस्मादहमर्थतवृत्तितदभावसाक्षि नापि । प्रथमे घटादिप्रत्यक्षकाले तत्प्रकाशानुपपत्तिरित्याह-न एवमपीति । 'वषयतया प्रकाशः परोक्ष ज्ञानेनैवेत्याह--अहं सुखीति । ततः किमित्यत आह-विशिष्टज्ञानस्येति । द्वितीये किं प्रत्यक्षज्ञानस्यापि विषय उत न । आधे न विवादः । द्वितीय मङ्गीकारपरित्यागेन दूषयति- प्रत्यक्षविषयत्व इति । अहमर्थः स्वविषयज्ञानजनकः प्रत्यक्ष योग्यत्वे सतीन्द्रियसंयुक्तत्वाद्धटवदिति वैशेषिकादिमतमवलम्ब्याहप्रत्यक्षेति । गुरुमतेऽप्यात्मनो विषयत्वसाधनफलमाह-तस्मादिति । त्रिपुटीप्रत्यक्षमङ्गीकृत्यापि घटधाराकालीनतदितरज्ञानाभावस्यानुसन्धानं तन्मते ऽनुपपन्नमित्याह -किञ्चेति ॥ नेतः परमद्राक्षमिति न स्मृतिः येन तदनुभवस्तत्कालेऽन्यः सिध्येत् , किन्तु स्मर्यमाणघटज्ञानेन तदितरज्ञानाभावानुमितिरित्याशङ्कयाह--न च नेदमिति । व्याप्तिनिश्चयं विनापीति । समूहालम्बनज्ञाने व्यभिचारादिति भावः । लिक ज्ञानाभावेऽपि जायमानत्वान्नानुमितिरित्याह--घटादीति । परमते चाराधनुसन्धानानुपपत्तेस्तत्प्रयोजकः स्वतन्त्रोऽनुभवः सिद्ध इत्युपसंहरति--तस्मादिति । साधितं स्वतन्त्रमनुभवमङ्गीकृत्याहमर्थधर्ममनित्यज्ञानमाक्षिपति-नन्वेवमिति ।
Page #98
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः भूतमहङ्कारसमवेतघटादिविषयज्ञानातिरिक्तं ज्ञानान्तरमभ्युपेयमिति सिद्धम् । साक्षिणैवोपपत्ती वृत्यनपेक्षापूर्वपक्षः नन्वेवं तदेव ज्ञानमस्तु किमहङ्कारसमवेतवृश्या, तत एवानुसन्धानवनिखिलव्यवहारोपपत्तरिति चेत् । किं प्रयोजनाभावेन वृत्तिज्ञानमाक्षिपसि ? किं वा प्रमाणाभावेन ? अथवा अमितस्थ तस्य प्रयोजनं पृच्छसि ? नायः, जानामीत्यनुभवसिद्धस्यापहवायोगात् । न हि प्रयोजनाभावेनानुभवसिद्ध प्रत्याख्यातुं शक्यते । अत एव न द्वितीय्ः। जानामीत्यनुभवस्य सर्वानुभव. सिद्धत्वात् । अनुभवस्य स्वविषयताया निरस्तत्वात् । अनुभवान्यस्य तद्विषयस्य परिशेषावृत्तित्वात् । तृतीये कचिदविद्यानिवृत्तिः कचिद्व्यवहारः प्रयोजनम् । अपरोक्षवृत्तेः प्रयोजनाक्षेपः ननु चैतन्यमविद्यां निवर्तयतु किमनया वृत्त्या, तस्याः prakAzanivaya'tvAt / वृत्तेचाप्रकाशत्वात् । यदि चैतन्यस्याविद्यानिवर्तकत्वे तस्याः नित्यनिवृत्तिप्रसङ्गोनाज्ञानमेव न स्यात् । तर्हि मा भूदज्ञानं किनश्छिन्नमिति चेत् । मा भूत्ताववज्ञानमिति आक्षेपबीजं विकल्पयति--कि प्रयोजनेति । प्रयोजनशून्यस्याप्युपेक्षणीयविषयस्य बहुलमुपळम्भान्न प्रथम इत्याह- नाद्य इति । अनुभूयमानत्वात्प्रमाणाभावोऽसिद्ध इत्याह-अत एवेति । नन्वत्र साधितानुभवविषयतया प्रतीयत इत्यत आहानुभवस्येति । तहींच्छादिरेव तद्विषय इत्याशङ्कय तस्य ज्ञानत्वप्रकारकानुभवागोचरत्वावृत्तिरेवेत्याह-परिशेषादिति । प्रयोजनप्रश्नपक्षे अपरोक्षवृत्तरविद्यानिवृत्तिः प्रयोजनं परोक्षवृत्तव्यवहार एवेत्याह--तृतीय इति । अपरोक्षवृत्तिप्रयोजनमाक्षिपति-नन्विति । वृत्तेर्जडतयाऽविद्यासमानस्वभावत्वात्तस्या न ततो निवृत्तिरित्याहतस्या इति । चैतन्यस्यानादित्वात्तन्मात्रनिवत्यत्वे अविद्येव न स्यादित्याशङ्कयेष्टापत्तिरित्याह पूर्ववादी-यदीति । भावरूपस्याज्ञानस्यानेकप्रमाणसिद्धत्वान्न तदपह्नवः शक्यो वक्तमित्याह-मा भूदिति। अहमज्ञ इत्यनुभवस्य ज्ञानाभावविषयतयाऽन्यथा
Page #99
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् । मा भाषिष्ठाः घटमहं न जानाम्यहमज्ञ इत्याद्यनुभवसिद्धत्वात्तस्य । विभागप्रक्रियायां चैतन्निपुणतरमुपपादयिष्यामः । न च वृत्तः त निवृत्ताव्नुप्योग्ः। व्यासङ्गदशायां सत्यपि चक्षुषः सम्प्रयोगे सति च नित्यानुभवे साक्षिण्यन्तःकरणवृत्तिव्यतिरेकेण घटाद्यज्ञाननिवृत्यदर्शनात् । तस्यां च सत्यां तत्रैव तदर्शनात् । / नन्वनुभवातिरिक्तवृत्तेः स्फुटतरप्रत्यक्षावेद्यत्वेन तस्या नान्वयादिज्ञानं सम्भवति । कार्यानुरोधेन तु कारणकल्पनायां मनस इन्द्रियसम्बन्ध एव कल्प्यताम् । न च व्यधिकरणः सोऽज्ञाननिवर्तको न भवतीति वाच्यम् । समनस्केन्द्रियसन्निकर्षस्यैवार्थगतस्याज्ञाननिवर्तकत्वात् । न च वृत्तिनिराकरणे समनस्केन्द्रियः सन्निकर्ष एव न सिध्यति तस्य वृत्येककल्प्यत्वादिति वाच्यम् । अविद्यानिवृत्यैव तत्कल्पनासम्भवात् । न च ज्ञानैकनिवर्त्यस्याज्ञानस्य kathamindriyasaMyoganivaya'tvamiti वाच्यम् । तस्य वृत्तिनिवर्त्यत्वपक्षेऽपि तुल्यत्वात् । भवन्मते चैतन्यस्यैव ज्ञानत्वात् । न च चैतन्यमेवाज्ञाननिवर्तकं वृत्तिस्तत्र सहकारिणीति वाच्यम् । सिद्धिरित्याशङ्कयाह - विभागप्रक्रियायामिति । जीवपरभेदनिरूपणपरे द्वितीयपरिच्छेद इत्य्र्थ्ः। अविद्यायाः प्रकाशनिवर्त्यत्वावृत्तेरनुपयोग इत्याशङ्कय तस्या अपि तत्रान्वयव्यतिरेकबलात्सहकारित्वमस्तीत्याह-न च वृत्तेरिति । नन्वर्थप्रकाशाद्भेदेन वृत्तः स्फुटतरप्रत्यक्षागोचरत्वादन्यथा तत्र वादि विप्रतिपत्त्यभावप्रसङ्गात्तस्या विशिष्य नान्वयादिग्रह इति चोदयति-नन्वनुभवेति । ननु व्यासङ्गदशायामविद्यानिवृत्तिलक्षणकार्याभावः कारणाभावप्रयुक्तो वाच्यः । चक्षुःसंयोगादेश्च सत्त्वात्तव्यतिरिक्तकारणाभावो वृत्त्यभाव एव्। तथा च वृत्तेः कारणत्वसिद्धिरिति नेत्याह-कार्यानुरोधेनेति । नन्विन्द्रियमनःसंयोगस्य तदुभयनिष्ठत्वात्ततः कथं विषयचैतन्यस्थाविद्यानिवृत्तिरित्यत आह--न च व्यधिकरण इति । ननु समनस्केन्द्रियसम्प्रयोगस्याप्रत्यक्षतया तत्कल्पिका वृत्तिरभ्युपेयेति नेत्याह-न च वृत्तिनिराकरण इति । अज्ञानमिति ज्ञानविरोधित्वेन प्रतीयमानस्य कथं ज्ञानान्यसम्प्रयोगनिवर्त्यत्व मित्याशय तर्हि वृत्तिनिवर्त्यत्वमप्यनुपपन्नमित्याह-न च ज्ञानैकेति । ज्ञान* -
Page #100
--------------------------------------------------------------------------
________________ 7 प्रथमः परिच्छेदः इन्द्रियसम्प्रयोगेऽपि तस्य तुल्यत्वात् । ज्ञानेनाज्ञानं निवृत्त. मित्यनुभवस्य मतद्रयेऽपि तुल्यत्वात् ॥ - एवमन्यदपि वृत्तिकार्य तया विनैव निर्वाह्यम् । न च जानामीत्यनुभवसिद्धा वृत्तिन प्रत्याख्यानमहतीति वाच्यम् । असत्युपयोगे जानामोत्यस्य स्वप्रकाशानुभवगोचरव्यवहारमात्रत्वादिति चेत् । vRo आवश्यकत्वम् उच्यते, अनुगतकार्ये ह्यानुगतमेव कारणमन्वयव्यतिरेकाभ्यां निरूप्यते । तचानुगतरूपं चक्षुःसम्प्रयोगादिषु न सम्भवति प्रत्येकं तेषामननुगतत्वात् । न चेन्द्रियसंयोगत्वमनुगतम् । "तस्य व्यासगाकालीनेन्द्रियसम्प्रयोगेऽपि गतत्वात् । अतिप्रसक्तस्य कारणतानवच्छेदकत्वात् । न च समनस्केन्द्रियसम्प्रयोग स्यैवाज्ञाननिवृत्तौ कारणत्वावृत्तेरप्युपकरणत्वान्न ज्ञानत्वविरोध इत्याशय सम्प्रयोगस्याप्युपकारकत्वात्तुल्यमित्याह-न च चैतन्यमिति । वृत्तेरप्यज्ञानत्वादनुभवविरोधस्तवापि सम इत्याह-ज्ञानेनाज्ञानमिति । / ... ननु परोक्षे विषये स्फुरणाभावात्तद्व्यवहारार्थ वृत्तिरभ्युपेयेति नेत्याहएवमन्यदपीति । वृत्तिमात्रस्याप्रकाशत्वेन व्यवहारस्य ततो ऽसिद्धेस्तव्यतिरिक्तश्चित्प्रकाशो ऽपि वाच्यः । तथा च वृत्तिरूपोऽनुगतधर्मो मुधेति भावः । ननु प्रयोजनशून्यस्यापि वस्तुनो दर्शनादनुभवसिद्धा वृत्ति पह्नवमहतीत्युक्त मिति तत्राह-न च जानामीति । काष्ठलाष्टादेर पि यं कंचन जन्तुं प्रति पुरुषार्थपर्यवसायित्वात्सर्वथाप्रयोजनशून्यस्यानुभव एव न सम्भवतीत्यर्थः । .. अविद्यानिवृत्तित्त्वरूपानुगतधर्मावच्छिन्ने कार्य 'नुगतधर्मावच्छिन्नं कारणं वक्तव्यमन्यथा कार्यकारणभावस्य दुर्घहत्वात् । तच्च वृत्तिव्यतिरेकेण न सम्भवतीति सिद्धान्तयति--उच्यत इति । ननु चक्षुरादि सम्प्रयोगे इन्द्रियसंयोगत्वमनुगतरूपमित्याशङ्कय तदवच्छिन्ने सत्यपि कार्यादर्शनान्न तस्य कारणतावच्छेदकत्वमित्याह-न चेन्द्रियेति । तर्हि समनस्केन्द्रियसम्प्रयोगत्वमव्यभिचारात्कारणता
Page #101
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् स्वमनुगतम् । तथा मनसःसहकारिणस्तत्कार्यनिरूपितकारण. तानवछेदकत्वात् असहकार्येव तन्त्रमन इति चेत्। न, व्यासनादी स्वतन्त्रान्वयव्यतिरेकवतस्तस्य कारणत्वनियमात् । अन्यथा दण्डादिसहितमृदादिः कारणमित्यसहकारि विश्वं स्यात् ॥ व्यासङ्गवशायां मनोव्यापाराभावात्कार्मबिरहोपपादनखण्डने अस्तु तर्हि वाह्यन्द्रियसम्प्रयोगत्वेनेन्द्रियसम्प्रयोगस्तत्र कारणं मनसः सहकारिणो विरहाव्यासङ्गो ऽविद्यानिवृत्तिविरह इति चेत् न, आत्माऽविद्यानिवृत्तिस्थले तदसम्भवात् । अथ यथा वायप्रत्यक्षे मनस इन्द्रियसहकारित्व-मात्मप्रत्यक्षे तु तदेव हेतुः एवं वाह्याविणनिवृत्तौ मनो बहि वच्छे मित्याशङ्कय किं मनसोऽपि तत्र सहकारित्वमुत न ? आये तस्येतरकारणतावच्छेदकमध्येऽनुप्रवेशो न युक्त इत्याह-न च समनस्केति । तथेति । अवच्छेदकमित्यर्थः । अनवच्छेदकत्वादिति । अन्यथा दण्डत्वादिवत्तत्राकारणत्वापातादित्यर्थः । द्वितीयपक्षं शङ्कते-असहकारीति । इन्द्रियसंयोगे सत्यपि तव्यतिरेके कार्यव्यतिरेकदर्शनात्तस्य सहकारित्वमावश्यकमित्याह-न व्यासङ्गति । सहकारिणोऽप्यवच्छेदकत्वे कार्यमात्रमेककारणकं स्यादित्याह-अन्यथेति ॥ नन्वविद्यानिवृत्तिकार्ये वाह्येन्द्रियसंयोगस्तत्त्वेन कारणं मनश्च मनस्त्वेन कारणम् । तथा च व्यासङ्गदशायां मनोव्यापाराभावादेव कार्यविरह इति चोदयति-अस्तु तीति । तत्र किमविद्यानिवृत्तिमात्रे वाह्येन्द्रियसम्प्रयोगः कारणमुत वाद्याविकानिवृत्तावेव ! आथे व्यतिरेकव्यभिचारमाह--न आत्माविद्येति । द्वितीयकल्प आत्माविद्यानिवृत्तेराकस्मिकत्वशङ्कादासाय हेतुं प्रदर्शयन् तं पक्षमनुदति-अथ यथेति । एवं कचित् वाह्येन्द्रियसम्प्रयोगः कचिन् मन इत्यननुगमदोषस्तदवस्थ इत्याहन, अनुगतेति । नन्विन्द्रियसम्प्रयोगत्वेनाविद्यानिवृत्तौ मनस इन्द्रियसम्प्रयोगो ऽपि सहकारीति चेन्न । मनसः प्रमातृत्वेनानिन्द्रियत्वादिति भावः । किम्व शरीरसंयुक्त ज्ञानकरणमतीन्द्रियमिन्द्रियमिति प्राचाम्मते स्मृत्यजनकज्ञानकरणमनः संयोगाश्रयत्वमिन्द्रियत्व मित्यर्वाचीनमते च जन्यज्ञानघटितमेवेन्द्रियत्वमिति तद. नभ्यपगम इन्द्रियत्वमेव न सिद्धयदित्याह--किञ्च जन्येति । नन्विन्द्रियत्वस्य जातिस्वान्न जन्यज्ञानापेक्षेति चेत् । न, तेजस्त्वादिना सार्यात् । न च तेजस्त्वादिव्या
Page #102
--------------------------------------------------------------------------
________________ 81 प्रथमः परिच्छेदः रिन्द्रियसहकारि, आत्माविद्यानिवृत्तौ तु तदेव हेतुरिति चेत्, न, अनुगतहेतौ सम्भवत्यननुगतस्याहेतुत्वात् । किञ्च जन्यज्ञानानभ्युपगमे इन्द्रियत्वमेव दुर्निरूपम् तस्य तद्घटितशरीरत्वात् । न चाविद्यानिवृत्त्यैव तन्निरूप्यते तेन रूपेण तस्य तजनकत्वानुपपत्तेः । तत्सम्प्रयोगस्याप्येकस्य दुनिरूपत्वाच । उपसंहारमुद्रयान्तःकरणवृत्तिनिरूपणम् तस्मादृव्यासङ्ग यहिरहावज्ञाननिवृत्तिविरहो यत्रेन्द्रियाणामन्वयव्यतिरेको सा अन्तःकरणवृत्तिरेषितव्या । अन्यथा परमते विज्ञानसाधनादेव व्यवहारोपपत्ती किं विज्ञानेन । किश्च प्यमन्यदेवेन्द्रियत्वमिति वाच्यम् । श्रोत्रे तव मते तदसम्भवात् । इन्द्रियत्वस्य नानात्वेन तन्निरूपितसम्प्रयोगस्यापि नानात्वादननुगमदोषापरिहाराच्च । चक्षुष्ठादिना तुल्यव्यक्तित्वाच्च । तथा चेन्द्रियत्वं न जातिः, परापरभावरहितजातिसमानाधिकरणत्वात् सम्प्रयोगत्ववदिति भाव्ः। नन्वविद्यानिवर्तकमनः संयोगाश्रयत्वमिन्द्रियत्वमिति न ज्ञानापेक्षेति तत्राह-न चाविद्येति । तत्र वक्तव्यम् । किमविद्यानिवर्तकं यन्मनः तत्संयोगाश्रयत्वमिन्द्रियत्वमुताविद्यानिवर्तको यो मनःसंयोगस्तदाश्रयत्वं वा ? नाद्यः आत्मनोऽपीन्द्रियत्वप्रसङ्गात् । द्वितीये मनःसंयोगस्य किं चक्षुमनःसंयोगत्वादिरूपेण कारणत्वमिन्द्रियमनःसंयोगत्वेन वा । आधे कारणतावच्छेद कान्नुग्म्दोस्स्ः। द्वितीये इन्द्रियत्वे ज्ञाते तत्संयोगत्वेन जनकत्वज्ञानं, तस्मिन् ज्ञाते च तदाश्रयत्वलक्षणेन्द्रियत्वज्ञानमिति परस्पराश्रयः स्थादित्यभिप्रेत्याह-तन रूपेणेति । इन्द्रियार्थसन्निकर्षेष्वपि संयोगादिसाधारणं जातिरुपाधिर्वाऽनुगतं सम्भवतीत्यत आह-तत्सम्प्रयोगस्येति ॥ ननु मन एवाविद्यानिवृत्तिमात्रेऽनुगतं कारणं रूपाद्यविद्यानिवृत्तौ च चक्षुरादिकमपि विशेषकारणमिति चेन्न । व्यासङ्गे मनसश्चक्षुरादेश्च सत्त्वेऽपि कार्यादर्शनात् । ननु तदा मनसश्चक्षुरादिसंयोगाभावात् कार्याभाव इति चेन्न, तस्यातीन्द्रियस्य व्यतिरेकग्रहायोगात् । कार्याभावानुपपत्त्या कारणाभावकल्पनायां प्रत्यक्षतया झटित्युपस्थितानित्यज्ञानाभाव एव कल्प्यतामित्यभिप्रेत्योपसंहरति-- तस्मादिति । तद्वेतोरेवास्त्विति न्यायस्य नात्र प्रसङ्गःजन्यज्ञानासिद्धौ तद्धेतोरेवासिद्धरित्यभिप्रेत्याङ्गीकुत्यापि परमतेऽपीदंदूषणं smaanmityaah-anytheti| nanu paramate
Page #103
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् युगपदनेकेषु पठत्सु युगपदनेकशब्दावच्छेदेन श्रोत्रमनःसंयोगे सत्यपि यच्छब्दविषयिणी जिज्ञासा तस्यैवाज्ञानं निवर्तते नान्यस्येत्यनुभवसिद्धम् । इच्छा च स्वगोचर एव हेतुः स्वापेच्छया गमनादर्शनात् । न चाविद्यानिवृत्तिविशिष्टमेव चैतन्यं जिज्ञासागोचरः । अविद्यानिवृत्तय एनं ज्ञातुमिच्छामीति जिज्ञासायास्तदगोचरत्वात् । अस्या अविआनिवर्तकज्ञानगोचरत्वात् । परोक्षजिज्ञासानुपपत्तेश्च । तथा च शब्दान्तरे यद्विरहादज्ञानं न निवर्तते तदेवागन्तुकं ज्ञान जिज्ञासाजन्यवृत्तिः इत्यन्वयव्यतिरेकाभ्यां वृत्तिरप्पविद्यानिवृत्तौ साक्षात्कारणं तन्निवर्तकचैतन्याभिव्यक्षिका वा, वृत्तिप्रतिफलितचैतन्यस्यैवाविद्यानिवर्तकत्वात् । वृत्यन्वयव्यतिरेकयोश्च दण्डत्वविषययोरिवावच्छेदकविषयत्वेनाप्युपपत्तः । वृत्ते रविवानिवृत्तावुपयोगः सर्वथाप्युपयुज्यते ऽविद्यानिवृत्तौ वृत्तिः । एतेन तस्याः प्रकाशनिवत्यत्वादू वृत्तश्चाप्रकाशत्वादिति निरस्तम् । अविद्यायाः अनुभूयमानत्वान्न तदपह्नव इति चेत्तह्यस्मन्मतेऽप्यनित्यविषयत्वाहङ्कारधर्मत्वादिरूपेणानुभवान्नापह्नव इति तुल्यम् । किञ्च समनस्केन्द्रियसन्निकर्षे सत्यपि वृत्तिविरहादेवाविद्यानिवृत्तिविरहो दृश्यत इत्याह--किञ्च युगपदिति । ननु तादृशस्थले जिज्ञासाया अपि विशेषकारणत्वादन्यत्र तदभावादेवाविद्यानिवृत्तिविरहः, न तु वृत्तिविरहादित्यत आह--इच्छा चेति । इष्यमाणजनकत्वाज्ज्ञानस्यैवेष्यमाणत्वाच्च नाज्ञाननिवृत्तौ कार्न्न्तेत्य्र्थ्ः। तरविद्यानिवृत्तेरपीध्यमाणतया तत्साध्यत्वमित्याशङ्कय तद्धेतोरेवाऽगन्तुकस्येष्यमाणत्वमनुभूयत इत्याह--न चाविद्येति । परोक्षविषयेऽपि जिज्ञासादर्शनात्तत्राविद्यानिवृत्तेरसम्भवाजन्यज्ञानाभावे तदनपपत्तिरित्याह-परोक्षेति । जिज्ञासाया अविद्यानिवृत्त्यहेतुत्वसाधनफलमाह-तथा चेति । निवर्तकचैतन्यावच्छेदकत्वेन वृत्तेरुपयोग इति मतान्तरमाह--तन्निवतकेति । तर्हि तन्निरूपितवृत्त्यन्वयव्यतिरेकविरोध इत्यत आह--अन्वयेति । वृत्तेर्हतुत्वावच्छेदकत्वं मतद्वयेऽप्यावश्यकत्वमित्युपसंहरति-सर्वथेति ।
Page #104
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः वृत्तिनिवर्त्यत्वेपि चैतन्यनिवर्त्यत्वेन prakAzanivaya'tvAnapAyAt / प्रकाशमात्रजन्यत्वस्य प्रतियोगिजन्याविद्यानिवृत्तावसम्भवात् । अपि च न प्रकाशत्वेन ज्ञानमज्ञाननिवर्तकं, न वा वृत्तित्वेन वृत्तिः । परोक्षवृत्तौ तदभिव्यक्तप्रकाशे च भावरूपाज्ञाननिवृत्त्यदर्शनात् । किं त्वपरोक्षप्रमाणज्ञानत्वेन । तच्च वृत्युपसर्जनचैतन्यस्य चैतन्यवृत्त्योर्वाऽविद्यानिवर्तकत्त्वेऽविशिष्टम् । __एतेन न जानामीति ज्ञानविरोधित्वमज्ञानस्यानुभूयते न वृत्तिविरोधित्वं, ज्ञानं च स्वरूपमेवेति प्रत्युक्तम् । वृत्तिशबलं चैतन्यं वृत्युपहितं वा ज्ञानपदार्थ इति सिद्धान्तये ऽप्यविद्यानिवृत्ती वृत्तेरपेक्षितत्वात् । नर्थस्य विरोधित्वस्य तत्सम्बन्धिपदार्थप्रतियोगित्वनियमात् ॥ किञ्च तरति शोकमात्मवित्रज्ञानेन तु तदज्ञानं येषां नाशितमात्मन इत्यादिश्रुतिस्मृतिष्वात्मविषयज्ञानादेवाविद्यानिवृत्तिश्रवणात्स्वरूपज्ञानस्य स्वविषयत्वाभावात्तदतिरिक्तवृत्तिरभ्युपेयेति भाव्ः। चैतन्यस्याप्यविद्यानिवर्तकत्वाङ्गीकारात्पूर्वोक्तचोद्यं निरस्तमित्याह-एतेनेति । किमविद्यायाः prakAzanivatya'tvamAtramabhipretamutaprakAzamAtranivartyatvam आये न विरोध इत्याह--अविद्याया इति । अविद्यानिवृत्तावविद्याया अपि कारणत्वात द्वितीयमसम्भवीत्याह । प्रकाशमात्रेति । नन्वविद्यानिवतिःप्रतियोग्यतिरिक्ताप्रकाशजन्या न भवति तमो. निवृत्तित्वादन्धकारनिवृत्तिवदित्याशङ्कयान्धकारस्यापि मन्दप्रकाशेन सहानुवृत्ति दर्शनात् प्रौढप्रकाशेनैव त्न्निवृत्तिव्क्त्व्या। तथा चैतन्यप्रकाशस्यापि परोक्षस्थले ऽविद्यया सहैवावस्थानादपरोक्षवृत्त्यभिव्यक्तप्रकाशस्यैव तन्निवर्तकत्वमित्याह-- अपि चेति । न वा वृत्तित्वेनेति दृष्टान्तार्थमुक्तम् । नन्वेवं सत्यज्ञानस्य न जानामीति ज्ञानसामान्य विरोधित्वानुभव विरोध इति चेन्न । यथा वस्तुतः शस्त्रादिसम्पन्नसुरविनाश्या अपि दैतेया असुरा इति सुरसामान्यविरोधितया प्रतीयन्ते एवमज्ञानमिति ज्ञानसामान्यविरोधितया प्रतीयमानस्यापि वस्तुतो वृत्तिविशेषाभिव्यक्तचैतन्येनैव निवृत्तिरिति भावः । वक्ष्यमाणयुक्तितोऽपि वृत्तिनिवर्त्यत्वपक्षोक्तदूषणमयुक्तमित्याह-एतेनेति । न जानामीति हि ज्ञानपदवाच्येनाज्ञानस्य विरोधः प्रतीयते । तद्वाच्यं च वृतिविशिष्टं वृत्त्युपहितं वा चैतन्यमित्युभयथापि वृत्ति::
Page #105
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् चैतन्याविरोधितया ज्ञानस्य चोद्यान्तरपरिहारः एतेन चैतन्याज्ञानयोरविरोधित्वे कथन्तयोः प्रकाशत्वाप्रकाशत्वे ज्ञानत्वाज्ञानत्वे च स्यातामिति निरस्तम् । वृत्तिसहकृतचैतन्यस्याज्ञानविरोधिस्वाभ्युपगमात् । अत एवेदमपि परास्तम् , अनुमेयादिगोचरपरोक्षवृत्तौ सत्यामपि नानुमेयादौ भावरूपाज्ञाननिवृत्तिः, इच्छादौ च वृत्तिमन्तरेणापि स्फुरणमात्रेणाज्ञाननिवृत्तिरित्यन्वयव्यतिरेकन्यभिचारावृत्ति ज्ञाननिवृत्तौ हेतुरिति । अपरोक्षवृत्तेरेवाज्ञाननिवृत्तिहेतुतया परोक्षवृत्तेरन्वयव्यभिचारस्यादूषणत्वात् । नद्यानुमानिकादि शेषदर्शनादपरोक्षभ्रमो न निवर्तत इति नापरोक्षमपि विशेषदर्शनं तत्र हेतुः । इच्छादेश्वानावृतसाक्ष्यंशाध्यासादेवाज्ञानविरहात्स्फुरण.मात्रादज्ञा - ननिवृत्तौ नोदाहरणम् । यचोक्तं वृत्तिर्यद्यर्थप्रकाशत्वरूपं विहाय जातिविशेषेणाविद्यातत्कार्ये निवर्तयेत्तदा रागनिवर्त्यद्वेषवत्तयोः सत्यत्वेऽपि विरोधित्वमविद्यायाः प्रतीयत इत्याह-वृत्तिशबलमिति । तत्रहेतुमाह--नार्थस्येति । न जानामीत्यत्र नार्थस्याज्ञानधर्मिकविरोधित्वस्य सम्बन्धिज्ञानपदस्य योऽर्थो वाच्यो वृत्तिकवलीकृतचैतन्यं तन्निरूप्यत्वनियमादित्यर्थः । / वृत्तिविरोधित्वे ऽपि चैतन्यविरोधित्वानपायादन्यदपि चोद्यं निरस्तमित्याह-एतेनेति । अत एवेदमिति । स्पष्टोऽथः । अपरोक्षप्रमाणवृत्तेरेव निवर्तकत्वाभिधानात्तत्र नान्वयव्यभिचार इत्याह-अपरोक्षेति । परोक्षवृत्तरविद्यानिवृत्तौ व्यभिचारेऽपि नापरोक्षवृत्तव्यभिचार इत्यत्रोदाहरणमाह-न हीति । पीतः शङ्ख इति भ्रमस्यानुमानिकश्वैत्यज्ञानेनानिबत्तावपि तदपरोक्षज्ञानस्य तन्निवत्तौ हेतुत्वदर्शनादित्यर्थः । व्यतिरेकव्यभिचारश्च नास्तीत्याह-इच्छादेरिति । वृत्यभावेऽपि यद्यज्ञाननिवृत्ति: स्यात्तर्हि व्यतिरेकव्यभिचारः स्यान्नैतदस्ति इच्छाद्यवच्छिन्नचैतन्यावरकाविद्याभावेन तन्निवत्तिरपि नेत्य्र्थ्ः। वृत्तः किं जातिविशेषप्रयुक्तमविद्यानिवर्तकत्वमुतार्थप्रकाशत्वप्रयुक्तम् ?आये tagnivaya'sya रागनिवर्त्यद्वेषवन्मिथ्यात्वं न सिद्धयेत् ।
Page #106
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः तदुपपत्तिः । अथार्थप्रकाशत्वेन तदा स्वरूपचैतन्यस्थापि तथात्वाततोऽप्यविद्यानिवृत्तिः स्यादिति । तन्मन्दं; अन्वयव्यतिरेकाभ्यामपरोक्षप्रमाणज्ञानत्वेन tannivaya'syaiva मिथ्यात्वात् । केवलसाक्षिणो ऽविद्यासाधकत्वाच नाविधानिवर्तकत्वम् । वृत्तिसहकृताज्ञानादगिद्यानिवृत्तिः न चैवं वृशिसहकृतादपि तस्मात्कथं तन्निवृत्तिरिति वाच्यम् । साधकस्यापीश्वरज्ञानस्येव shkaarivishessaanivrtktvopptteH| तस्माद्यथा परमते संशयस्य स्थाणुत्वादिवैशिष्टयविषयत्वेऽपि न संशयविरोधित्वम् । संशयधाराविलोपप्रसङ्गात् । किं तु निश्चयस्यैव । तथैवान्वयव्यतिरेकदर्शनात् । तत्रापि प्रमेय. मिति ज्ञाने सर्वावभासेऽपि घटत्वादिप्रकारकसंशयदर्शनेन संशयस्य स्वतमानप्रकारकनिश्चयविरोधित्वमास्थितम् । तत्राप्यानुमानिकविशेषदर्शने सत्यपि प्रत्यक्षभ्रमदर्शनादपरोक्षरूप द्वितीये वृत्त्यभावेऽपि चैतन्यप्रकाशादेवाज्ञानं निवर्तेत । कारणतावच्छेदकावच्छिन्ने सति वृत्तिज्ञानानपेक्षस्य कार्यस्यावश्यकत्वादिति चोद्यमनुवदति--यच्चोक्तमिति । नोभयथापि निवतकत्वं किन्तु अपरोक्षप्रमाणज्ञानत्वेन । न चैवमपि निवर्त्यस्य मिथ्यात्वं न स्यादिति वाच्यम् । शुक्तिरजतादावेतादृशज्ञाननिवर्त्यस्य मिथ्यात्वनियमादिति दूषयति--तन्मन्दमिति । ज्ञानस्य स्वविषयाव्युदासकत्वादपि न केव्ल्साक्स्सिन्नोऽविद्यानिव्र्त्त्क्त्व्मित्याः-केव्लेति। ___ तर्हि कदापि तस्य न निवर्तकत्वमित्याशङ्कय सहकारिसमवधाने निवर्तकत्वं तस्यैवेति सदृष्टान्तमाह--न चैवमिति । ईश्वरज्ञानस्येत्युपलक्षणम् । अस्मदादिघटज्ञानस्यापि मुद्गरादिसहकारिणि सति svvissynivrtktvdrshnaadityrthH| यत्त्वत्राचीनेनोक्तं ब्रह्मणः स्वप्रकाशत्वेनाज्ञातत्वमेव नास्ति कुतस्तन्निवृत्तौ वृत्तरुपयोग इति । तन्न । किं स्वप्रकाशत्वमज्ञातत्वाभावे प्रयोजकमुत प्रकाशमानत्वम् । नाद्यः आत्मनोऽन्यत्र तव्याप्तिस्थलाभावात् । द्वितीये यदि प्रकाशमानत्वं प्रकाशरूपत्वं तदा पूर्वोक्त एव दोषः । यदि प्रकाशप्रयुक्ताज्ञानाद्यगोचरत्वं तदा प्र्योज्य्प्र्योज्क्योर्भेद्ः। अथ प्रकाशविषयत्वं प्रकाशमानत्वम् । तदपि n। ब्रह्मणः स्वपरप्रकाशाविषयत्वात् ।
Page #107
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् मेव विशेषदर्शनं तन्निवर्गकमित्यन्वयव्यतिरेकाभ्यां स्वीक्रियते । एवमस्मन्मतेऽपि स्वप्रकाशसाक्षिणा स्वपरप्रकाशेऽपि तद्गोचराविद्यानिवत्तौ चक्षुरादिजन्यज्ञानान्वयव्यतिरेकदर्शनात तरतिशोकमात्मवित् वेदान्तविज्ञानसुनिश्चितार्था इत्यादिशास्त्राचान्ताकरणतिरविद्यानिवृत्तौ हेतुरिति । प्रयोगश्च इन्द्रियसंयोगे सत्यप्यजायमानाऽविद्यानिवृतिः कादाचित्कहेतुजन्या, कार्यत्वात् , घटवत, अन्यथा व्यासङ्गादशायामप्यविद्यानिवृत्तिप्रसङ्गात् । तच्च कादाचित्कं कारणं परिशेषादन्तः करणवृत्तिरिति ॥ ज्ञानं स्फुरणादन्यत् किश्च स्वरूपज्ञानातिरिक्ता वृत्तिः स्वीक्र्त्व्या। देवदत्तो जानाति घटः स्फुरतीति तयोर्भेदेनानुभवात् । ननु न वृत्तिस्फुरणयोर्भेदः, बुद्धिरुपलब्धर्ज्ञानं प्रत्यय इत्यनर्थान्तरमित्यक्षपादोक्तरिति चेत् न, देवदत्तो जानाति घटः स्फुरतीति तयोभिन्नाश्रयत्वेनानुभूयमानयोरेकत्वायोगात् । नहि प्रमातृधर्मस्य ज्ञानस्य प्रमेयतादात्म्यं सङ्गच्छते । अभेदे वा देवदत्तो घट जानातीति अङ्गीकृत्यापि विषयत्वं न तन्मात्रेगाज्ञातत्वाद्यभावः किं तु वृत्तिविशेषे सत्येवेति सदृष्टान्तमुपसंहारव्याजेनाह--तस्माद्यथेति । वेदान्तजन्यज्ञानस्यानर्थनिवर्तकत्वश्रवणाच्चाविद्यानिवृत्तौ तदुपयोग इत्याह--तरति शोकमिति । तर्कितेऽर्थे ऽनुमानमाह--प्रयोगश्चेति । अविद्यानिवृत्तिरित्युक्त चाविद्यानिवर्तकेन्द्रियसंयोगमादा. यार्थान्तरता स्यात्तनिवृत्त्यर्थमिन्द्रयसंयोगेत्यादिविशेषणम्-कादाचित्केति । आदिम्त्प्र्योज्येत्य्र्थ्ः। तथा च नाविद्ययाऽर्थान्तरता, न वा वृत्त्यवच्छिन्नचैतन्य स्यैवाविद्यानिवर्तकत्वपक्षे बाधः । तन्मतेऽपि वृत्तिप्रयोज्यत्वात् । विपक्षे दण्डं पातयति--अन्यथा व्यासङ्गेति । मनःसंयोगस्य हेतुत्व निरासात्तस्मिन् सत्यप्यनेकशब्दसमवाये शब्दान्तराविद्यानिवृत्त्यदर्शनाच्चेति भावः ॥ पूर्व विषयतया अनुभूयमानं ज्ञानमविषयचैतन्यादेवेत्युक्तमिदानी स्फुरणस्य विषयसम्बन्धित्वेनानुभवाज्ज्ञानस्य च प्रमातृसम्बन्धित्वेनानुभवात्तदन्यज्ञानमित्याह--किञ्चेति ।
Page #108
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेवः 87 वद्देवदत्तो घट स्फुरतीति, घटः स्फुरतीतिवत् घटो जानातीति च प्र्त्य्य्प्र्योग्योराप्त्तेः। ननु जानातीति ज्ञानाश्रयत्वमनुभूयते घटः स्फुरतीति च ज्ञानविषयत्वम्, अतो न स्फुरणज्ञानयोर्भेदो, न वा प्रतीतिवैपरोत्यमिति चेन्न । घटमहं जानामीत्यनुभूयमानज्ञानात्पृथगेव स मे घटः स्फुरतीति स्फुरणस्यानुभूयमानत्वात् । ननु घटं जानामीत्यर्थविशेषणं ज्ञानमात्मन्युभूयते, घटः स्फुरति ज्ञानविषयो भवतीति ज्ञानोपसर्जनोऽर्थः प्रतीयत इति विशेषणविशेष्यभाव एव परं भिद्यते न त्वनुभवयोर्विषयभेद इति चेन्न । स्फुरतीति स्फुरणानुभवस्य तदुपसर्जनतया शब्दवव्याख्यानानहत्वात् ॥ स्वोपसर्जनमः स्वस्य ज्ञानान्तरस्य वा विषय इति विकल्प्य दोषयोजनम् किश्च स्वोपसर्जनमर्थ स्वयं विषयीकरोति ज्ञानान्तरोप. सर्जनं वा ? नाद्यः, वेद्यज्ञानवादे स्वस्य स्वविषयत्वानुपपत्तेः । न ननु स्फुरणं नामोपलब्धिः, तस्या बुद्धयाद्यभेदस्याक्षपादैरेवोक्तत्वान्न तयोर्भेद इति चोदयति-ननुन वृत्तीति । प्रमातृप्रमेययोभिन्नत्वात्तत्तादात्म्येन प्रतीयमानयोरभेदायोगान्मूलप्रमाणाभावादक्षपादवचनमनुपादेयमित्यभिप्रेत्याह-न देवदत्त इति । अयोगमेवोपपादयति-न हीति । सुखादौ तददर्शनादित्यर्थः । ननु द्वित्वादिवदुभयसम्बन्धित्वमुपपद्यतेत्याशङ्कय ता भयत्रोभयसम्बन्धप्रतीतिः स्यादित्याह-अभेदे वेति । ननु घटः स्फुरतीति न स्फुरणतादात्म्यं प्रतीयते किं तु प्रमातृधर्मस्फुरणविषयत्वं घटस्य, तथा च नोक्तदोष इति चोदयति-ननु जानातीति । सकर्मकत्वाकर्मकत्वलक्षणविरुद्धधर्मवत्तयाऽनुभूयमानत्वान्न तयोरभेद इत्याह-न घटमहमिति । ननु घटः स्फुरतीति सकर्मकज्ञानस्यैवानुभूयमानत्वानोक्तवैधर्म्यमिति चोदयतिननु घटं जानामीति । घटश्चलतीतिवत् घट: स्फुरतीति तत्तादात्म्यप्रतीतेनेदं व्याख्यानमुचितं शब्दस्यैव लक्षणादिवृत्त्याऽर्थान्तरस्य सम्भवादिति दूषयतिन स्फुरतीति । / व्यवसायतज्ज्ञानविषयो भवतीति व्याख्यानेऽपि यज्ज्ञानं प्रति विषयो घटस्तेनैव घटे स्वविषयत्वं गृह्यते किं वा ज्ञानान्तरेणेति विकल्प्य क्रमेण दूषयति-किञ्चेति ।
Page #109
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् द्वितीयः, व्यवसायानुपनीतस्य तद्विषयत्वस्यानुव्यवसाये भानायोगान् । स्वसम्बेद्यज्ञानवादेऽपि किमुपसर्जनं ज्ञानं शेयेन सहैव स्वात्मानं विषयीकरोति, किं वा प्रथमं स्वात्मानं विषयीकृत्य शेयं विषयीकरोति ? नाद्यः, विशेषणज्ञानतत्सन्निकर्षयोः प्रथम वक्तव्यत्वात् । विशेषणभूतज्ञानस्यैव विशिष्टज्ञानत्वे तस्य तज्ज्ञानतत्सन्निकर्षजन्यत्वायोगात् । अत एव न द्वितीयः बुद्धेविरम्यव्यापारानुपपत्तेश्च । सकर्मकाकर्मकयोञ्जः स्फुरणयोरभेदासम्भवात् । ज्ञानेन स्फुरतीति भेदानुभवाच्च । नन्वेवमतीतादावपि स्फुरतीत्यनुभवात्तत्रापि स्फुरणा. पत्तिःतत्र चाश्रयाभावेन स्फुरणाभावात् । ज्ञानेनैव तद्व्यवहारे प्रकृतेऽपि तथा किं न स्यादिति चेन्न्। अतीतादावपि स्फुरणस्य सत्त्वात् । अन्यथा त्द्व्य्व्हारानुप्प्त्तेः। व्यवहारस्यार्थप्रकाशजन्यत्वात्, वृत्तिमात्रस्याप्रकाशत्वात् । न चासत्याश्रये कथं स्फुरणं स्यादिति वाच्यम् । आश्रयाभावे कार्यमेव व्यावतते न त्वकार्यमपि । अन्यथा तव मतेऽपि प्रलये जातिविरहप्रसङ्गात् । व्यवसायानुपनीतस्येति । व्यवसायतद्गतधमव्यतिरिक्तस्य व्यवसाय विषयस्यैवानुव्यसायत्वाव्यवसायविषयकत्वस्य च व्यवसायाविषयत्वान्न तस्यानुव्यवसायविषयतेत्यर्थः । अस्तु तर्हि स्वप्रकाशबादिमते स्वविषयत्वस्य स्वेनैव ग्रहणमित्याशङ्कय नागृहीतविशेषणान्यायेन स्वेन स्वस्यापि ग्रहणं वक्तव्यम् , तथा च तस्यापि ग्रहणविकल्पासहत्वमित्याह-स्वसम्वेद्येति । विशेषणज्ञानतत्सन्निकर्षयोरिति मतभेदेनोक्तम् । अस्तु तर्हि स्वस्मात् पूर्व विशेषणज्ञानादिकमित्याशङ्कय स्वस्यैव विशेषगज्ञानत्वाद्विशिष्टज्ञानत्वाच न पूर्व तत्सम्भव इत्याह-विशेषणेति । विशेषणज्ञान विशिष्टज्ञानयोरेकत्वादेवपूर्व विशेषणज्ञानाभावात् क्रमपक्षोऽप्यनुपपन्न इत्याह--अत एवेति । शब्दबुद्धयादीनां जन्मातिरिक्तव्यापाराभावेन क्रमेण विषयसम्बन्धश्च न सम्भवतीत्याह-बुद्धरिति । भवन्मतेऽपि ज्ञानस्फुरणयोरत्यन्तभेद एवेत्याह-सकर्मकेति । विषयगतस्फुरणाभावे ऽपि स्फुरतीत्यनुभवान्न तस्य विषयत्वमिति चोदयति-नन्विति । इष्टापत्तिमाशङ्ख्याह-तत्र चेति । तर्हि ज्ञानविषयत्वमेव तत्र स्फुरतीति व्यवहियत इत्यत आह-ज्ञानेनैवेति । गूढाभिसन्धिरुत्तर.
Page #110
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः अनाश्रितमेव स्फुरणम् अस्माकं च स्फुरणं नित्यात्मरूपमेवेति वक्ष्यते, तथापि विषयावच्छिन्नचैतन्यमभिव्यक्तं सत्स्फुरणमित्युच्यते । घटः स्फुरतीत्यनुभवात् । अतीतादौ च विषयाभावेन कथं तत्स्फुरणं स्यादिति चेन्न । विषयस्यावच्छेदकत्वं हि तादात्म्येन स्वरूपसम्बन्धेन वा । तत्र प्रत्यक्षे विषयस्य तादात्म्येनावच्छेदकत्वं स्फुरणस्यान्योन्याध्यासेन विषयाभिन्नत्वात् । परोक्षे तु विषयस्य स्वरूपसम्बन्धेनैवावच्छेदकत्वं, तत्वचिदविद्यमानस्यापि विषयस्य ज्ञान इव स्फुरणे ऽपि न विरुद्धयते । नन्वेवमनुमेयस्यापि फलव्याप्यत्वापत्तिरिति चेन्न । कर्माश्रयस्यैव फलत्वात् । अनुमितौ त्वान्तरमेव चैतन्यं तदाकारवृत्त्या व्यज्यत इति न तत्फलमिति गीयते । किशानुमितिगोचरे ऽपि परमाण्वादौ स्फुरणशून्ये न कृतिः, तन्त्वादौ तु स्फुरणाश्रये कृतिरित्यन्वयव्यतिरेकाभ्यां विषयगतं स्फुरणं कृतिहेतुः । न च माह-न, अतीतादाविति । स्वमते स्फुरणस्य नित्य्त्वादित्य्भिस्न्धिः। अभिसन्धिमजानानस्य चोद्यमुद्भाव्य तत्प्रकटनेन निराकरोति-न चासतीति । जातिविरहेति पदत्वादिजातिविरामप्रसङ्गादित्यर्थः । __ आश्रितत्वमङ्गीकृत्येदमुक्तम् वस्तुतस्त्वनाश्रितमेव स्फुरणमित्याहास्माकमिति । स्फुरणस्य नित्यत्वेपीदानीमतीतादिविषयावच्छेदकाभावात्कथं तत्स्फुरणं भवेदिति चोदयति-- तथापीति । अपरोक्षविषयस्यैव तादात्म्येन स्फुरणावच्छेदकत्वमिति मुख्यसम्बन्धे स्वरूपसम्बन्धासम्भवात् परोक्षस्य तु नियमेन तदभावात्स्वरूपसम्बन्धेनैव परमते जन्यज्ञानवत्स्फुरणावच्छेदकत्वम् । तथा चातीतादिस्फुरणमिति न विरुद्धयत इति परिहरति-न विषयस्येति । अविद्यमानस्यापीत्यपिशब्देन वस्तुत आमोक्षमतीतादिसूक्ष्मरूपेण वर्तत इति द्योतयति । परोक्षविषयस्यापि स्फुरणरूपफलानच्छेदकत्वेऽपमिद्धान्तः स्यादिति चोदयति-नन्वेवमिति । विषया. धिष्ठानचैतन्यस्यैव वृत्त्यभिव्यक्तस्य फलत्वादनुमेयादौ वृत्तिनिर्गमनाभावेन तस्यानभिव्यक्तत्वान्न फलावच्छेदकत्वमित्याह-न कर्मेति । किच्चाहमर्थधर्मज्ञानस्य
Page #111
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् तत्र विषयस्यातीन्द्रियत्वादेव न कृतिरिति वाच्यम् । तन्त्वादावप्यनुमितिदशायां तदभावात् ॥ ननु प्रत्यक्षज्ञानमेव स्वविषयकृतिहेतुः न तु स्फुरणं तद्विरहात् । प्रत्यक्षाभावे स्फुरणस्याप्यभावादिति । उच्यते । अन्वयव्यतिरेकसहकृतकृतिनिरूपितकारणताग्राहकेणानुभवेन, देवदत्तकृ तर्देवदत्तज्ञानजन्या, देवदत्तनिष्ठप्रत्यक्षकार्यत्वात्तदिच्छावदित्यनुमानेन वालाघवोपोडलितेन स्फुरणमेव कृतिकारणं विषयीक्रियते न तु प्रत्यक्षज्ञानादि तेषामनन्ततया गौरवेण तदगोचरत्वात् । न च त्वत्पक्ष एव गौरवं ज्ञानातिरिक्तस्फुरणाङ्गीकारादिति वाच्यम् । सर्वसम्प्रतिपन्नात्मन एव स्वयंप्रकाशस्फुरणतया 'स्माभिः स्वीकारात् । नन्येवमपि त्यभिव्यक्तस्फरणमेव कृतिहेतुरस्तु किं विषय. गतेनेति चेन्न्। तस्यानुमित्यादिसाधारणत्वात् । ननु विषयाव कृतिकारणत्वायोगात्तत्कारणं विषयतादात्म्यापन्नं स्फुरणमावश्यकम् । तथाच तयोभदसिद्धिरित्यभिप्रत्याह---किश्चानुमितीति । परमाण्वादेः प्रत्यक्षायोग्यत्वादेव कृतिविरहो न स्फुरणविरहादित्याशङ्कय प्रत्यक्षयोग्येऽपि स्फुरणाभावे कृतिविरहो दृष्ट इत्याह-न च तत्रेति । अस्तु तीसरोक्षवृत्तिरेवाव्यभिचारिणी कृतिहेतुः, तव्यभिचारे स्फुरणस्यापि व्यभिचारात्तदभिव्यक्ताधिष्ठानचैतन्यस्यैव स्फुरणत्वादिति चोदयति-नन्विति । लाघवतर्कोपोलितप्रत्यक्षानुमानाभ्यामेकस्यैव स्फुरणस्य कृतिमात्रकारणस्वसिद्धर्नानन्तापरोक्षवृत्तीनां कारणतोचितेति दूषयति --उच्यत इति । यज्ञदत्तकृतौ वाधपरिहारार्थ देवदत्तेति पक्षविशेषणम । ईश्वरज्ञानजन्यत्वेनार्थान्तरतापरिहाराय साध्ये ऽपि तत्पदम् । यज्ञदत्तसुखादौ व्यभिचारवारणाय देवदत्तनिष्ठेति । देवदत्तात्ममनः संयोगे व्यभिच रवारणाय प्रत्यक्षपदम । आत्मत्वादी व्यभिचारवारणाय कार्यपदम् । न त वृत्तिज्ञाने व्या चारस्तस्यापि साक्षिण्यध्यासेन तज्जन्यत्वादिति भावः । जन्यज्ञानातिरिक्तस्फुरणं कल्पयित्वा तस्य कारणत्वकल्पने ऽतिगौरवमित्याशङ्कय स्फुरणस्यात्मस्वरूपत्वेनाकल्प्यत्वात्तस्यैकस्य कृतिकारणाताकल्पने लाघवमित्याहन च त्वत्पक्ष इति । वृत्तिव्यतिरिक्त स्फुरणं कृतिहेतुरित्यङ्गीकृत्य तस्य
Page #112
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 91 च्छिन्नचैतन्यस्यापि सर्वदा सत्त्वाज्ञानमन्तरेणापि तद्विषयिणी कृतिः स्यादिति चेन्न । अभिव्यक्तचैतन्यस्यैव स्फुरणपदार्थत्वात् । अभिव्यक्तेश्च वृत्तिज्ञानाधीनत्वात् । ज्ञानगतमपरोक्षत्वमपि न विषयस्फुरणं विना निर्वहति । अपरोक्षविषयविषयत्वं हि ज्ञानस्यापरोक्षत्वं विषयस्यापरोक्षत्वं प्रमात्रव्यवहितत्गेन । तच्च तदुभयस्फुरणैक्यं विना न निर्वहतीति शाब्दापरोक्षे वक्ष्यामः । / एतेनेष्टो घटो द्विष्टो घट इत्यादिप्रतिबन्दी परस्य पराकृता तत्रेच्छाविषयत्वाद्यतिरिक्तधर्मान्तरानङ्गीकारे बाधकाभावात्तदङ्गीकारे गौरवादिति । स्फुरणस्य ज्ञाततापरपर्यायस्य ज्ञानजन्यत्वखण्डनम् तच्च स्फुरणं ज्ञातताऽपरपर्यायं ज्ञानजन्यमिति केचित् । तन्न । तस्य जन्यत्वे प्रमाणाभावात्तदङ्गीकारे गौरवादिति । विषयतादात्म्यमाक्षिपति-नन्वेवमिति । वृत्त्यभिव्यक्तस्फुरणे सत्यप्यनुमितिगोचरे कृत्यनुदयान्न तेन रूपेण तस्य हेतुत्वमित्याह - न तस्येति । विषयावच्छिन्नस्फुरणे सत्यपि कृत्यनुदयान्न तेन रूपेणापि हेतुत्वमिति चोदय ति-ननु विषयेति । अभिव्यक्तस्य तस्य न व्यभिचार इति परिहरति-नाभिव्यक्तेति । नन्वपरोक्षवृत्त्यभिव्यक्तत्वेन रूपेण न व्यभिचार इति चेन्न वृत्त्यापरोक्ष्यस्य विषयापरोक्ष्यप्रयुक्तत्वाद्विषयापरोक्ष्यस्य संवित्तादात्म्याधीनत्वाद्विषयाभिन्नसंवित्त्वेन कृतिहेतुत्वे सम्भवति न तत्परम्पराप्राप्तरूपेण हेतुत्वमुचितमित्यभिप्रेत्याह - ज्ञानगतमिति । तच्चेति । तदव्यवहितत्वं वृत्त्य भिव्यक्तप्रमातृचैतन्यस्य विषयावच्छिन्नचैतन्यस्य चैक्यं विना नेत्य्र्थ्ः। यदा प्रमातृचैतन्योपाधिभूतमन्तःकरणं वृत्तिरूपेण विषयाधिष्ठानचैतन्य व्याप्नोति तदा विषयचैतन्यमपि प्रमातृचैतन्याभिन्नं भवति विषयचैतन्याभेदेन विषयस्याध्यासात्सोपि भवति प्रमात्रव्यवहित इति भावः ॥ नन्वेवं सतीष्टो घटो द्विष्टो घट इत्याद्यनुभवादिच्छादिव्यतिरिक्त विषयगतं धर्मान्तरमप्यङ्गीक्रियतामिति चोद्यमयुक्तमित्याह-एतेनेति । / वृत्तिस्फुरणभेदस्यानेकप्रमाणसिद्धत्वेनेत्यर्थः । इष्टत्वादौ तन्नास्तीत्याहतत्रेच्छेति । ननु स्फुरणस्य 12 रूपत्वमुत्तमयुक्तं स्योत्पत्त्यादिमत्त्वेनानात्मत्वादात्माभेदायोगादिति वार्तिककारीयाः प्रत्यवतिष्ठन्त इत्याह-तच्चेति । स्यादेतदेवं
Page #113
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् नन्विदानी घटः स्फुरतीति तस्य कालभेदावच्छेदानुभव एव जन्यत्वे प्रमाणमिति चेन्न । इदानीमहमस्मोतिवत्तदनुभवस्य वर्तमानकालसम्बन्धित्वमात्रविषयतया प्राकालासम्बन्धित्वाविषय त्वात् । पूर्वकालासम्बन्धित्वे सत्युत्तरकालसम्बन्धित्वस्यैव कार्यत्वात् । एतावत्कालं नास्फुरदिदानी स्फुरतोति तद्ग्राहकानुभवो ऽप्यस्तीति चेन्न । तस्यावताभिव्यक्तस्फुरणविषयत्वेऽप्युपपत्तेः । अविद्याया एव स्फुरणाभावत्वात् । ननु ज्ञानेन ज्ञातता न जायते चेज्ज्ञानस्य विषयनियमो न स्यात् । न ह्यात्मसमवेतस्य ज्ञानस्य विषयेण साक्षात्सम्बन्धोऽस्ति, येन विषयविशेषे व्यवहारस्ततो जायेत ॥ यद्युत्पत्त्यादिकमस्य प्रामाणिकं स्यानत्वेतदस्तीति दूषयति-तन्नेति । इदानीं स्फुरतीति कालविशेषे प्रतीयमानत्वात्कालान्तरसत्त्वे च मानाभावात्कार्यत्वमिति चोदयति-नन्विति । तर्हि कालान्तरेऽसत्त्वेपि मानाभावाद्वर्तमानतयाऽनुभवस्य नित्यत्वेऽपि सम्भवान्न तस्यानित्यत्वमिति दूषयति-नेदानीमिति । वर्तमानताव. भासमात्रस्यानित्यत्वाप्रयोजकत्वे कस्य तमुनित्यत्वे प्रयोजकत्वमित्यत आह्पूर्व्कालेति। तर्हि पूर्वकालासम्बन्धित्वमप्यनुभूयत इति चोदयति-एतावदिति । नास्फुरदिति तत्स्फुरणावारकाविद्यैव प्रतिसन्धीयते न तु स्फुरणासत्त्वमिति परिहरति-न तस्येति । नास्फुरदिति ना तदभाव एव प्रतीयत इत्यत आह --- अविद्यायैति । अविद्यानिवृत्तेरधिष्ठानस्फुरणमात्रत्वात्तदभावोप्यविद्ये वेत्यर्थः । ज्ञाने नियतविषयकत्वानुपपत्त्या ज्ञानजन्या ज्ञातता विषयनिष्ठा सिध्यतीति चोदयतिननु ज्ञानेनेति । अस्तु तर्हि प्रभाकुम्भयोरिव साक्षात्सम्बन्धोऽपि विषयतानियामक इत्यत आह-न ह्यात्मेति । ज्ञानस्यात्मगुणत्वेन विषयेण संयोगादिकं न स्म्भ्व्तीत्य्र्थ्ः। तर्हि मास्तु विषयनियम इत्याशङ्कय व्यवहारनियमोऽपि न स्यादित्याह-येनेति ॥ __तर्हि ज्ञानजनकत्वमेव विषयत्वनियामकमित्याशङ्कय किं जनकत्वमात्रं नियामकमुत समवायाद्यतिरिक्तत्वे सति जनकत्वं विषयतया जनकत्वं वा ? आद्यमतिप्रसङ्गन दूषयति - न च ज्ञानज्ञेययोरिति । द्वितीये समवायिरूपस्यात्मनः स्वसमवेताहमिति ज्ञानविषयत्वं न स्यादित्याह-न च समवायीति । तृतीयमसम्भवेन दूषयति-न च विषयतयेति । विषयताया ज्ञानघटितशरीरत्वेन ज्ञानसमकालायास्तत्कालपूर्वकालीनजनकताम्प्रत्यनवच्छेद
Page #114
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः ज्ञानजनकस्य विषयत्वनियामकत्वे दोषः न च ज्ञानज्ञेययोर्जन्यजनकभावसम्बन्ध इति वाच्यम् । आत्मादेरपि घटाविज्ञानजनकस्य तद्विषयत्वप्रसङ्गात् । न च समवाय्याद्यतिरिक्त ज्ञानजनकं तद्विषय इति वाच्यम् । आत्मनः स्वज्ञाने ऽप्य्विस्स्य्त्वाप्त्तेः। न च विषयतया जनकं तथेति वाच्यम् । ज्ञानकालीनविषयत्वस्य तत्पूर्वकालीनजनकतानवच्छेदकत्वात् । घटादेः पूर्वविषयत्वे बीजानिरूपणाच । ____ अत एव तज्जनकेन्द्रियसम्प्रयुक्तस्तद्विषय इति निरस्तम् । आत्मादावपि प्रसक्तः । अनि यतज्ञानकालीनस्य तस्य नियतज्ञानकालोनविषयत्वाप्रयोजकत्वाच । अतो यस्मिन् विषये ज्ञानाजज्ञा. ततोत्पद्यते स एव तस्य विषयो नान्य इति ज्ञातताऽभिन्न स्फुरणमपि ज्ञानजन्यमेवेति चेत् । नहि विषयनियमार्थ ज्ञानजन्या ज्ञ्यात्ताऽऽस्थेया। तव मते परोक्षज्ञान इवापरोक्षज्ञानेप्यन्यत एव नियतविषयभानोपपत्तेः । न च परोक्षज्ञानेनाप्यर्थगता ज्ञातताऽऽधीयते । अतीतादिज्ञानविषयस्य तदानीमसत्वादनाश्रयकार्यायोगात् । तथा सति विनष्टेऽपि घटे लौहित्याद्युत्पत्तिप्रसङ्गात् ॥ क्त्वादित्य्र्थ्ः। किञ्च घटादेविषयत्वे सिद्धे तेनरूपेण जनकत्वसिद्धिः, जनकत्वे च सिद्धे विषयत्वसिद्धिरितीतरेतराश्रयः स्यादित्याह-घटादेरिति । अस्तु तर्हि ज्ञानजनकेन्द्रियसनिकृष्टत्वं विषयत्वनियामकमित्यत आह- अत एवेति । अतः शब्दार्थमाह-आत्मादाविति । ग्ग्नादिरादिप्दार्थ्ः। सम्प्रयोगस्य निमित्तकारणत्वेन ज्ञानकाले नियतत्वाभावेन तत्काले नियतविषयत्वानियामकतेत्याह-अनियतेति । परिशेषाजज्ञानजन्यज्ञातताधारत्वमेव विषयत्वनियामकमित्युपसंहरतिअतो यस्मिन्निति । ज्ञातताया ज्ञानजन्यत्वे ऽपि स्फुरणस्य किमायातमित्यत आहज्ञातताऽभिन्न मिति । ज्ञातताभावेऽपि विषयनियमदर्शनान ज्ञातताधारत्वं विषयतानियामकमिति दूषयति .. नहीति । परोक्षे ऽपि वह्नयादौ ज्ञाततास्त्वित्याशयातीताद्यर्थे सा न सम्भवतीत्याह ---न च परोक्षेति । अतीतादेरपि कारणात्मना सत्त्वात्तत्र ज्ञातताऽऽधीयतामित्याशङ्कयाह -तथा सतीति । अतीतादिव्यक्तेरभावेऽपि तत्सामान्यस्य सत्त्वात्तत्र ज्ञाततोत्पत्स्यत इत्याशङ्कय तथापि सामान्यस्यैव तद्विषयता स्यान्न व्यक्तरित्याह--न चातीतेति ।
Page #115
--------------------------------------------------------------------------
________________ सटोकाद्वैतदीपिकायाम् - न चातीताद्यर्थगतसामान्य ज्ञातता भवन्विति वाच्यम् । अन्यज्ञाततयाऽन्यस्य ज्ञ्यान्विस्स्य्तानिय्मानुप्प्त्तेः। उपपत्तौ वा घटत्वाश्रयनिखिलघटस्थाप्ययं घट इति ज्ञानविषयत्वप्रसङ्गात् । ज्ञाततोत्पत्तेः पूर्व ज्ञानज्ञेयसम्बन्धाभावेन ज्ञानस्य ज्ञेयविशेषनिष्ठज्ञातताजनकत्वानुपपत्तेश्च । नापि कृतिनियमार्थं ज्ञातता jnyaanjnyaa''shrynniiyaa| तब मते निर्विशेषविषये ज्ञाततावत्कृतेरप्यु. पपत्तेः । नित्यस्फुरणेनापि तदुपपत्तेश्च । कस्तहिं ज्ञानज्ञेययोः सम्बन्धो येन घटज्ञानं घटीयं भवेदिति चेत् । स्वरूपसम्बन्ध एवेति केचित् । अस्मदाचार्यास्तु प्रत्यक्षज्ञानज्ञेययोर्न स्वरूपसम्बन्धः सति मुख्य सम्बन्धे स्वरूपसम्बन्ध. कल्पनायोगात् । किन्त्वन्तःकरणात्सहकारिसहिताद्विषयदेशव्यापिनी काचित्तिजायते । तया च वृत्या विषयस्य यथायथं संयोगादिः सम्बन्धः । वृत्त्यभिव्यक्ततत्तदवच्छिन्नचैतन्येनाध्यासिकं तादात्म्यं परोक्षे तु तदभावात् स्वरूपसम्बन्ध एवेत्याहुः॥ जातिव्यक्त्योस्तादात्म्यसम्बन्धात्सामान्याश्रयापिज्ञातता व्यक्ति विषयतानियामिकेत्याशङ्कयातिप्रसङ्गमाह-उपपत्तौ वेति । किञ्च ज्ञातताधारत्वस्यापि नियामकाभावान्न तेन विषयत्वनियम इत्याह-ज्ञाततोत्पत्तेरिति । अनुमेयादिषु कृत्यदशनात्तन्नियामिका ज्ञातताऽऽस्थेयेत्याशङ्कय ज्ञातताधारत्वनियमवत्तन्नियमो ऽप्यन्यत उपपद्यत इत्याह -नापीति । अस्मिन्मते च नित्यमपि स्फुरणं विषयतादात्म्येनाभिव्यक्तं कृतिहेतुरित्याह-नित्येति । ज्ञाततानङ्गीकारे ज्ञानस्य ज्ञेयविशेषेण सम्बन्धाभावाव्यवहारविशेषो न स्यादिति चोदयति - कस्तहीति । वैशेषिकादिमते तमाहस्वरूपेति । सिद्धान्ते प्रतिकमव्यवस्थां दर्शयति-अस्मदिति । तुशब्दसूचितं वैषम्यमाह-प्रत्यक्षेति । तत्र तावद्वृत्तिरूपापरोक्षज्ञानस्य द्रव्येण संयोगः गुणादिना तु संयुक्ततादात्म्यं विषयतानियामकमित्याह-किन्त्वन्तः करणेति । पश्चमी चोपादाने । अपरोक्षवृत्त्याभिव्यक्ताधिष्ठानचैतन्यात्मकस्फुरणस्य विषयनियामकं सम्बन्धमाहवृत्त्यभिव्यक्तेति । विषयदेशसंसृष्टवृत्त्युदये विषयावच्छिन्नचैतन्यमपि वृत्तिमदन्तः करणावच्छेदात् प्र्मातृप्र्मान्न्चैत्न्याभेदेनाभिव्य्ज्य्ते। तथा च प्रमातृतादात्म्याद्विषयस्यापरोक्ष्यं प्रदीपेन प्रकाशत इति प्रदीपस्वरूपप्रकाशविषयत्ववन्मया विदित इति प्रमात्रात्मकफलविषयत्वानुभवादिति भाव्ः। परोक्षस्य तु वृत्त्या संयोगादेर
Page #116
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः वृत्तिस्फुरणयो देप्यपरोक्षवृत्तेविषयदेशव्यापित्वाक्षेपपरिहारः __ननु किं वृत्तिनिर्गमनेन प्रमातृगतयैव तया निखिलव्यवहारोपपत्तेः, अतस्तन्निर्गमनमप्रमाणमिति चेत् । उक्तं तावत्प्रत्य. क्षार्थापत्तिभ्यां प्रत्यक्षविषये प्रमातृसमवायिज्ञानातिरिक्तस्फुरणमाश्रयितव्यमिति, तच स्फुरणमभिव्यक्तचैतन्यमेव ज्ञातता पक्षस्य निरस्तत्वात् । अभिव्यक्तिस्तु चैतन्यस्यावरणाविद्यानिवृत्तिरेव । ततोऽन्यस्य भावस्याभावस्य वाऽनिरूपणात् । अविद्यानिवृत्तिश्चाविणसमानाश्रयविषयया वृत्त्या भवति । यज्ञदत्तस्य घटज्ञानेन तदीयपटाज्ञानस्य देवदत्तघटाज्ञानस्याप्यनिवृत्तः । तस्या लाघवेन प्रतियोगिसमानाधिकरणज्ञानजन्यत्वाच । विषयचैतन्यावरणमज्ञानं च विषयावच्छिन्न चैतन्यगतमिति तद्गतया वृत्त्यापि भवितव्यम् । वृत्तेश्च विषयचैतन्यगतत्वं न निर्गमनाहते सम्भवति । न चैवमनुपलब्धिवाधः । वृत्तेहिरिन्द्रियायोग्यत्वात् ॥ - भावाद्वृत्तितदवच्छिन्नचैतन्याभ्यां परेषामिव स्वरूपसम्वन्ध एव नियामक इत्याह-परोक्ष इति ॥ ___ इदानी वृत्तिस्फुरणयोर्भेदमङ्गीकृत्यापरोक्षवृत्तेविषयदेशव्यापित्वमुक्तमाक्षिपति-ननु किमिति । विषयावच्छिन्नचैतन्यस्थाविद्यानिवृत्त्यर्थ वृत्तिनिर्गमनमावश्यकमिति वक्तमुक्तमर्थ स्मारयति-उक्तं तावदिति । अर्थापत्तिशब्देन धारानुसन्धानाइनुपपत्तिदेवदत्तकृतिर्देवदत्तज्ञानजन्येत्यनुमानं च परिगृह्यते । ज्ञानातिरिक्तस्फुरणं ज्ञाततैवेत्याशङ्कयाह-तच्च स्फुरणमिति । अस्तु तहिं वृत्तिकृतः प्रकाश एव तदभिव्यक्तिरित्याशङ्कय स्वप्रकाशचैतन्यस्य प्रकाशान्तराविषयत्वादविद्यानिवृत्तिरेवाभिव्यक्तिरित्याह-अभिव्यक्तिस्त्विति । अस्तु तर्हि प्रमातृसमवेतयैव वृत्त्याऽविद्यानिवृत्तिरित्यत आह-अविद्यानिवृत्तिश्चेति । भिन्नविषयस्य भिन्नाश्रयस्य वा वृत्तिज्ञानस्य नाज्ञाननिवर्तकत्व मिति व्यतिरेकमाह-यज्ञदत्तस्येति । ननु यदज्ञानं यं प्रति यदा 'ऽवृणोति तदा तद्विषयज्ञानेन तन्निरसनमभ्युपेयं, अन्यथैकघटावच्छिन्नचैतन्यस्य चैत्रमैत्राज्ञानसमानाधिकरणचैत्रघटज्ञानेन तदुभयाज्ञाननिवृत्तिप्रसङ्गात् । तथा च समानाधिकरणत्वमनपेक्षितमित्याशङ्कयाह-तस्या इति । यद्यप्येवं तथाप्यविद्या स्वसाधकप्रमाणः ज्ञाननिवर्त्यत्वेन सिध्यतीति लाघवेन स्वसमानाधिकरणज्ञाननिवत्यत्वेन सिध्यतीति तत्प्रमाणबलात्समानाधिकरणत्वमपि वाच्यमिति
Page #117
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् उक्तेऽर्थेऽनुमानप्रयोगः ___ तथा च घटावच्छिन्नचैतन्यस्थाविद्यानिवृत्तिः, प्रतियोगिसमानाश्रयज्ञानजन्या, अविद्यानिवृत्तित्वात्मूलाज्ञाननिवृत्तिवत् । न च साध्यविकलो दृष्टान्तः । चरमान्तःकरणवृत्तेरप्यन्तःकरणा. भिन्नसदधिष्ठानत्वात् । अपि च विषयापरोक्षयार्थमपि वृत्तेनिगमनं वाच्यमन्यथा विषयस्य प्रमात्रव्यवहितत्वलक्षणापरोक्षत्वानुपपत्तेः, वृत्तिद्वारा विषयावच्छिन्नचैतन्यस्य प्रमातृचैतन्याभेद एव तदध्यस्तविषयस्यापि तत्सम्भवात् । तथा च प्रत्यक्षो घटादिः स्वाकारवृत्तिसंयुक्तः प्रत्यक्षद्रव्यत्वादात्मवत् ! विपक्षे चानुमेयस्येवाप्रत्यक्ष स्वाप्त्तिर्वाधिका। अत एव वृत्तेः संयोगपरिमाणादिद्रव्यत्वव्यव. स्थापकगुणसत्त्वाद्व्यत्वसिद्धिः ॥ भाव्ः। भवतु तर्हि प्रमातय्यव विषयावरकमज्ञानमित्याशङ्कय तस्यावरकत्वात् वाह्यतमोवदावृताश्रितत्वं वक्तव्यमित्याह-वृत्तिविषयचैतन्येति । वृत्तेविषयचैतन्याश्रितत्वसाधनफलमाह-वृत्तेरिति । वृत्तहिनिर्गमने घटच्छिद्रनिर्गतदीपप्रभावत्सा दृश्येतेत्याशङ्कयाह--न चैवमिति ॥ तर्कितेऽर्थे ऽनुमानं प्रयुक्ते-तथाचेति । मृलाज्ञाननिवृत्तौ सिद्धसाधनतापरिहाराय घटावच्छिन्नेति विशेषणम् । इन्द्रियसन्निकर्षादिनार्थान्तरवारणाय ज्ञानपदम् । चिन्मात्रस्य मलाज्ञानाश्रयस्वात्तन्निवर्तकवृत्तेः प्रमातृनिष्टत्वाद्वैय्यधिकरण्यमित्याशङ्कयाज्ञानाश्रयस्यैव चिन्मात्रस्य सर्वाधिष्ठानतया वृत्तिम्प्रत्यप्याश्रयत्वान्मैवमित्याह-न च साध्येति । किञ्चैकान्तःकरणसम्बन्धात्प्रमातृप्रमाणप्रमेय चैतन्यानामेकलोल भावेनाभिव्यक्तत्वेन तदध्यस्तविषयापरोक्ष्यसम्भवाद्वृत्तिरूपेण परिणतान्तःकरणोपहितत्वं विषया. वच्छिन्नचैतन्यस्यावश्यकमित्याह-अपि चेति । अत्राप्यनुमानमाह-तथा चेति । स्वाकारवृत्तिसंयुक्त इति । स्वाकारवृत्त्या स्वरूपसम्बन्धवान्न भ्व्तीत्य्र्थ्ः। स्वशब्दः पक्षवाची । तथा च वृत्तौ न व्यभिचारः । न वा दृष्टान्तः साध्यविकलः । स्वरूप सम्बन्धमात्रवत्त्वे दोषमाह-विपक्षे चेति । ज्ञानघटयोः स्वरूपसम्बन्धनिषेधे परिशेषात संयोग एव पर्य वस्यति । तथा च बुद्धेर्गुणत्वझतिरित्याशङ्कय इष्टापत्ति रित्याह-अत एवेति ॥
Page #118
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः अत्र वाचस्थति संवादः केचित्तु घटप्रत्यक्षं घट एव व्यवहारमुत्पादयति न पट इति नियमेन तस्य घटेन सह पटव्यावृत्तसम्बन्धसिद्धौ स्वरूपसम्बन्धस्य सम्बन्धिद्वयस्वरूपमात्रात्मकस्य पटसाधारणत्वात्मुख्यसम्बन्ध सम्भवत्यमुख्यसम्बन्धकल्पनायोगाच संयोगादिसिद्धौ वृत्तनिर्गमनं वाच्यम् । अनुमितेस्तु नैवं निर्गमहेत्विन्द्रियसन्निकर्षाभावात् । व्यवहारनियमस्यानिर्वचनीयवादे अविद्ययैवो. पपत्तेः । तस्या अघ्त्तित्घ्त्त्नाप्त्तीय्स्त्वादित्याहुः॥ वृत्ति स्वरूपे पूर्वपक्षः ___ अथ केयं वृत्तिर्यस्या निर्गमनं निरूप्यते ? न तावत्पराभिमतज्ञानवदात्मगुणः । तस्य निष्क्रियत्वात् । नापि द्रव्यम् । तस्या ननु वाचस्पतिमते घटाद्यवछिन्नचैतन्यावरकमप्यज्ञानं जीवनिष्ठम् । अर्थापरोक्ष्यं चापरोक्षज्ञानविषयत्वप्रयुक्तम् । ज्ञानापरोक्षत्वं च करणविशेषजन्यत्वप्रयुक्तमित्यभिमतम् । तवृत्तिनिर्गमनेन विना किमनुपपन्न मिति तत्राह केचित्त्विति । ननु स्वरूपसम्बन्ध एव नियतव्यवहारहेतुः तथा च न वृत्तेनिर्गमनमपेक्षितमित्याशङ्कय तस्य चक्षुरादिसाधारणत्वान्न नियामकत्व मित्याह-स्वरूपसम्बन्धस्येति । किञ्च यथा परमते चक्षुषः प्राप्यकारितानिहाय ध्रुवादिमण्डलेनास्य संयोगस्तदर्थं निर्गमनं च कल्प्यते तत्कस्य हेतोः ? सम्भवति मुख्यसम्बन्धे स्वरूपसम्वन्धस्याकल्पनीयत्वात् । एवमत्रापि प्रत्यक्षवृत्तेविषयेण संयोगादिसम्भवात्तदभिब्यक्तचैतन्यस्य तादात्म्यसम्भवात्तदर्थ वृत्तिनिर्गमनं वाच्यमित्याह--मुख्यसम्बन्ध इति । तर्हि वृत्तित्वाविशेषादनुमित्यादेरपि निर्गमनं स्यादित्याशय क्लुप्तकारणाभावान्मैवमित्याह--अनुमितेस्त्विति । कथं तर्हि ततो व्यवहारनियम इत्याशङ्कयाह--व्यवहार नियमस्येति । अविद्या वा कथमसम्बद्धविषयव्यवहारनिर्वाहिकेत्याशयातीतादेरप्यनिर्वचनीयसूक्ष्मरूपेण विद्यमानत्वात्परोक्षविषयमात्रस्याविद्यकस्वरूपसम्बन्धविशेषादेव व्यवहारनियम इत्याह-तस्या इति । / वृत्तिनिर्गमनेऽनुपपत्तिं वक्तुं तत्स्वरूपं विमृशति--अथ केयमिति । कि वशेषिकाद्यभिमतज्ञानमिव गुणः, उत सांख्याभिमतज्ञानमिव द्रव्यमथवा भट्टाभिमतज्ञानमिव क्रियेति किंशब्दार्थः । आये क्रियारहितत्वान्निर्गम
Page #119
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् स्मसमवायानुपपत्तेः । आत्मनो द्रव्यासमवायित्वात् । नाप्यन्त:करणसमवेतं द्रव्यम् । कार्यद्रव्यस्य स्वागं विनाऽन्यत्रागमनात् । स्वायेण सहैव गच्छतीति चेन्न । मूर्तद्रव्यस्य युगपद्विरुद्धदेशसम्बन्धासम्भवेन पूर्वदेशविश्लेषे मरणप्रसङ्गात् । देहावच्छिन्नात्मनो मनोवियोगस्यैव मरणत्वात् । न च विषय देश एव वृतिरारभ्यत इति वाच्यम् । तदुपादानस्यान करणस्य तत्राभावात् ॥ अतएव न क्रियापि वृत्तिःआत्मनि परिस्पन्दपरिणामयोरसम्भवात् । अन्तःकरणगतयोश्च तयोराश्रयं विना अगमनादिति चेत् । वृत्तिस्वरूपनिरूपणम् ___उच्यते, अन्तःकरणस्य स्वाश्रयस्थस्यैव चक्षुरादेरिव देशान्तरप्राप्त्यनुकूलावस्था वृत्तिरित्युच्यते । सा च चक्षुरादिनिमित्तसम्बन्धात् प्रत्यक्षस्थले विषयव्यापिनी भवत्यनुमेयादौ तु नैवम् । तत्सहकारिण इन्द्रियसम्बन्धस्यैवाभावात् । नानुपपत्तिरित्याहन तारदिति । द्वितीयं निराकरोति-नापीति । तत्र किमात्मसमवेतद्रव्यमुतान्तःकरणसमवेतम् ? नाद्यः स्पर्शरहितस्यात्मनो द्रव्यासमवायित्वादित्याह--तस्येति । द्वितीयं दूषयति--नेति । अत्रापि वक्तव्यम् , किं वृत्तिरन्तः करणेन सहैव विषयदेशं गच्छति उत स्वयमेव, अथवा विषय देश एवोत्पद्यत इति । न तावत् द्वितीयःकल्प इत्याह--कार्यद्रव्यस्येति । आद्यमनूद्य दूषयति--स्वाश्रयेणेति । प्राणोत्क्रमणाभावान्न मरणमित्याशङ्कथान्तःकरणगमने तदपि स्यादित्यभिप्रेत्याह--देहावच्छिन्नेति । तृतीयं दूषयति--न चेति । आद्यतृतीयेऽपि कि परिस्पन्दलक्षणा क्रिया, उत प्रिन्नाम्ल्क्स्स्न्ना। उभयथापि किमात्मसमवेता, उतान्तः क्र्न्न्स्म्वेता। सर्वथाप्यनुपपत्तिरित्याहात एवेति । सावयवमन्तः करणं चक्षुर्वत्सकोचविकासशीलं तवृद्धयधीनवृद्धिमच्च । तथा च तस्य विस्तीर्णावस्था वृत्तिरिति नोक्तविकल्पात्र काश इति परिहरतिउच्यत दति । ननु विस्तीर्णावस्थापि किमन्तःकरणमेव किं वा ततोऽन्या । आये न
Page #120
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः एतेन यद्यन्तःकरणं सङ्कोचविकासशीलं स्वदेशस्थमेव वृद्धिं गतं वृत्तिरित्युच्यते ! कृतं तर्हि चक्षुरादिना, तस्य तेन विनापि सत्त्वात् , वृद्धयर्थं च तदपेक्षायां वृद्धस्ततोऽन्यत्वानोक्तदोषपरिहार इति निरस्तम् । कार्यस्य सदसत्ववादिमत एवास्योपालम्भस्य प्रसङ्गात् । अनिर्वचनीयवादे ऽस्यानक्काशत्वात् । कार्यद्रव्यमात्रस्य स्वसमवायिदेशावधिकदेशत्वाच्च । अतो ऽन्तःकरणवृत्तिस्तस्यैवावस्थाविशेषो द्रव्यम् ॥ वृत्तद्रं व्यत्वे चोद्यपरिहारी __ननु यदि वृत्तिरन्तःकरणस्यैवावस्थाविशेषो द्रव्यमित्युच्येत, तदा कथं प्रतिक्षर्ण विषयविज्ञानानां विनाशः । द्रव्यस्याक्षणिकत्वात् । तद्विनाशे हेतोरनिरूपणाच्च । न चोत्तरवृत्या पूर्ववृत्तिनिरास इति वाच्यम् । एकद्रव्यवति द्रव्यान्तरानारम्भादिति चेन्न न वृत्तिविनाशे वृत्यन्तरं हेतुः । सुषुप्तिपूर्वक्षणवृत्तेरविनाशप्रसङ्गात् । चक्षुवृद्धयपेक्षा स्यादन्तःकरणस्य तथा विनापि सत्त्वात् । द्वितीये पुनर्गुणादिविकल्पप्रसङ्गादिति चोद्यं चक्षुदृष्टान्ताभिधानेन निरस्तमित्याह--एतेनेति । किञ्च वृद्धर्भदादिना दुर्निरूपत्वं चक्षुरादेस्तत्वतो वृद्धिमङ्गीकुर्वाणस्य तवैव दोषावहमस्माकन्तु कारणस्यैव तत्तद्दुर्निरूपरूपान्तरापत्तिमजीकुर्वतां नायमुपालम्भ इत्याह-कार्यस्येति । यदुक्तं वृत्तव्यत्वेऽन्तःकरणादधिकदेशत्वं न सम्भवतीति तत्राह-कार्थद्रव्येति । आद्यतन्त्वारब्धस्य पटस्यान्त्यतन्तुदेशेऽपि दर्शनादित्यर्थः । न च तत्राप्युपादानान्तरमस्तीति वाच्यम , अणत्रापि ब्रह्मरूपोपादानस्य विषयदेशेऽपि सत्त्वादिति भावः । वृत्तेः संयोगादिमत्वाद्रव्यत्व मित्त्युपसंहरति-अत इंति ॥ ननु वृत्तेस्त्रिक्षणावस्थायित्वाच्छन्दवद्र्व्यत्वमनुपपन्नमिति चोदयतिनन्विति । किश्च वृर्तेर्गुणत्वे शब्दवद्विरोधिगुणोदयानाशः स्याद् द्रव्यत्वे तु नाशकारणमपिनास्तीत्याह-तद्विनाशेति । गुण वपक्ष इव द्रव्यत्वपक्षेऽपि वृत्त्यन्तरोदयादेव विनाशः किन्न स्यादित्याशङ्कय पूर्वद्रव्य विनाशमन्तरेण तदाश्रये द्रव्यान्तरोत्पत्तिरेव न सम्भवतीत्याह -न चोत्तरवृत्त्येति । कारणविनाश एव वृत्तिविनाशे हेतुस्तस्यास्त्रिक्षणावस्थायित्व नियमोऽप्यसिद्ध इति वक्तु पराभिमतविनाशकारणं दूषयति
Page #121
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् वृत्तिविनाशहेतोरनुगतत्यम् अपि तु ततोरिन्द्रियमनासयोगादेविनाश एव कारणविनाशत्वेनानुगतो वृत्तिविनाशमाने हेतुः । न च निमित्तविनाशाद्रव्यविनाशो न दृष्ट इति वाच्यम् । कारणान्तरानिरूपणेनान्यत्रादृष्टस्यापि द्वित्वादिनाश इव द्रव्यविनाशेऽपि तस्य हेतुत्वात् । न चैवं ज्ञानस्य नियतक्षणसत्ता न स्यादिति वाच्यम् । घटादिववृत्तेरपि द्रव्यत्वाद्यावद्विनाशकारणसमवधानमवस्थानस्येष्टत्वात् । ननु वृत्तेः कार्यद्रव्यत्वे कथं तस्यात्मवृत्तित्वमिति चेदात्मन्यध्यासादिति ब्रूमः । तस्मात्प्रत्यक्षानुमानसिद्ध वृत्तिरूपं पपत्तिप्रमेयमिति सिद्धम् । साक्षिज्ञानस्यानुभवरूपत्वम् स चानुभवो ऽनादिः । उपान्त्यवृत्तिविनाश एव तत्र हेतुरित्याशङ्कयाननुगमात्कारणविनाश एवानुगतो वृतिविनाशहेतुरित्याह-अपिविति । ननु वृत्तेद्रव्यत्वे समवायिनाशादसमवायिनाशाद्वा तन्नाशः स्यानिमित्तनाशाद्व्यनाशादर्शनादिति चेन्न । कारणत्रैविध्यानङ्गीकारेणोपादानातिरिक्तकारणमात्रस्य निमित्तत्वात्प्रारब्धकर्मनाशे शरीरनाशदर्शनाच्चेत्यभिप्रेत्याह-न चेति । कारणत्रैविध्यमङ्गीकृत्यापि गुणनाशवद्रव्यनाशस्याप्यन्यत्रादृष्टं निमित्तविनाशजन्यत्वं कचिदगत्याङ्गोकर्त्तव्यमित्याह-कारणान्तरेति । एवं तहिं धारास्थले यावदिन्द्रियसंयोगमेकस्यैव ज्ञानस्य स्थायित्वापत्तिरित्याशङ्कथेष्टापत्तिरित्याह-न चैवमिति । वृत्तेद्रव्यत्वे स्पर्शशून्यात्मनस्तदाश्रयत्वायोगाद्रष्टुत्वानुपपत्तिरिति चोदयति-ननु वृत्तेरिति । वास्तवाधारत्वस्यात्मन्यभावादवास्तवस्य च जगन्मात्राधिष्ठाने तस्मिन्ननुपपत्त्यभावादिति परिहरति- आत्मनीति । वृत्तितत्साक्षिरूपज्ञानद्वयनिरूपणमुपसंहरति-तस्मादिति । जानामीत्यनुभवः प्र्त्य्क्स्स्प्दार्थ्ः। इन्द्रियसंयोगे सत्यजायमानेत्यादिप्रयोगो ऽनुमानपदार्थः । साक्षिरूपज्ञानस्यात्माभेदसिद्धये कार्यत्वमपाकरोति-स चानुभव इति । कार्यत्वे प्रमाणाभावादिति शेषः । ___ रूपादिविषयप्रकाशानां प्रागभावप्रतियोगित्वादेरनुभूयमानत्वात्तत्र माना. भावो ऽसिद्ध इति चोदयति--स्यादेतदिति ।
Page #122
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 101 अनुभवस्यानादित्वे पूर्वपक्षः स्यादेतत्, द्रक्ष्यामि श्रीष्यामि चेति प्रागभावप्रतियोगित्वं विज्ञानानामनुभूयते । विद्यमानप्रागभावप्रतियोगित्वस्यैव लुडर्थत्वात् । तदेव च कार्यत्वं ज्ञानमुत्पन्नमिति चोत्प्त्तिः। न चानुभवोत्पत्तौ कारणाभावः । चक्षुराद्यन्वयव्यतिरेकानुविधानादनुभवस्य तस्यैव तत्कारणत्वात् ॥ नचैतत्सर्वं ज्ञानविषययोः सम्बन्धस्येति वाच्यम् । सम्बन्धो हि विषयस्य चैतन्येन तादात्म्यं, संयोगो वा ? / नाद्यः तस्य तदुत्पत्तिसमकालोत्पत्तिकत्वात् । स्थितेऽपि विषये ज्ञाने कादाचित्क्त्वादिप्र्तीतेः। न हि कश्चित्तटस्थ: संस्तदात्मतां गच्छति, युतसिद्धत्वात् । नापि द्वितीयः घटादेः स्वोत्पत्यनन्तरमेवाकाशेनेव चैतन्येनापि संयुक्तत्वात् । चैतन्यघटयोः क्रियापूर्वसंयोगे च निश्चले घटे क्रियावतश्चैतन्यस्य परिच्छिन्नत्वादिप्रसङ्गात् । ____ अस्तु तर्हि वृत्तिविषया कादाचित्कत्वादिप्रतीतिरिति चेन्न । वृत्त्यतिरिक्तस्फुरणेऽपि किन्य्चित्काल्स्म्ब्न्धित्वादिप्र्तीतेः। अन्यथाऽन्धादेरपि रूपादिगोचरकृतिप्रसङ्गात् । न चाविद्यावृतं स्फुरणं लडन्तशब्दस्य भविष्यदर्थत्वात्तत्प्रयोगमूलानुभवस्यापि स एवार्थ इत्यभिप्रेत्याह-विद्यमानेति । अनुभवस्य प्रागभावप्रतियोगित्वे ऽपि कथं कार्यत्वमित्यत आह-तदेव चेति । स्पष्टमेवोत्पत्तिरप्यनुभूयत इत्याह-ज्ञानमुत्पन्नमिति । उत्पादकाभावादुत्पत्त्याद्यनुभवो भ्रम इत्याशङ्कयाह--न चानुभवेति । ननु यथा गुरुमते रूपं भविष्यति रूपं नष्टमित्याद्यनुभवस्य तत्सम्बन्धविषयत्वमेवमत्रापीत्यत आह-न चैतत्सर्वमिति । ___ ज्ञानज्ञेययोः सम्बन्धस्य तादात्म्यरूपत्वे तस्य सम्बन्धिना सहैवोत्पत्तिनियमादागन्तुकत्यन्न स्यादित्याह--नाद्य इति । तहिं विषयेण सहैवोत्पद्यतां तत्राह-स्थितेऽपीति । नन्वसंसष्टसम्बन्धिद्वये स्थित एव पश्चानिमित्तान्तरात्तादा. त्म्यं किं न स्यादित्यत आह-न हि कश्चिदिति । युत सिद्ध संबन्धस्य संयोगत्त्वादित्यर्थः सम्बन्धस्य संयोगत्वपक्षे किं संयोगजः संयोगः उत क्र्म्ज्ः। आधे घटादेः
Page #123
--------------------------------------------------------------------------
________________ 102 _ सटीकाद्वैतदीपिकायाम् न कृतिहेतुरविणया एव तत्प्रतिबन्धकत्वादिति वाच्यम् । तथापि सर्वदा व्यवहारप्रसङ्गात् । स्फुरणात्मकाविद्यानिवृत्तेस्तव मते सर्वदा सत्त्वात् । स्फुरणं कार्य, अनित्यभावत्वात, घटवत् ततो नानादिरनुभव इति चेत् ॥ तदुत्तरम् न तडतोरनिरूपणात् । न तावच्चक्षुरादि स्फुरणहेतुः । बाह्यमात्रगोचरचक्षुरादेरहमर्थ साधारणस्फुरणाहेतुत्वात् । ज्ञान धाराकालीनस्फुरणस्य युगपदनेकज्ञानाजनकचतुराधजन्यत्वाच । अत एव चक्षुराद्यन्वयव्य तिरेकयोवृत्तिविषयत्वम् । नापि मनः । असाधारणप्रमाकरणसहकृतस्यैव मनसो ज्ञान हेतुत्वात् ॥ .. . .. . स्वावयवचैतन्यसंयोगात्स्वचैतन्यसंयोगस्य स्वस्थितिक्षण एवं सिद्धत्वात्तदर्थ चक्षराद्यपेक्षा न स्यादित्याह ... नापि द्वितीय इति । द्वितीये तु चैतन्यकर्माधीनः संयोगो निश्चले विषये वक्तव्यस्तथा च प्रत्यमचैतन्यस्य मध्यमपरिमाणित्वकार्यत्वादिप्रसङ्ग इत्यभिप्रेत्याह-चैतन्यघटयोरिति । ननु स्फुरणव्यतिरिक्तवृत्तेः साधितत्वातद्विषयमेतत्सर्वमिति चोदयति-अस्तु तौति । इदानीं न स्फुरतीति प्रतीतेः स्फुरणस्याप्यनित्यत्वमित्याह- वृत्त्यतिरिक्तात । स्फुरणनित्यत्वे बाधकमाह- अन्यथेति । अन्धादेः प्रतिबन्धकसत्त्वान्न कृतिरित्याह-7 चाविद्यति । तव मते आरोपिता. भावस्याधिष्ठानमात्रत्वादन्धादेः प्रतिबन्धकाभावस्य सत्त्वाद्रूपाद्युपादानं स्यादित्याह- तथाषीति । अनित्यत्वे प्रत्यक्षमुक्त्वा कार्यत्वे ऽनुमानमाह-स्फुरणमिति । स्फुरणोत्पादकानिरूपणान्न तस्यानित्यत्वादिकं प्रामाणिकमिति दूषयतिन तद्धतोरिति । किं तत्र वाह्येन्द्रियं हेतुरुत मनः किं बोभयम् ? आये त्रिपुटीप्रत्यक्षत्वस्य निरासेनाहमर्थस्फुरणं न स्यादित्याह - न तावदिति । धाराकालीनस्य धाराविषयकस्य स्फुरणस्याभावापत्तेस्तत्तदनुसन्धानं च न स्थादित्याह- ज्ञानधारेति । क तहिं वाह्येन्द्रियोपयोग इत्यत आह-अतएवेति । द्वितीयं दूषयति-नापीति ! मनसो ऽकरणत्वादन्यदसाधारणं कारणं वक्तव्यं तदान्तरज्ञाने न सम्भवतीत्याहासाधारणेति । __ तृतीयं शङ्कते-नन्विति ।
Page #124
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 103 मानसस्फुरणमपि वाह्यसाधकम् ननु बाह्यविषये तथा, प्रान्तरज्ञानं मन एव जनयिष्यतीति चेन्न । घटादिस्फुरणस्याप्यहमर्थस्फुरणामिन्नस्य वाह्यगोचरत्वात् । स्फुरणाभेदश्च धर्मिग्राहकमानसिद्धो घटाद्यापरोक्ष्यान्यथानुपपत्तिसिडश्च । वक्ष्यते च विस्तरेण । किश्च स्फुरणस्यापि मनोजन्यत्वे ऽनुसन्धेयज्ञानसमानकालीनत्वानुपपत्तिर्ज्ञानढययोगपद्यायोगात् । ततश्च ज्ञानकादाचित्कत्वाद्यनुभवो वृत्तिविषयो न तु तत्साक्षिस्फुरणविषयः 1 जन्यज्ञाने ऽनुव्यवसायस्वविषयत्वयोः स्वप्रकाशत्वस्य च निरासेनानादिज्ञानं विना ज्ञानमुत्पन्न कादाचित्कमित्यादिप्रतीत्यनुपपत्तेश्च । __na च स्फुरणस्य कादाचित्कत्वानभ्युपगमे अन्धस्यापि रूपा दप्रवृत्तिप्रसङ्ग इति वाच्यम् । किं स्फुरणविरहो वृत्त्या गृह्यते स्फुरणेन वा ? नाद्यः केवलवृत्तेज उतया त्द्भावाव्य्व्स्थाप्क्त्वात्। न द्वितीयः । स्फुरणैक्यस्योक्तत्वाद्वक्ष्यमाणत्वाच्च ॥ __वाह्यविषयज्ञाने मनःसहकृतं चक्षुरादिहेतुरहमादिस्फुरणे मनएव हेतुरित्यर्थः बाह्याभ्यन्तरविषयस्फुरणभेदे सत्येवं स्यान्न च सोऽस्ति प्रमाणाभावादिति दूषयति---न घटादीति । अभेदश्च लाघवानुगृहीतानुसन्धानाद्यनुपपत्त्यादिप्रमाणसिद्ध इत्याह-स्फुरणाभेदश्चेति । अनुभवैकत्ववादे चेदं निरूपयिष्यते इत्याहवक्ष्यत इति । मनसः करणत्व मङ्गीकृत्यापि स्फुरणस्य तज्जन्यत्वं न सम्भवतीत्याहकिश्चेति । स्फुरणोत्पत्त्य सम्भवादनित्यत्वाद्यनुभवस्तदविविक्तवृत्तिविषय इत्याहततश्चति । नित्यानुभवानङ्गीकारे ज्ञानोत्पत्त्यादिरेव न सिध्येदनुव्यवसायादेनिरस्तत्वादित्याह-जन्यज्ञान इति । स्फुरणनित्यत्वे चोक्तं बाधकमपवदति-न च स्फुरणस्येति । किमन्धादेः प्रवृत्त्यापादनेन स्फुरणाभावः सिषाधयिषित उत प्रवृत्त्यभावस्य गतिःपृच्छयते ? आये तद्ग्राहकं विकल्पयति-किमिति । वृत्तश्चक्षुरादितुल्यतया तन्मात्रेण नाभावसिद्धिरित्याह-नाद्य इति । स्फुरणभेदाभावान्न द्वितीयोऽपीत्याह-न द्वितीय इति । ___ स्फुरणभेदमङ्गीकृत्यापि किं स्फुरणकादाचित्काभावः प्रतियोगिनैव गृह्यते उतान्येनेति विकल्प्याद्य अभावप्रतियोगिनोर्योगपद्यासम्भवान्न तेन तद्ग्रह इत्याह-तद्भदेपीति ।
Page #125
--------------------------------------------------------------------------
________________ 104 सटीकाद्वैतदीपिकायाम् स्फुरणमेवेऽपि न स्फुरणाभावग्रहः तभेदेऽपि न तावत्प्रतियोगिस्फुरणेन तदभावग्रहः । तस्य स्वाभावकालेऽसत्त्वात् । स्वसत्ताकाले च स्वाभावस्य विरहात् । नाप्यन्येन । स्वयम्प्रकाशस्फुरणस्य स्फुरणान्तरागाचरत्वात् । घटस्फुरणकालीनतदितरस्फुरणाभावानुभवस्य कादा. चित्कावे. स्फुरणव्ययोगपद्य प्रसङ्गाच्च । न च तदानी तदितरस्फुरणाभावानुभव एव नेति वाच्यम् । अग्रे तत्प्रतिसन्धान दर्शनात् । तस्माद्वत्तिविरह एव भेदाग्रहात्स्फुरणविरहत्वेनानु. भूयते । अबोध एव वाऽन्धादेः। सत्यपि नित्यस्फुरणे तदावरणस्यैव प्रतिबन्धकत्वान्न प्रवृत्तिः । आत्मैवाविद्यानिवृत्तिरिति मते तस्याः सदा सत्त्वे ऽप्यारोपिताविकाया अपि सत्त्वेन व्यवहारानुदयात्प्रतिबन्धासहकृततदभाव एव हि कायानुकूलः । अन्यथा मण्याद्यन्योन्याभावेऽपि कार्य स्यात् । न चात्मा आरोपिताविद्याविरोधी तस्मिन्सत्यपि तदनुभवात् । अभावस्य स्व्स्मान्स्त्ताक्प्र्तियोगिविरोधित्वाच्॥ द्वितीये प्रतियोगिग्रहाभावेऽभावग्रहायोगात्तस्यापि ग्रहो वाच्यः, स च नोपपद्यते स्वप्रकाशस्फुरणस्य स्फुरणान्तरागोचरत्वादित्याह-नाप्यन्येनेति । न च विशिष्टं तत्स्फुरणविषय इति वाच्य्म्। तस्य वृत्तिविषयत्वे ऽपि स्फुरणाविषयत्वा. दिति वक्ष्यमाणत्वादिति भाव्ः। किञ्च घटस्फुरणकाले तदितरस्फुरणाभावो ऽनुभूयते न वा ? आद्य स्फुरणद्वये यौगपद्यमसम्भवीत्याह-घटस्फुरणेति । द्वितीये तभावानुसन्धानानुपपत्तिरित्याह-न च तदानीमिति । कस्तयेतावन्तं कालं नास्फुरदित्यनुभव विषय इत्याशङ्कयैतावन्तं कालमहमिह नासमिति ज्ञानस्य देहाभाव इव स्फुरणतादात्म्यापन्नवृत्त्यभाव एव विषय इत्याह-तस्मावृत्तिविरह इति । अविद्यायाः स्फुरणाभावत्वात्सवं वा विषय इत्याह-अबोध एव वेति । गतिःपृच्छयत इति कल्पस्योत्तरमाह-- अन्धादेः सत्यपीति । तात्मरूपाविद्यानिवृत्तेरपि सत्त्वाव्यवहारः स्यादित्यत आह आत्मैवेति । तत्रोपपत्तिमाह-प्रतिबन्धेति । प्रतिबन्धकालान्यकालीन एव तदभावः प्रतिवद्धकार्यानुकूल इत्यर्थः । प्रतिवन्धककालीनस्य तदभावस्यानुकूलत्वे बाध्क्माः--अन्य्थेति। नच संसर्गाभाव
Page #126
--------------------------------------------------------------------------
________________ prathamaH paricchedaH 105 1.5 anityabhAvatvAdityanumAnamasat / yccaanumaanmnitybhaavtvaaditi| tdst| vishessnnaasiddhH| साक्षिज्ञानस्य च पक्षत्वे बाधः । तत्विनिरूपणस्योक्तत्वात् । वृत्त पक्षत्वे सिद्धसाधनम् । एतेन हेतुव्यावृत्तौ ज्ञानमपि व्यावर्तते, अकार्न्न्क्कार्यानुत्प्त्तेः। ज्ञानं सहेतुकमेवेति नियमविरोधाचेति परास्तम् । कारणव्यावत्या हि कार्यमेव व्यावर्तते न त्वकार्यमतिप्रसङ्गात् । नापि ज्ञानस्य सहेतुकत्वनियमः अप्रयोजकत्वात् । उक्तप्रतिकूलतर्कपराहतत्वाच । तस्माचतुराद्यन्वयव्यतिरेकाभ्यां कादाचित्कत्वानुभवाच रूपादिविषयान्तःकरणवृत्तिर्जायते, चक्षुरादिकं च तत्रैव कारणं, तत्साक्ष्यनुभवस्तु न कादाचित्कत्वानुभवगोचरो, न वा चक्षुराद्य. न्वयव्यतिरेकानुविधायीति नित्योऽयमनुभवः, अनाविभाव. वादात्मवत्, व्यतिरेकेण, घटवता । न चाविद्यायां व्यभिचारः । भावविलक्षणायां तस्यां हेतोरभावात् ॥ एवानुकूल इति वाच्यम् । प्रागभावाद्यनुगतसंसर्गाभावत्वस्यैकस्याभावात् । प्रतियोगिविरहात्मन एव प्रतिबन्धकाभावस्य कार्यानुकूलत्वात् प्रतिबन्धकदशायां तदभावाच्चेति भावः । नन्वात्मनो ऽविद्यानिवृत्तिरूषत्वेऽविद्यायास्तसमानकालत्वं तदाश्रितत्वं च विरुद्धमित्याशङ्कथ समानसत्ताकत्वाभावान विरोध इत्याह-न चात्मेति । नास्फुरदित्यनुभवस्य वृत्त्यभावविषयत्वोक्तरनित्यत्वमसिद्धमित्याह-- तदसदिति । किं साविज्ञानं पक्षः, वृत्तिज्ञानं वा । उभयथाऽप्यनुपपत्तिरित्याह-साक्षीति । स्फुरणस्य नित्यत्वादधारणककार्योत्पत्तिदोषोऽपि परास्त इत्याह-एतेनेति । स्फुरणं सहेतुकं जैवज्ञानत्वादत्तिज्ञानवदित्याशङ्कयाह... नापीति । जैवज्ञानत्वं जीवसमवेतज्ञानत्वं चेदसिद्धिः, जीवव्यवहारहेतुभूतज्ञानत्वं चेज्जीवस्वरूपज्ञानस्यापि तदुपपत्तेरप्रयोजकत्वमीश्वरज्ञाने व्यभिचारश्चेत्यर्थः । कारणस्यासम्भवादप्ययुक्तमिदमित्याह - उक्तेति । प्रसाधितस्फुरणानादित्वमुपसंहरति-तस्मादिति । अनादेरप्यनुभवस्याविद्यावदनित्यत्वाशङ्कायामाह- निल्योऽमिति । परमतानुसारे 14
Page #127
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् स्फुरणस्य नित्यत्वे बाधकापन्यास: स्यादेतत, स्फुरणस्य नित्यत्वे कथमहङ्काराअनुसन्धानं संस्कारस्यानित्यज्ञानजन्यत्वनियमात् । न चाहमाकारवत्तिविना. शात्तत्संस्कार इति वाच्यम् । तस्या घटज्ञानधाराकालेऽनुदयात् । तथा सति ज्ञानद्वययोगपद्यप्रसङ्गात् । न चान्यकालीनात्मविषयवृत्त्याऽन्यकालीनात्मानुसन्धानं भवति । न चान्यविषयवच्या तत्कालीनात्मसंस्कारो युज्यते तस्याः स्वविषय एव संस्कारजनकत्वादिति चेत् । संस्कारविषयत्वे प्रयोजकनिरूपणं न, यद्वत्यवच्छिन्नचैतन्ये यत्प्रकाशते तद्गोचर एव वृत्त्या संस्कारो जन्यते न तु वृत्तिगोचर एव, स्वजनकानुभवे प्रकाशमानत्वप्रयुक्तत्वात्संस्कारगोचरत्वस्य । अन्यथा वृत्तिगाचर णान्वयदृष्टान्तः व्यतिरेकदृष्टान्तःस्वमतेनेति दृष्टव्यम् । सत्यत्वस्य भावत्वस्या विद्यायामभावान्न तत्र व्यभिचार इत्याह-7 चाविद्यायामिति । उक्तानुमानस्य प्रतिकूलतकपराहति शङ्कते--स्यादेतदिति । दुःख्यहमासमित्यादिप्रत्ययस्य संस्कारजन्यत्वं वाच्यम , संस्कारश्चाह.. "ज्ञानस्य नित्यत्वे ऽनुपपन्नस्तत्सूक्ष्मरूपस्यैव स्ण्स्कार्त्वादित्य्र्थ्ः। चैतन्यस्य नित्यत्वेऽप्यहमिति वृत्तिविनाशात्संस्कार इत्याशङ्कय घटज्ञानधाराकालीनाहमर्थे सापि न सम्भवतीत्याह--न चाहमाकारेति । अस्तु तहि धारोपरमानन्तरमहमाकारवृत्तिनाशात्तत्संस्कार इत्याशङ्कय तेनापि धाराकालीनात्मस्मरणानुपपत्तिरित्याह- चान्येति । तर्हि घटधारयैव तत्कालीनाहमर्थसंस्कार उत्पद्यतामित्यत आह-न चान्यविधयेति । ____घटविषयवृत्त्यैव हमर्थविषयः संस्कारो जायत इति वक्तु संस्कार विषयत्वे ऽनतिप्रसक्तं प्रयोजकमाह -- न यवृत्तीति । यवृत्त्यवच्छिन्नचैतन्य प्रयुक्तसंशयाद्यगोचरत्वं यावतां तद्वत्तिनाशजसंस्कारस्तावतामित्यर्थः । एवकाराथमयोगव्यवच्छेदमाह-न स्विति । वृत्तेजडतया स्वतःसंस्कारानाधायकत्वात्तदवच्छिन्नप्रकाशप्रयुक्तः संग्कारस्तत्र प्रकाशमानमात्रविषयो न तु विपयतयैव प्रकाशमानविषय इत्याह -स्व नन केति । स्वयूध्यान्प्रति विपक्षे
Page #128
--------------------------------------------------------------------------
________________ 107 प्रथमः परिच्छेदः संस्कारस्यापि ततो जुद प्रसङ्गात् । वृत्तवृत्यगोचरत्वात् । वृत्त्यन्तरस्याप्यनुव्यवसायनिरासेन निरस्तत्वात । तथा च वृत्तिरूपेण विकसितान्त:करणाभिव्यक्तचैतन्यप्रतिभास्यत्वादहमर्थवृत्तित द्विषयाणां तदुत्पन्नसंस्कारस्यापि तत्त्रित यगोचरत्वं युज्यते । न चान्तःकरणमात्राभिव्यक्तचैतन्यादेवाहमर्थप्रतिभाससम्भवान्न व. त्तिमदन्तःकरणाभिव्यक्तचैतन्यं तत्साधकमिति वाच्यम् । अन्यप्रतिभास्यस्याप्यन्यप्रतिभास्यत्वाविरोधात्पूर्वज्ञानप्रतिभास्यस्याप्युत्तरज्ञानेन विषयीकरणात ॥ . . न च तत्प्रकारकस्मृतौ तत्प्रकारकानुभवः कारणं, घटादि. वृत्तिश्च नाहंत्वप्रकारिकेति ततो नाहमर्थस्मृतिः स्यादिति वाच्यम् । फलबलात् कचिदन्याकारानुभवादन्याकारस्मृतिकल्पने बाधकाभावात् । अननुभूततत्तागोचरस्मृतिवत् गुरुमते ज्ञानगोचरस्मृतिवत, अस्मन्मते वृत्तिगोचरस्मृतिवञ्च वृत्तिमदन्तःकरणावच्छिन्नस्फुरणस्याप्यहमर्थतद्गतवृत्तिसंशयविरोधित्वेन तद्गोचरस्मृति बाधकमाह-अन्यथेति । अस्तु तर्हि वृत्तावपि स्वविषयवृत्त्यन्तरेण संस्कार इत्याशङ्कथानवस्थाप्रसङ्गान्मवमित्याह-वृत्त्यन्तरेति । तथापि कथं घटज्ञानादहमर्थस्य संस्कार इत्यत आह-तथा चेति । चैतन्यप्रतिभास्यत्वादिति । तत्प्रयुक्तसंशयाद्ययोग्यता क्त्वादित्य्र्थ्ः। अहमथस्य वृत्त्यभिव्यक्तचैतन्यभास्यत्वमेवासिद्धं स्वप्ने तदभावे ऽपि तत्प्रतिभासादित्याशङ्कय त्वग्ग्राह्यस्य चक्षुर्माह्यत्ववदविरोध इत्याह-न चान्तःकरणेति । ___एवमप्यहत्वप्रकारकस्मृत्यनुपपत्तिः, * संस्कारमूलवृत्तावहत्वस्याप्रकारत्वा. दित्याशङ्कामपवदति-न चेति । यद्यपि वृत्तिं प्रत्यप्रकारत्वेऽप्यत्वस्य तदभिव्यक्तसाक्षिणं प्रति प्रकारत्वात्तन्मूला स्मृतिस्तत्तकारिका युक्ता तथापि स्मृत्यनुभवयोः समानप्रकारकत्व नियमो ऽपि नास्तीत्याह-फलबलादिति । तत्तेदन्तयोरखण्डधर्मत्वमतेनाननुभूततत्तत्युक्तम् । किञ्च स्मृतिजनकज्ञाने तत्समानप्रकारकत्वं कुत्रापि नापेक्षितं किं तु तद्विषयसंशयादिविरोधिज्ञानत्वमेवेत्याह-वृत्तिमदिति । evakArabyAvaya'mAha---न तु तद्विषयेति । तत्र हेतुमाह--संशयादिति । ननु निश्चय एव स्वसमानप्रकारकस्मृति
Page #129
--------------------------------------------------------------------------
________________ 108 सटोकाद्वैतदीपिकायाम् जनकत्वात । तद्गोचरस्मृतिजनकत्वे तद्गोचरसंशयविरोधिज्ञानत्वस्यैव तन्त्रत्वात् । न तु तद्विषयज्ञानत्वं तत्प्रकारकज्ञानत्वं वा तन्त्रम् । संशयादपि स्मृतिप्रसंगात् । केचित्त्वहमाकारा वृत्तिरस्तु तया चाहमर्थगोचरस्मृतिः । न च ज्ञ्यान्योग्प्द्यानुप्प्त्तिः। शिरः पादावच्छेदेनापर्यायोत्पन्नसुखदुःखदर्शनेन समवायिप्रदेशभेदेन युगपदवृत्तिवयस्याविरुष्टस्वात् । न चैवं ghttjnyaandhaaraakaale'pyhNshbdolleviprsnggH| ज्ञाने शन्दोल्लेखस्यानियतत्वात् । अनुसन्धानस्य तदानीमपि तत्कल्पकस्य सत्वात ॥ न च कर्तृकर्मविरोधः । अन्तःकरणस्य वृत्त्यधीनफलभागित्वा. भावेन वृत्तिं प्रत्यकर्मत्वात् । अहमाकारावृत्तिनं ज्ञानम् वस्तुतस्वहमाकारा वृत्तिन ज्ञानम् । कॢप्ततत्करणाजन्यत्वात्करणान्तरकल्पने च गौरवात् । ननु मनस्तत्करणमिति हेतुरिति चेत् । किं निश्चयत्वं जातिरुत संशयविरोधिज्ञानस्वरूपत्वम् ? नाद्यः साक्षात्त्वेन साङ्कर्यात । द्वितीये स्मृतिसमानप्रकारकत्वं व्यर्थम् तद्गोचरसंशयविरोविज्ञाने सति तत्प्रकारकत्वाभावेन स्मृत्यभावादर्शनादित्यभिप्रायः । इदानीं घट ज्ञानधाराकाले ऽप्यहमाकारवृत्त्यङ्गीकारे बाधकाभावात्तत एव तत्संस्कारः वृत्तेवृत्त्यन्तरविषयत्वेऽनवस्थापातात्स्वाभिव्यक्तचैतन्ये भासमानत्वमात्रेण स्वजन्यसंस्कार विषयत्वमिति वृद्धानां मतं दर्शयति-कचित्त्वति । समवायि, देशेति । चक्षुराद्यवच्छिन्नाह परदेशे घटाकारवृत्तिः हृदयावच्छिन्ने चाहमाकारवृत्तिरित्यर्थः । ननु घटधाराकाले ऽहंशब्दोल्लंखाभावान्न तदाकारवृत्तिरित्यत आह-न चैवमिति । वृत्तिसाधकस्याहमिति व्यवहारस्य तदानीमभावात्व थं तसिद्धिरित्याशङ्कयाहानुसन्धानस्येति । अहमाकार वृत्त्यङ्गीकारे ऽहमर्थस्य कर्तृतया तन्निवर्तकत्वाद्गुणत्वं तज्जन्यफलशालित्वेन कर्मत्वात् प्राधान्यं चेति विरुद्धरूपद्वयापत्तिरित्याशङ्कयाह-न चेति । अहमर्थस्यानावृतत्वेन वृत्तिफलाविद्यानिवृत्तिशालित्वाभावान कर्मत्व.
Page #130
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 106 चेन्न्। मनसस्तदाश्रयस्य तदुपादानतयाऽतत्करणत्वात् । अपरोक्षव्यवहारहेतोस्तस्या लिङ्गाद्यजन्यत्वात् । लिङ्गादिप्रतिसन्धानशून्यस्याप्यहमित्यनुसन्धानदर्शनात् केवलसंस्कारस्य स्मृतिमात्रहेतुत्वात् । अनुसन्धानहेतुवृत्तिकालीनात्मनः पूर्वमननुभूतत्वात् । अहमर्थगोचरप्रत्यभिज्ञायाश्च तत्तांशे संस्कारजन्यतया ज्ञ्यान्त्वात्। अंशभेदावच्छेदेन ज्ञाने परोक्षत्वापरोक्षत्ववत्प्रमात्वाप्रमात्ववच्च ज्ञानत्वाज्ञानत्वयोरप्यविरोधात् ॥ कथं तर्हि ततो ऽहमर्थप्रकाश इति चेन्न । वृत्तिकृतप्रकाशो ह्य्विद्यानिवृत्तिरूप्चैत्न्याभिव्य्क्तिर्प्रोक्स्से। न चाहङ्कारावच्छिन्नचैतन्यावारकमज्ञानमस्ति तस्यानावृतसाक्षिण्यध्यासात् । किन्तु मित्याह--अन्तःकरणस्येति । अहमर्थस्याकर्मत्वे ऽन्यस्यापि कर्मणोऽभावादहमाकारवृत्तेनित्वमेव न स्यादकर्मकज्ञानायोगादित्याशङ्कयष्टापत्तिरित्याह-वस्तुतस्त्विति । किश्च ज्ञानत्वे प्रत्यक्षाद्यन्यतमेन भवितव्यम् । न च तदुपपद्यते । प्रमाणषट्काजन्यत्वादित्याह--क्लुप्तेति । तद्यन्यदेव किश्चित्प्रमाणमस्त्वित्यत आहकरणान्तरेति । मनोजन्यत्वात्प्रत्यक्षमेवेति शङ्कते--मनु मन इति । मनसो वृत्तिमात्रं प्रत्युपादानत्वान्न कापि करणत्वमित्याह--न मनस इति । यदवोचाम मनसो ऽकरणत्वादिति तदित एव सिद्धमिति द्रष्टव्यम् । अस्तु तहि लिङ्गादिजन्यत्वमित्याशङ्कय तथात्वे ऽपरोक्षव्यवहारहेतुत्वं न स्यादित्यभिप्रेत्याह--अपरोक्षेति । लिङ्गादिज्ञानाभावेप्यह मिति प्रतीतेन तज्जन्यत्वमित्याह--लिङ्गादीति । तहि संस्कार एव तत्र करणमित्याशङ्कय तथात्वेऽनुभवत्वं न स्यादित्याह--केवलेति । पूर्वानु. भवाभावादहमर्थसंस्कारोऽपि न सम्भवतीत्याह - अनुसन्धानेति । कथं तहि सोऽहमिति प्रत्यभिज्ञाया ज्ञानत्वमिस्याशङ्कय तस्या अपि तत्तांश एव ज्ञानत्वं न त्वहमथोश इत्याह--अहमथंति । एकत्र ज्ञानत्वाज्ञानत्वे विरुद्ध इत्याशय गुरुमते प्रत्यभिज्ञायां परोक्षत्वापरोक्षत्ववद्वशषिका दिमते तभ्रमे प्रमात्वाप्रमात्ववदंश. भेदेन तयोर्न विरोध इत्याह-अंशभेदेति । अहमाकारवृत्तरजापे ततोऽर्थप्रकाशो न स्यादिति चोदयति-कथन्तहीति । खापत्या परिहरति । नेति । न क्थ्म्पीत्य्र्थ्ः। तदेवोपपादयितुमपरोक्षपानप्रकाशशब्दार्थमाह-वृत्तिकृतेति । प्रकृते तदवच्छिन्नचैतन्यावरकाज्ञाना
Page #131
--------------------------------------------------------------------------
________________ 110 सटीकाद्वैतदीपिकायाम् स्वप्रतिविम्बितचैतन्येन वृत्तिरिवाहकारोऽप्यवभास्यते । न चावभासकसाक्ष्यवच्छेदकत्वमात्रेण तज्ज्ञानत्वं इच्छाविवृत्तेरुपासनावृत्तेश्च तदभावात् ॥ अन्तःकरणवृत्त्यभावेऽपिअविद्यावृत्तिनाशात्संस्कारसाधनम् अस्तु वा अविद्यावृत्तिरेव सन्तन्यमानाहङ्कारादिगोचर. स्ण्स्कार्हेतुः। तस्या अपि सुषुप्तौ संस्कारजनकत्वकल्पनात् । सर्वथाप्यहङ्कारादिगोचरा स्मृतिनित्यसाक्षिण्युपपद्यते । साक्ष्यनुभवस्या बनाशे अनुकूलतः ___ अनुभवविनाश हेत्वनिरूपणं चानुकूलस्तकः । तथा हि-वृत्तिविनाश इव स्फुरणविनाशेऽपि कारणविनाशो न हेतुः स्फुरणस्यानादित्वात् । नन्वविद्याविनाशवत्तद्विनाशोऽस्त्विति चेन्न । तद्वदत्रान्वयव्यतिरेकसिद्धस्य शास्त्रसिद्धस्य वा तद्विनाशहेतोरदर्शनात् ॥ भावान्न तन्निवृत्तिलक्षणप्रकाशः सम्भवतीत्याह-न चाहङ्कारेति । वृत्तिकृतप्रकाशा भावे कथमहमर्थस्फुरणमित्यत आह-किं तु स्वप्रतिबिम्बितेति । अहमाकारावृत्तिर्ज्ञानं, अर्थावभासकचैतन्यावच्छेदकत्वात् , घटवृत्तिवदित्यनुमानमिच्छादौ व्यभिचारेण दूषयति--न चावभासकेति । उपासनावृत्तेश्चेति । वाचं धेनुमुपासीतेति विहिताया उपासनाया मानस क्रियारूपायाः स्वावच्छिन्नचैतन्यप्रतिभास्याया ज्ञानत्वाभावादित्यर्थः ॥ ___ अहमाकारान्तःकरणवृत्त्यभावेऽपि तादृशाविद्यावृत्तिनाशादेव तत्संस्कार इति मतान्तरमाह--अस्तु वेति । संस्कारस्यान्तःकरणवृत्तिजन्यत्व नियमात्तदभावे कथं स इत्याशङ्कय नायमस्ति नियमः सुखमदमस्वाप्समिति परामर्श हेतुसंस्कारस्य स्वापकालीनान्तःकरणवृत्त्यभावेन तदानीन्तनाविमावत्तिजन्यत्वस्यावश्यकत्वादित्यभिप्रेत्याह-तस्या अपीति । पक्षत्रये ऽप्यहमर्थतद्धमसाक्षिनित्यत्पेपि तत्स्मृतिरुपपद्यत इत्युपसंहरतिसर्वथेति ॥ अनुभव नित्यत्वानुमाने बाधकं परिहत्यानुकूलनकमाह--अनुभवेति । किमनुभव विनाशे वृत्तिवत्कारणनाशो हेतुरुताविद्याफिरोधिस्ण्स्र्ग्ः। नाद्य इत्याह-वृत्तिविनाश इति । द्वितीय शङ्कते-नन्विति । अन्वयतिरका
Page #132
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 111 न च पराभ्युपगतज्ञानस्येव विरोधिगुणान्तरादेव तन्नाशः । तस्याहमर्थासमवेतस्य तत्समवेतगुणेनाविरुद्धत्वात् । नित्यानुभबस्याबश्याङ्गीकार्यता __किञ्च नित्यानुभवानङ्गीकारे ज्ञानाभावोऽपि नानुभूयेत । वेद्यज्ञानवादे ज्ञानस्यावश्यवेद्यत्वाभावेन सत्यपि तस्मिंस्तदनुपलम्भसम्भवात् अनुपलब्रधिकरणनिष्ठप्रतियोगिसत्वाप्रतिकूलत्वात् । अन्धकारस्थघटानुपलम्भवज्ज्ञानानुपलम्भस्याप्यभावाग्राहकत्वात् । नन्वन्धकारे घटानुपलम्भो घटोपलम्भसहकारिविरहात्सति घटेऽपि संगच्छते, इह तु ज्ञानग्राहकसामग्रया मन: सनिकर्षादेः सत्त्वात्तदनुपलम्भोऽधिकरणे तत्सत्त्वविरोधीति चेत् । नित्यानुभवानङ्गीकारे बिकल्पः किं मनसा संयुक्तसमवाय एव ज्ञानग्राहकसामग्री, किंवा 'तरत्यविद्यां विततामि" त्यादिशास्त्राचाविद्याया ज्ञाननिवर्त्यत्ववद्वृत्त्यतिरिक्तानुभवस्य न केनापि प्रमाणेन विरोधिसंसर्गः सिद्ध इत्याह-न तद्वदिति ॥ अनुभवस्य विरोध्यभावो असिद्धः इच्छादेरेव तद्विरोधित्वादित्याशङ्कय हेत्वसिद्धथा दूषयति-न च परेति । विपक्षे बाधकमप्याह-किं चेति । नित्यानुभवानङ्गीकारे जन्यज्ञानानामवश्यवेद्यत्वनिए लाभावेनात्मनि ज्ञानसत्त्वे ऽपि तदनुपलम्भसम्भवाज्ज्ञानानुपलब्धेनिसत्त्वविरोधित्वलक्षणयोग्यताया ग्रहीतुमशक्यत्वादन्ध आरस्थ घटानुपलन्ध्या घटाभाववज्ज्ञानानुपलब्ध्या ज्ञानाभावो ऽपि गृहीतुन शक्यत इत्याह .... वेद्य्ज्ञ्यानेत्यादिना। नन्वन्धकारे घटसत्त्वेऽप्यालोकाभावेन तदुपलम्भकसामग्र्यभावादप्यनुपलम्भ उपपद्यते, आत्मनि ज्ञानसत्त्वे तु संयुक्तसमवायस्यावश्यम्भावात्तदुपलम्भकसामग्रथाः सत्त्वेनानुपलम्भायोगादिति तत्सत्त्वविरोधी तदनुपलम्भ इति चोदयति- नन्वन्धकार इति ॥ नित्यानुभवानङ्गीकारे ज्ञानग्राहकसामग्री दुनिरूपेत्यभिप्रेत्य विकल्पयतिकिं मनसेति । व्यवसायानुव्यसाये ऽपि संयुक्तसमवायसत्त्वात्तद्विपयज्ञानान्तरं स्यात् ,
Page #133
--------------------------------------------------------------------------
________________ 112 सटीकाद्वैतदीपिकायाम् sNyogbishessghttitttsmvaayH| अथवा ज्ञानान्तरसामग्रीविरहसहकृतः संयुक्तसमवाय उत बुभुत्सासहकृतः स एव । नाद्यः ज्ञानप्रवाहाविच्छेदप्रसङ्गात् । न हि सत्यां सामग्रयां किश्चिज्ज्ञानं जायते किञ्चिन्नेति युक्तम् । न द्वितीयः । संयोगे विशेषस्य निर. स्तत्वात् । नापि तृतीय्ः। सत्यामपि ज्ञानान्तरसामग्रयां ज्ञानग्रहदर्शनात् । अन्यथा ज्ञानमेव न गृह्येत । ज्ञानान्तरसामग्रया आवश्यकत्वात् ॥ बुभुत्सा न ज्ञानहेतुः नापि तुरीय्ः। अबुभुत्सितज्ञानस्यापि ग्रहणेन बुभुत्साया ज्ञानग्रहाहेतुत्वादियुक्तम् । तस्माज्ज्ञानस्य मानसत्वायोगाज्ज्ञानानुपलम्भो नाधिकरणे तत्सत्ताविरोधाति न तदभावः प्रत्यक्षः स्यात् । अनुपलब्धेरन्यथासिद्धत्वादेव नानुपलचिलिङ्गकोऽपि । एवं तद्विषयज्ञानान्तरमिति वाह्यविषयज्ञानविलोपः स्यादित्याह-नाद्य इति । द्वितीये संयोगे विशेषो जातिरुपाधिर्वा स्यात् । उभयथाप्यनुपपत्तरित्युक्तमित्याह । न द्वितीय इति । तृतीयस्त्वसम्भवीत्याह- नापि तृतीय इति । असम्भवमेव व्यतिरेकमुखेनोपपादयति-अन्यथेति । ज्ञानग्रहसामग्रीदशायामात्मग्रहसामग्रथा आवश्यकस्वादित्याह-ज्ञानान्तरेति । किश्वास्मिन्पले ज्ञानाभावग्रहाय ज्ञानान्तरसामग्रथभावोऽपि ग्राह्यः, सामग्र्यभावश्च ज्ञानान्तराभावकल्प्यः, ज्ञानान्तराभावग्रहश्च तदितरज्ञानसामग्रयभावं विना नेत्यनवस्थापात इत्यपि द्रष्टव्यम् । दुःखतत्साधनज्ञानस्याबुभुत्सितस्याप ग्रहणाबुभुत्सा न ज्ञानग्रहे हेतुरित्याह-- नागीति । ज्ञानस्य संयुक्तसमवायमात्रेण मनोग्राह्यत्वायोगात्तदनुपलम्भस्य तत्सत्त्वे ऽप्युपपत्तेस्तत्सहकृतप्रत्यक्षेण नाभावग्रह इत्युपसंहरति । तस्मादिति । ननु ज्ञानमात्मनिष्ठाभावप्रतियोगि तत्रानुपलभ्यमानत्वादित्यनुमानात्तदभावनिश्चय इत्याशङ्कयानुपलभ्यमानत्वमात्रस्यातीन्द्रिये व्यभिचारादधिकरणेप्रतियोगिसत्ताविरोधित्वलक्षणयोग्यताया ज्ञानानुपलम्भेप्यभावादित्यभिप्रेत्याह-अनुपलब्धेरिति । अहं ज्ञानरहितः व्यवहाररहितत्वात् घटवदित्यनुमानात्तदभावसिद्धिरित्याशङ्ख्य मौनिषु व्यभिचारान्मैवमित्याह नापि व्यवहारेति । तर्हि शब्दाज्ज्ञानाभावधीरित्याशङ्कय किं परप्रयुक्तशब्दादुत स्वप्रयुक्तशब्दादुभयथापि
Page #134
--------------------------------------------------------------------------
________________ प्रथमः परिच्छदः 113 नापि व्यवहाराभावेनानुमीयते । तस्य तेनानियतत्वात् । नापि शब्दात् । परस्य तद्ग्राहकाभावेन तद्वाचकशब्दप्रयोगायोगास्वप्रयोगस्य च स्व्धीपूर्व्क्त्वात्। स्वप्रकाशवादिमतेऽपि समवायस्यानित्यतया पाकरक्त श्यामसमवायाभावेन सत्यपिश्यामे, पुरुषान्तरे ज्ञाने सत्यपि पुरुषान्तरे तत्समवायाभावेन तदनुपलम्भवत् आत्मनि ज्ञानसमवायाभावेनैव सत्यपि त्स्मिस्त्द्नुप्ल्म्भोप्प्त्तेः॥ नबीनमतेऽप्यनुपलब्धेरन्यथासम्भवः यदि चार्वाचीनः कश्चित्स्वप्रकाशं ज्ञानं समवायो नित्य इति यात् तन्मते ऽपि न ज्ञानाभावः शक्यते ग्रहीतुं प्रतियोगिसत्ताविरोध्यनुपलम्भस्याभावात् । ननु स्वप्रकाशज्ञानग्रहे तत्तत्सम्बन्धातिरिक्तापेक्षाभावास्पटज्ञानकाले घटज्ञानानुपलम्भस्तत्सत्ताविरोध्यस्तीति चेन्न । तन्मते पटज्ञानकालीनस्व घटज्ञानसमवायानुपलम्भस्य तन्निरूपकतज्ज्ञानविरहादिव घटज्ञानानुपलम्भस्थापि तन्निरूपकघटप्रयोगहेत्वभावप्रत्ययाभावात्प्रयोग एवानुपपन्न इत्याह-नापि शब्दादिति । एवं वेद्यज्ञानवादेऽनुभवविरोधमप्रयोजकत्वं च निरस्य स्वप्रकाशज्ञानवादेऽपि योग्यानुपलब्ध्यभावेन ज्ञानाभावग्रहायोगान्नाशाद्यनुभवस्य तत्समवायविषयस्वसम्भवान्न तस्यानुभवनित्यतानुमानबाधकत्वमित्याह--स्वप्रकाशेति । यथा गुरुमते श्यामताया नित्यतया तत्समवायनाशादेव पाकरक्तघटे तदनुपलम्भः, यथा वा पुरुषान्तरे घटज्ञानसत्त्वे ऽपि स्वस्मिंस्तत्समवायाभावात्तदनुपलम्भ एवं स्वस्मिन्ननुभूतघटज्ञानस्य नित्यत्वे ऽपि कालान्तरे स्वसमवायाभावेनैवानुपलम्भोपपत्तेने तदभावसिद्धिरित्यर्थः । / नवीनमते ज्ञानस्वप्रकाशत्वसमवायनित्यत्वयोरङ्गीकारादनुपलब्धेः प्रतियोगिसत्त्वविरोधित्वादनुभवाभावो निश्चेतु शक्यत इत्याशङ्कयतन्मतेऽप्यनुपलब्धिरन्यथापि सम्भवतीत्याह यदि चेति । रेण न सम्भवतीति चोदयति-ननु स्वप्रकाशेति । पट ज्ञानापमये ज्ञानमात्रानुप
Page #135
--------------------------------------------------------------------------
________________ 114 सटीकाद्वैतदीपिकायाम् स्म्ब्न्ध्विर्हाद्प्युप्प्त्तेः। पटज्ञानकाले ज्ञाने तदीयत्वानुभवाभावे ऽपिज्ञानमात्रानुभवस्य सत्त्वात् । ज्ञानज्ञेययोः स्वरूपमेव सम्बन्ध इति मते ऽपि यथा च त्वदीयघटाभावभूतलयोः स्वरूपमपि सम्बन्धः कालभेदेन न तु सर्वदा, अन्यथा घटवति घटाभावभ्रमस्य विद्यमानाभावभूतलवैशिष्ट्यविषयत्वेन प्र्मात्वापातात्। एवं ज्ञानशेययोरपि कालभेदेन सम्बन्धस्वभावं स्वरूपमिति सम्बन्धिनोः सतोरपि स्म्ब्न्धाभावोप्प्त्तेः। ज्ञानाभाबग्राहकस्य दुनिरूपता अपि च ज्ञानाभावः केन ग्राह्य्ः। मनसेति चेत्, कि मन: लम्भो ऽसिद्ध एव, घटज्ञानत्वेनानुपलम्भस्तु तत्काले घटसम्बन्धाभावेनैव नित्यस्याप्युपपद्यते । यथा तन्मते तत्काले घटज्ञानसमवायानुपलम्भः, समवायस्य नित्यत्वे ऽपि घटज्ञानेन स्वरूपसम्बन्धाभावादेव तद्वदिति परिहरति-न तन्मत इति । ननु समवायस्यैकत्वात्तस्य पटज्ञानकाले ऽप्यनुभूयमानत्वान्नानुपलम्भ इत्याशङ्कय तुल्यमित्याह-पटज्ञानेति । नन पटज्ञानसमये घटस्याप्यसत्त्वाभावातज्ज्ञानस्यापि सत्त्वे स्वरूपद्वयात्मकसम्बन्धस्यापि सत्त्वेन घटीयत्वेनाप्यनुपलम्भो न स्यादित्याशङ्कय ज्ञानज्ञेययोः svarUpasambandhaniyamAbhAvAttadaGgIkara'pi पट ज्ञानकाले विद्यमानस्यापि घटस्य सम्बन्धरूपत्वाभावात्कालविशेष एव स्वरूपस्य सम्बन्धरूपत्वात्तदा ज्ञाने घटीयत्वं नास्तीत्याह-ज्ञानज्ञययोरिति । ननु सिद्धान्ते ऽपि कथं वृत्त्यभावानुभवः । विद्यमानाया अपि तस्याः कालभेदेन स्वरूपसम्बन्धाभावेनानुपलम्भोपपत्तेरिति चेन्मैवम् । प्रत्यक्षवृत्तमुख्यसम्बन्धेन यावत्स्वरूपं विषयसम्बन्धसत्त्वात्तदनुपलम्भस्तत्सत्त्वविरोध्येव । परोक्षवृत्तेरपि वृत्तित्वा. विशेषाद्यावत्स्वरूपं विषयसम्बन्धसत्त्वात्तदनुपलम्भो ऽपि तादृश एव । वस्तुतस्त्वस्मन्मते नानुपलब्ध्या ज्ञानाभावो गृह्यते, किं तु ज्ञानग्राहकसाक्षिणवानुपलम्भनिरपेक्षेण विद्यमानो वृत्त्यभावो गृह्यत इति नानुपपत्तिरिति भावः । ___किश्च जन्यज्ञानस्य स्वप्रकाशत्वमते षष्ठप्रमाणानङ्गीकारात्तदभावग्राहकमपि दुर्निरूपमित्याह-अपि चेति । मनसोऽधिकरणात्मग्राहकतया तत्रत्याभावग्राहकत्व मिति नवीनमतानुरोधेन शङ्कते-मनसेति । विकल्पामहत्वान्मैवमित्यभिप्रेत्य विकल्पयति-किमिति ।
Page #136
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 115 प्रतियोगिनमपि गृह्णाति उताभावमात्रम् । चरमेऽभावमात्रं सिद्धयेन तु तस्य ज्ञानसम्बन्धित्वम् । प्रथमे ज्ञानस्य मानसत्वे न तस्य स्वप्रकाशत्वम् । अविद्यमानज्ञानस्य मानसत्वं न विरुद्धमिति चेत्तर्हि स्वपक्राशत्वं विद्यमानत्वप्रयुक्तं स्यान्न ज्ञानरूपप्रयुक्तम् । तथा सति घटादेरपि svprkaashtvaapttiH| विद्यमानदशायां ज्ञानं स्वप्रकाशमिति चेत् । किं विद्यमानदशायां ज्ञानस्य स्वप्रकाशत्वे विद्यमानत्वमेव प्रयोजकम् , उत विद्यमानज्ञानत्वं केवलज्ञानत्वं वा ? प्रथमेतिप्रसङ्गाद्वितीये गौरवात्ततीयमेव वाच्यम् । तथा चातीताविज्ञानं कथं मनसा गृह्यत । ज्ञानामावस्य मनसा सम्बन्धाभावाच्च । संयुक्तविशेषणता सम्बन्ध इति चेन्न । निरवयवस्य मनसो निरवयवेनात्मना स्ण्योगानुप्प्त्तेः। संयोगो ह्यव्याप्य वर्तते, न च निष्प्रदेशात्मनि मनसि च तस्याव्याप्यवृत्तिता सङ्गच्छते ॥ अभाव इति शब्देनाभावमात्रप्रतीतावपि न ज्ञानप्रतियोगिकत्वसिद्धिर्यथा एवं मनसापि तावन्मात्रे गृहीते न तत्सिद्धिरित्याह-चरम इति । आद्ये ज्ञानस्वप्रकाशत्वभङ्गः घटादिवदैन्द्रियकत्वादित्याह प्रथम इति । वर्तमानदशायामेव स्वप्रकाशस्वादभाव काले वेद्यत्वमविरुद्धमिति शङ्कते-अविद्यमानेति । अतीतज्ञानादेनित्वे सत्यपि वर्तमानत्वाभावेन अस्वप्रकाशत्वे ज्ञानत्वं तत्राप्रयोजकं स्यात् किन्तु वर्तमानत्वमेव तथा चातिप्रसङ्ग इत्याह-तीति । अतिप्रसङ्गपरिहारं शङ्कतेविद्यमानेति । अत्रापि स्वप्रकाशत्वप्रयोजकं विकल्प्य दूषयति-किं विद्यमानेति । सिद्धान्ते ऽपि पुरुषान्तरीयप्रकाशस्य पुरुषान्तरवृत्तिविषयत्वमेव न प्रकाशविषयत्वमिति भाव्ः। मनसो ज्ञानाभावासनिकृष्टत्वादपि न तद्ग्राहकत्वमित्याहज्ञानाभावस्येति । मनः संयुक्तात्मविशेषणतैव तत्सम्बन्ध इति शङ्कते-संयुक्तति । आत्ममनसोः संयोगस्यैवासम्भवान्नायं सम्बन्ध इत्याह-निरवयवस्येति । निरवयवयोरपि द्रव्यत्वात्संयोगः किन्न स्यादित्यत आह । संयोगो हीति । / नन्वव्याप्यवृत्तित्वंनाम स्वात्यन्ताभावसमानाधिकरणत्वं तस्य निरवयवसंयोगेऽप्यविरोध इत्याशय भावाभावयोयुगपदेकत्र वृत्त्यसम्भवात्प्रदेशभेदेन वृत्तिर्वाच्या, निरव यवत्वे च तदनुपपत्तिरित्याह-न च निष्प्रदेशेति ।
Page #137
--------------------------------------------------------------------------
________________ 116 सटीकाद्वैतदीपिकायाम निरवयवत्वे भावाभावयोयुगपढत्यसम्भवः न च निष्प्रदेशेऽप्यौपाधिकप्रदेशो न विरुद्धयत इति वाच्यम् । उपाधिर्य पधेयेन सम्बद्धस्तमवच्छिन्द्यात् । अन्यथाऽतिप्रसङ्गात् । सम्बन्धश्च निरवयवे संयोगेऽअनुपपन्न एव । तस्याप्युपाध्यन्तरापेक्षायामनवस्था स्यात् ॥ उपाधिनिमितप्रदेशभेदासंभवः ___किश्चायमौपाधिकप्रदेशभेदः पारमार्थिक उत न ? आये तदेकत्वव्याघातो विरुद्धयोधर्मयोरेकत्रासमावेशात् । औपाधिकत्वं ह्य्पाधिज्ञ्य्त्वात्त्ज्ज्ञ्याप्य्त्वादुपाध्य्धीन्स्म्ब्न्धाता। आये अग्निसंयोगाइक्तिमोत्पत्तौ श्यामतेवौपाधिजन्यभेदानिर्भेदता व्यावर्तेत । न वा कश्चिदुपाधितदुपधेयस्वरूपव्यतिरेकेण तजन्यो निरवयवे स्वाभाविकप्रदेशभेदाभावेऽप्यौपाधिकप्रदेशभेद उपपद्यते इत्याशङ्कयाह-न च निष्प्रदेश इति । उपाधिसम्बन्धस्यैवानुपपत्तिं वक्तु तस्यावश्यकत्वमाह-उपाधिहींति । अस्तु तर्हि सम्बद्धस्यैव भेदकत्वमित्याशङ्कय स किं स्वरूपसम्बन्ध उत स्ण्योग्ः। नाद्यः, स्वरूपद्वयात्मकसम्बन्धस्य सम्बन्धिद्वय. व्यापक्तया भेद्क्त्वायोगात्। द्वितीयस्तु निरवयवे प्रदेशभेदमन्तरेण न सम्भव. तीत्यभिप्रेत्याह-तत्सम्बन्धश्चेति । उपाधिसंयोगप्रयोजकप्रदेशभेद उपाध्यन्तरसम्बन्धाधीन इत्याशङ्कयाह -तस्यापीति ॥ ___उपाधिसम्बन्धेऽनुपपत्तिमुक्त्वा तदधीनप्रदेशभेदोऽपि दुर्निरूप इत्याहकिञ्चेति । भेदस्य परमार्थत्वे उपहितानुपहितयोरभेदो न स्यात् समानसत्ताकयोर्भदाभेदयोरेकत्र विरोधादित्याह-आद्य इति । किश्च प्रदेशभेदस्यौपाधिकत्वं नामाग्निसंयोगजरक्ततावदुपाध्यधीनोत्पत्तिकत्वं किं वा स्फटिकलौहित्यवदुपाध्यधीनज्ञानविषयत्वमथवा उपाध्यत्यन्तभाववत्प्रतियोगिकभेदस्य घटादौ विद्यमानस्योपाधिविशिष्टेन सम्बन्धवत्वमिति विकल्पयति-औपाधिकत्वमिति । आद्येऽपि कि पृथक्त्वं भेद अन्योन्यायाभावो वा ? प्रथमं दूषयति-अग्निसंयोगादिति । अन्योन्याभावस्यानादित्वाद्वितीयोऽपि न सम्भवतीत्याह-न वा कश्चिदिति । भेदस्य
Page #138
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 117 भेदः सम्भवति । एवमप्यणुमनसि प्रदेशभेदासम्भवाच्च । नापि द्वितीय्ः। स्वाभाविकप्रदेशभेदाभावे उपाधिनापि तजज्ञानासम्भवात् । आरोपितप्रदेशभेदज्ञाने वा तव मतेऽर्थाभावेन संयोगस्य प्रदेशवृत्तित्वासिडेः । / वस्तुनो द्वैरूप्यायोगेन परम- निरासः न तृतीयः तव मते तत्प्रतियोगिकभेदस्य तस्मिन्नसम्भवात् । अन्यथा तस्मिन्नतबुद्धेः प्रमात्वप्रसङ्गात् । नापि प्रथमद्वितीयः अपारमार्थिकस्यानिर्वचनीयस्य त्वयाऽनभ्युपगमात् । अत्यन्ता. सतश्च धाव्यवस्थापकत्वात् । अस्तु तर्हि संयोगो व्याप्यवृत्तिरिति चेन्न । तस्य स्वात्यन्ताभावसदेशत्वानुभवात् । अत्यन्ताभावप्रतियोगिनोश्च प्रदेशभेदनियमात् । अन्यथा विरोधो दत्तजलाअलिः स्यात् । निमित्तसंयोगान्यूनानतिरिक्तप्रदेशविभुविशेष. जन्यत्वमङ्गीकृत्य मनसि तदसम्भवमाह-एवमपीति । एकस्मिन्मनसि भेदे सति भिन्नयोः शकलयोः पूर्वावस्थातः सूक्ष्मतापत्त्या पूर्वमनसोऽणुत्वभङ्गः स्यादित्यर्थः । द्वितीये ऽपि तद्ज्ञानं प्रमोत भ्रमः ? नाद्य्ः। तत्र तद्भेदाभावे तत्प्रमाऽसम्भवादित्याह-नापि द्वितीय इति । भेदज्ञानस्य भ्रमत्वे वस्तुतो भेदाभावात्प्रदेशभेदसापेक्षसंयोगानुपपत्तिरित्याह-आरोपितेति । तवमतेऽनिर्वचनीयानङ्गीकारादुपाध्यधीनसम्बन्धः पारमार्थिको वक्तव्यः स च नोपपद्यते वस्तुनो द्वैरूप्यायोगादित्याह-न तृतीय इति । तस्मिन्नपि तद्भेदे यत्किञ्चिदुपहिते रजतेऽप्यरजतबुद्धिः प्रमा स्यादित्याहान्यथेति । पारमार्थिक उत नेति विकल्पेऽपारमार्थिकत्वं किमनिर्वचनीयत्वं उतासत्त्वं उभयथाऽप्यनुपपत्तिरित्याह-नापि प्रथमेति । संयोगस्य रूपादिवव्याप्यवृत्तित्वान्न प्रदेशभेदापेक्षेति चोदयति-अस्तु तहीति । एकस्मिन् भूतले घटसंयोगतदभावानुभवान्न व्याप्यवृत्तितेत्याह-न तस्येति । तर्हि निरवयवे ऽपि संयोगतदभावौ स्तामित्यत आह-अत्यन्ताभावेति । किञ्च संयोगस्य व्याप्यवृत्तित्वे परमते निमित्तसंयोगावच्छिन्नदेशसमवायिनां शब्दसुखादीनां व्याप्यवृत्तित्वं स्यादित्याहनिमित्तेति । षष्ठप्रमाणाङ्गीकारे ऽपि न तेन ज्ञानाभावग्रहः सम्भवति ज्ञानस्य
Page #139
--------------------------------------------------------------------------
________________ 118 सटीकाद्वैतदीपिकायाम् गुणानां सर्वत्रोपलम्भप्रसङ्गाच्च । न च संयोगातिरिक्तः सम्बन्ध आत्ममनसोः सम्भवति । न चानुपलब्ध्या ज्ञानाभावग्रहः । प्रतियोगिग्राहकेन्द्रियेणाधिकरणस्य संयोगलक्षणसहकारिविरहात् । अन्यथा त्वक्संयुक्त घटेऽन्धस्याप्यनुपलब्ध्या रूपाभावग्रहप्रसङ्गात् । अतो ज्ञानाभावसाक्ष्यहमर्थधर्मातिरिक्तो नित्यानुभव एस्सित्व्य्ः। श्रुतिरपि "न हि द्रष्ट्रदृष्टेविपरिलोपो विद्यत" इति वृत्तिमदन्तःकरणसाक्षिणं नित्यमनुभवं दर्शयति । तस्मादनु. भवो नित्य इति ॥ साक्षिनित्यत्वे उत्यत्तिविनाशानभवर्गात प्रश्नः .. एतेन कथं तर्हि घटज्ञानं नष्टमुत्पन्न मिति चानुभवः । न च वृत्तिविषयोऽयमनुभव इति वाच्यम् । तस्य ज्ञानत्वविशिष्टप्रतियोगिकोत्पत्तिविनाशविषयत्वात् । वृत्तेश्चाज्ञानत्वात् । ज्ञानत्वे वा तस्या अपि स्वयम्प्रकाशत्वेन ज्ञानविषयत्वविरोधात् । अन्यथा. स्वप्रकाशत्वेनेन्द्रियायोग्यत्वात्प्रतियोगिग्राहकेणेन्द्रियेणाधिकरणग्रहणरूपकारणाभावादित्याहन चानुपलब्ध्येति । नन्वधिकरणप्रत्यक्षमात्रमनुपलब्धिसहकारि न तु प्रतियोगिग्राह केणेन्द्रियेणापीत्यत आह-अन्यथेति । ज्ञानाभावस्य प्रमाणतो ऽनुभवितुमशक्यत्वात्तदनुभवो नित्य एवाङ्गीकर्तव्य इत्युपसंहरति-अत इति । अनुभवनित्यत्वे श्रुतिमपि प्रमाणयति-श्रुतिरपीति । न चेयं श्रुतिरीश्वरज्ञानस्यैव विनाशं निषेधतीति वाच्यम् । "न हि घ्रातुर्घातेविपरिलोपो विद्यत" इत्युत्तरवाक्यासामञ्जस्यप्रसङ्गात् जीवप्रकरणविरोधाच्चेति भाव्ः॥ ____ अनुभवनित्यत्वस्य प्रामाणिकत्वादेव चोद्यान्तरमपि निरस्तमिति वक्तुं चोद्य मनुवदति-एतेनेति । एतेनेत्यस्य निर्स्त्मित्युत्त्रेन्नान्व्य्ः। नाशाद्यनुभवो वृत्तिविषय इत्युक्तमित्याशङ्कय वृत्तनित्वमस्ति उत न ? अन्त्ये तद्विषयत्वमनुपपन्नमित्याह । न च वृत्तीति । ज्ञानत्वपक्षे अभावप्रतियोगितया वेद्यत्वमपि न स्यादित्याह-ज्ञानत्वे वेति । ज्ञानत्वेऽपि स्वप्रकाशत्वं वृत्तेर्नास्तीत्याशङ्कय तर्हि स्वप्रकाशत्वानुमाने ऽनुभवत्वहेतोः तत्रव्यभिचारः स्यादित्याह । अन्यथेति । ननु वृत्तरौपचारिकज्ञानत्वमादाय नाशानु
Page #140
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 116 नुभवत्वहेतोस्तत्र व्यभिचारात् । न चौपचारिकं ज्ञानत्वं वृत्तेरस्तीति वाच्यम् । शब्दे ह्यौपचारिकत्वकल्पना न त्वनुभवे, अनुभूयते च प्रतियोगिनि ज्ञानत्ववैशिष्टयम् । न च भ्रान्त्या ज्ञानत्ववैशिष्टयं प्रतियोगिन्यवगत्य तदवच्छिन्नप्रतियोगिकोत्पत्त्यादिरनुभूयत इति वाच्यम् । प्रतियोगिनि ज्ञानत्वांशे बाधकाभावात् । तमन्तरेणापि तत्कल्पनेऽतिप्रसङ्गादिति निरस्तम् ॥ उक्तपूर्वपक्षनिरासः मतभेदेन ज्ञानशब्दार्थद्वविध्यम् __ अन ह्यभयं सिद्धान्तविसंमतं वृत्युपहितचैतन्यं ज्ञप्तिर्ज्ञानमिति व्युत्पत्या ज्ञानपदाभिषेयं वृद्धानां तत्रैव प्रयोगप्रत्यययोर्दर्शनात् केवले चैतन्येऽन्धायां च वृत्तौ तदभावात् । केवलं चैतन्यं श्रुतौ ज्ञानपदेन लक्ष्यते तत्र वृत्यन्तरकल्पनागौरवात् । वाक्यार्थे भवस्तद्विषयो भविष्यति, अनुभवत्वहेतोयभिचारश्च न स्यादित्याशङ्कयाह । न चौपचारिकमिति । औपचारिकत्वं हि गुणयोगादन्यत्र वृत्तिः शब्दधर्मः तच्चानुभवे न सम्भवतीत्याह । शब्दे हीति । तर्हि शुक्तौ भ्रान्त्या रजतत्वमवगत्य तन्नाहो रजतं नष्टमित्यनुभवववृत्तौ ज्ञानत्वमारोप्य तन्नाशे ज्ञानं नष्टमित्याद्यनुभवो भवत्वित्याशङ्कथाह-न च भ्रान्त्येति । तन्मन्तरेणेति । बाधकमन्तरेणापि भ्रान्तित्वकल्पने प्रमापि भ्रमः स्यादित्यर्थः । / ज्ञानशब्दार्थप्रतियोगिकनाशानुभवस्य वृत्तिविषयत्वं दर्शयितुं ज्ञानशब्दार्थो मतभेदेन द्विविध इत्याह-अत्र हीति । यथा श्रोत्रशब्दार्थो नभ एव कर्णावच्छिन्नं तथा वृत्त्यवच्छिन्नं चैतन्यमेव ज्ञानशब्दार्थो न वृत्ति रित्येक मतमाह-वृत्त्युपहितेति । तत्र व्यवहर्तृणां ज्ञानशब्दप्रयोगदर्शनादिति हेतुमाह-वृद्धानामिति । अन्धायामिति । चैत्न्य्स्म्ब्न्ध्र्हित्वृत्तावित्य्र्थ्ः। तर्हि सत्यं ज्ञानमिति कथं ब्रह्मणि ज्ञानशब्दप्रयोग इत्यत्राह-केवलं चैतन्यमिति । तत्रापि शक्तयन्तरमेव किं न स्यादित्यत आह-तत्रेति । किञ्च ज्ञानादिपदसमुदायात्मकवाक्यार्थस्य ब्रह्मणस्तदेकदेशज्ञानपदवाच्यत्वे तदितरपदवैयर्थ्यप्रसङ्गात् वृत्तिनिमित्तस्यापि निविशेषब्रह्मण्यभावाञ्च न शक्तिरित्याह-वाक्यार्थ इति । अस्मिन्मते ज्ञानमुत्पन्नं विनमत्याद्यनुभवः श्रोत्रं छिन्नमित्याद्यनुभव वदुपाध्येक
Page #141
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् तदयोगाच्च । अस्मिन्मते यद्यपि वृत्तेरेव विनाशः सा च न ज्ञानं तथापि ज्ञानपदार्थोपाधितया तत्सन्निकर्षात् ज्ञानमुत्पन्नं विनष्टमिति वृतिरेवानुभूयते । यथा गुरुमते श्याम नष्टं रक्तमुत्पन्नमिति तत्समवायः, भट्टमते च ककारो नष्टो गकार उत्पन्न इति तयञ्जकध्वनिः नैयायिकादिमते ऽपि गवि शशशृङ्गं नास्तीति शशीयत्वमनुभूयते । न च गुरुमते रूपस्य भट्टमते वर्णस्य नित्यत्वात् न्यायादिमते शशशृङ्गस्याभावाप्रतियोगित्वात्तदनुभवानामन्थात्वमिति वाच्यम् । प्रकृतेऽप्यनुभवस्य श्रुत्यनुमानाभ्यां नित्यत्वसिद्धेस्तुल्यत्वात् । वृत्तेरज्ञानत्वे ऽपि व्यधिकरणधर्मावच्छिन्नप्रतियोगिकाभावाभ्युपगमाच । अन्यथा गवि शशशृङ्गं विषय इत्याह-अस्मिन्मत इति । अन्याकारनाशानुभवस्यान्यविषयत्वे पराभ्युपेतं दृष्टान्तमाह-यथा गुरुमत इत्यादिना । गुरुमते श्यामत्वादेर्नित्यत्वेन श्यामं नष्टमित्यनुभवस्य यथाऽनित्यसमवाय एव तन्निरूपितो विषयः, यथा वा भट्टमते वणोनां नित्य त्वेन तन्नाशाद्यनुभवस्य तद्व्यञ्ज कध्वनिरेव तन्नाशादिप्रतियोगितया विषयः, यथा वा वैशेषिकादिमते शशशृङ्गस्यासत्त्वेनाभावाप्रतियोगित्वात् शशशृङ्गं नास्तीत्यनुभवे शशीयत्वमेवाभावप्रतियोगितयाऽनुभूयते,तथा ज्ञानं नष्टमित्याद्यनुभवेऽपि ज्ञानशब्दार्थोपाधिवृत्तिरेव नाशादिप्रतियोगितयाऽनुभूयत इत्य्र्थ्ः। उदाहृतानुभवेषु यथाप्रतीतेस्त्तन्मते बाधकसत्त्वादन्यविषयत्वमित्याशङ्कयेहापि तर्हि ज्ञाननित्यतायाः प्रमाणसिद्धत्वान्नाशाद्यनुभवस्यान्यविषयत्वं तुल्यमित्याह-न च गुरु मत इत्यादिना । किञ्च सिद्धान्ते व्यधिकरणधर्मावच्छिन्नप्रतियोगिकाभावाङ्गीकारा वृत्तरज्ञानत्वेऽपि व्यधिकरणज्ञानत्वावच्छिन्नतत्प्रतियोगिकनाशाद्यनभव उपपद्यत इत्याह-वृत्तेरज्ञानत्वे ऽपीति । अभ्युपगमाच्च न ज्ञानं नष्टमित्यनुभवानुपपत्तिरित्युत्तरेणान्वयः । व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावानङ्गीकारे बाधकमाह-अन्यथेति । ननु प्रतियोगिनि प्रतियोगितावच्छेदकविशिष्टज्ञानस्याभावधीकारणस्यात्राभावान्नैतादृश 'नुभवः सम्भवीति चेत् । प्रतियोगिप्रतियोगितावच्छेदकज्ञानमात्रस्याभावधीकारणत्वात्तद्विशिष्टज्ञानत्वेन तस्य कारणत्वे गौरवात् । न चैवं प्रतियोगिनिर्विकल्पकादप्यभावधीः स्यादिति वाच्यम् । धर्मधर्मिमात्रगोचरनिर्विकल्पके मानाभावादिति भाव्ः। तद्युत्पत्त्यनुभवः कथमित्याशङ्क्य सो ऽपि व्यधिकरणधर्मावच्छिन्नप्रतियोगिकोत्पत्तिविषय इत्याहएवमिति ॥
Page #142
--------------------------------------------------------------------------
________________ पथमः परिच्छेदः नास्तीति शशीयत्वावच्छिन्नशृङ्गप्रतियोगिकाभावानुभवविरोधात् न ज्ञानं नष्टमित्यनुभवानुपपत्तिः । एवं त्दुत्प्त्य्नुभ्वोऽपि॥ वृत्त्युपहितस्य ज्ञानशब्दार्थता ___अथवा वृत्तिशबलं चैतन्यं ज्ञानपदेनाखण्डशक्याऽभिधीयते जन्यस्य घटादिव्यवहारानुकूलस्य प्रमातृधर्मस्य ज्ञ्यान्प्दात्प्र्तीतेः। तत्र च ज्ञानं नष्टमुत्पन्नमित्याद्यनुभवो मुख्य एव । पदोथैकदेशनाशादिविषयस्याप्यनुभवस्य रूपं नष्टमित्यादेमुख्यत्वात् । एतेन स्फुरणोत्पादविनाशानुभवात्स्फुरणमुस्पद्यते विनश्यतीत्यपि नवीनोक्तं प्रत्युक्तम् । वृत्त्यतिरिक्तत्वेन स्फुरणावगमे तदनुभवस्य बाधितत्वात् । वृत्तावेव स्फुरणाभेदारोपेण स्फुरणं नष्टमित्या ध्नुभ्वात्। यस्मादुत्पत्तिविध्वंसविज्ञानं वृत्तिगोचरम् । तस्मादनुभवो ऽनादिनित्यो वेदान्तमानतः ॥ __ यथा सस्यविशिष्टा भूरुर्वराशन्दवाच्या एवं वृत्तिशबलं चैतन्यं ज्ञानसमुदायशक्त्याऽभिधीयत इति मतान्तरमाह-अथवेति । वृत्तरप्यभिधेयत्वे हेतुमाह-जन्यस्येति । परमते रूपत्वविशिष्टरूपस्य रूप. शब्दवाच्यत्वे ऽपि यथा रूपं नष्टमित्याद्यनुभवस्तदेकदेशव्यक्तिविषयो मुख्य एवं एवं ज्ञानं नष्टमित्याद्यनुभवो * ज्ञानशब्दवाच्यैकदेशवृत्तिविनाशादिविषयोऽपि मुख्य एवास्मिन्मत इत्याह-तत्र च ज्ञानमिति । उत्पत्तिनाशानुभवस्य चैतन्योपाधिविषयत्वाभिधानादेव नवीनचोद्यमपि निरस्तमित्याह-एतेनेति । किञ्च किं वृत्तिभिन्नत्वेन स्फुरणावगमदशायां स्फुरणं नष्टमित्याद्यनुभव उत तदभेदावगमदशायाम् । आद्य व्यतिरिक्तस्फुरणस्य धर्मिग्राहकेण नित्यत्वेनैव सिद्धत्वात्तद्विरोधान्नाशाधनुभवो भ्रम इत्याह-वृत्त्यतिरिक्तत्वेनेति । द्वितीये वृत्तिमेव स्फुरणतयाऽवगत्य तन्नाशादिकमेवानुभूयत इत्याह-वृत्तावेवेति । अनुभवानित्यत्वे बाधकसद्भावाच्च तनि त्यत्वं सिद्धमित्युपसंहरति श्लोकेन- यस्मादिति । वृत्त्यतिरिक्तस्फुरणसाधकेन मानेन लाघवानुगृहीतेन सिद्धमप्यनुभवैकत्वं परोक्तदोषनिरासेन द्रढयितुमाह-स चेति । utpattyAdyanubhavavafedAnubhavo ऽपि वृत्तिविषय इत्याह-भेद इति । प्रत्यक्षस्वकीया. नुभवेषु अनुमितपरकीयानुभवेषु चानुभवोऽनुभव इत्येकाकारबुद्धेरेक एवानुभवो विषय इति तदैक्यसिद्धिरित्याह-अभेदे चेति ।
Page #143
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् अनुभवस्य एकत्यव्यवस्थापन स चानुभव एक एव भेदे प्र्मान्नाभावातू। अभेदे च प्रत्यक्षानुमितानुभवेऽध्वनुभवानुगतबुडेर्मानत्वात् ॥ ... स्यादेतत्-अनुगतबुद्धिर्जातिविषया न व्यक्तिविषया, अनुगतप्रमात्वात्, घटानुगतप्रमावत् । अत एव जलभाजनादिप्रति. विम्बितचन्द्रानुगतबुडौ न व्य्भिचार्ः। घटानुभवो न भवति पटानुभव इति स्वरूपतो भेद्प्र्तीतेः। देवदत्तो ऽनुभवति न न यज्ञदत्त इत्याद्याश्रयभेदप्रतीतेश्च । न चानुभदो न स्वसमान - अनुगत बुद्धेरनुगतधर्मविषयत्वनियमाद्वयक्तिभेदो वक्तव्य इति चोदयतिस्यादेतदिति । अनुगबुद्धौ पूर्वपक्षः __ साध्यान्तरभिप्रायेण व्यक्तिमात्रविषयत्वं निराकरोति-न व्यक्तिविषयेति । हेतुगतप्रमापदव्यावर्त्यमाह-अत एवेति । एकचन्द्रव्यक्तरेवानेकचन्द्रत्वेन प्रतीतेस्तदनुगतानुभवस्याप्रमात्वान्न तत्र व्यभिचार इत्यर्थः । घटानुगतबुद्धौ प्रामाणिकभेदवव्यक्तिविषयत्वमुपाधिरित्याशङ्कय साधनव्यापकत्वमाह-घटानुभव इति । सर्वानुभवस्यैकत्वे युगपदाश्रयभेदेन विधिनिषेधानुपपत्तिरित्यभिप्रेत्याह- देवदत्तो ऽनुभवतीति । प्रतिपक्षपराहतिमाशङ्कय निराकरोति-न चानुभव इति । घटतद्रपावृत्तिस्ववाचकाखण्डशब्दप्रवृत्तिनिमित्तवत्प्रतियोगिकस्वसमानसत्ताकतादात्म्यविरोधिभेदरहित इति साध्यार्थः । आकाशानुभवयोः स्ववाचकद्रव्यगुणशब्दप्रवृत्ति निमित्तद्रव्यत्वगुणत्ववद् घटतद्रपप्रतियोगिकतादात्म्य विरोधितद्धेदवत्त्वेन साध्यवैकल्य बाधपरिहाराय घटत पावृत्तीत्युक्तम् । कर्मशब्दप्रवृत्तिनिमित्तकर्मत्ववत्प्रतियोगिकभेदवत्वेनोक्तदोषपरिहारार्थ स्ववाचकेत्युक्तम् । एतदनुभवशब्दप्रवृत्तिनिमित्तैस्तदनुभवत्व वदेतत्प्रतियोगिक भेदाभास्यैतस्मिन्नन्यैरप्यङ्गीकारात्सिद्धसाधनतापरिहारायाखण्डपदम् । सिद्धान्ते ऽनुभवशब्दप्रवृत्तिनिमित्तानुभवत्वाधिकरणानुभवप्रतियोगिककल्पितभेदस्य पक्षेऽङ्गीकाराद्वाधपरिहारायोक्तधर्मवत्प्रतियोगिकता-द्रात्म्यविरोधीत्युक्तम् । स्वसिद्धान्ते ऽनुभवस्यानुभवान्तरतादात्म्यविरोधिभेदानङ्गीकारान्न वा बाधः । तर्हि परमते ऽप्यनुभवान्तर प्रतियोगिककल्पिततादात्म्यविरोधिभेदाभावात्सिद्धसाधनं स्यात्तन्निवृत्तये स्वसमानसत्ताकेत्युक्तम् । परमते ऽनुभवस्यानुभवत्व वदनुभवान्तरप्रतियोगिकसमानसत्तक्तादात्म्यविरोधितद्भेदवत्वाङ्गीकारान्न सिद्धसाधनमित्यर्थः । उपाधिपरामर्शमन्तरेण तद्भेदवत्वेनाप्रमीयमाणत्वादिति हेत्व्र्थ्ः। तथा च परमते कथमपि स्वप्रतियोगिकभेदस्याकाशे ऽभावेन साधन. वैकल्यशङ्का निरस्ता । परमते पक्षे ऽसिद्धिपरिहारार्थमुपाधिपरामर्शमन्तरेणेत्युक्तम् ।
Page #144
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः धर्मवत्प्रतियोगिकपारमार्थिकभेदवान् उपाधिपरामर्शमन्तरेणाविभाव्यमानभेदत्वादाकाशवदिति वाच्यम् । वृत्तिज्ञानस्य पक्षत्वे वाधात्तदन्यस्य चाप्रसिद्धः हेतोरिच्छादौ व्यभिचाराच्चेति चेत् । अनुभवैकत्वसिद्धान्तः किं वृत्तिविषयानुगतबुद्धिं पक्षीकृत्य जातिविषयत्वं साधयसि किं वा तदतिरिक्तानुभव विषयां यस्या anugatabuddheya'ktiviSayatvamasmAbhiriSyate तां वा सामान्येन ? नाद्यः, सिद्धसाधनत्वात् । न द्वितीयः, सिद्धयसिद्धिव्याघातात् । तत्साधकस्य. लाघवतर्कसहकृतानुमानस्यानुगतबुद्धेश्च तदेकत्वगोचरत्वात् । न. तृतीयः, आकाशानुगतबुद्धौ व्य्भिचारात्। औपाधिकधर्मविषयानुगतबुद्धौ व्यभिचाराच ! न चानुगतविषयत्वमानं साध्य विवक्षितम् । अनेकान्तःकरणवृत्त्यनुगतानुभवविषयत्वेन सिद्धसाधनात् । न चानुगतधर्मविषयत्वं साध्यम् । अप्रयोजकत्वात् । तत एव यद्विशेष्य कानुगतबुद्धिः सा तदनुगतविषयेति निरस्तम् घटत्वं घटत्वमित्याधनगतबुद्धौ व्यभिचारश्च । नानाविशेष्य. - ___एतदनुमाने वृत्तिज्ञान पक्षः तरिक्तानुभवो वा, उभयथाप्यनुपपत्तिरित्याहः पूर्ववादी-वृत्तीति घटेच्छा न भवति पटेच्छेत्युपाधिपरामर्शपूर्वकभेदस्य प्रमीयमाणत्वात्तत्र व्यभिचार इत्याह हेतोरिति । / सिद्धान्ती तावदनुभवानुगतबुद्धिर्जातिविषया अनुगतप्रमात्वादिति परान-- माने पक्षं विकल्पयति किं वृत्तीति । वृत्तावनुगतजात्यङ्गीकारादाद्य सिद्धसाधनमाह- नाद्य इति । द्वितीये तस्या. सिद्धावाश्रयासिद्धिः सिद्धौ वा वृत्तिव्यतिरिक्तानुभवसाधकमानेन तदेकत्वादेरपि सिद्धर्धर्मिग्राहकमानविरोध इत्यभिप्रेत्याह-न द्वितीय इति । तृतीये किं यथाश्रुतमेवः साध्यमुतानुगतविषयकत्वं किं वानुगतधर्मविषयकत्वम् ? नाद्यः घटकरकाद्यवच्छिन्नाकाशानुगतबुद्धौ व्यभिचारादित्याह-न तृतीय इति । मृत्तन्त्वादिकारणेषुः कारणत्वानुगतबुद्धौ व्यभिचारश्चेत्याह-औपाधिकेति । द्वितीयं सिद्धसाधनेन दूषयति-न चानुगतेति । अप्रयोजकत्वादेव नियमान्तरमप्यनुपपन्नमित्याह-तत एवेति । किश्व यद्विशेष्यकानुगतबुद्धिः सा तदनुगतविषयेत्यत्र किं बुद्धेरनुगतत्वमनेकविषयकत्वे सत्येकाकारत्वमुतानेकविशेष्यकत्वे सत्येकाकारत्वम् । आद्येऽनेक घटविषय
Page #145
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् कानुगतबुद्धिन्वं हेतुरिति चेन्न । असिद्ध्ः। जातिविषयत्वादेव तत्साधने परस्पराश्रयात् ॥ अनुभवभेदासिद्धिः एतेन समकालोत्पत्तिविनाशवन्तौ देवदत्तयज्ञदत्तानुभवावन्योन्यं भिन्नौ एककालोत्पत्तिविनाशप्रतियोगित्वात्सम्मतवदिति परोक्तं परास्तम् । उत्पत्तिविनाशववृत्तीनां भेदाङ्गीकारात् । तदतिरिक्तज्ञाने च पक्षतावच्छेदकहेत्वोरसिद्धेः । अत एव कारणभेदाकार्यज्ञानभेदानुमानमपि परास्तम् । नाप्याश्रयभेदात्तदनुमानं जातो व्यभिचारात् । कार्यत्वे सतीति विशेषणे च संयोगादौ व्यभिचारात् । असिन्डेश्च । अत एव विशेषगुणत्वादित्यपि न हेतुः । असमवेतस्यानुभवस्याविशेषगुणत्वात् ॥ कघटत्वविशेष्यकानुगतबुद्वौ व्यभिचारमाह-घटत्वमिति । द्वितीयं शङ्कते-नानेति । अस्मन्मते ऽनुभवानुगतत्वबुद्धेरनेकविशेष्यकत्वमसिद्धमित्याह-नेति । विमता अनेक विशेष्यका जातिविषयत्त्वादित्यनुमानात्तत्सिद्धिरित्याशङ्कयाह-- जातीति ॥ ननु यज्ञदत्तानुभवनाशकालीनोत्पत्तिको देवदत्तानुभवस्ततो भिन्नस्तन्नाशकालोत्पत्तिकत्वात्तत्कृतिवदित्यनुमानात्तदनुभवभेदसिद्धिरित्यत आह-एनेतेति । यथाश्रुतप्रयोगे एकैकानुभवे समकालोत्पत्तिविनाशवत्त्वाभावात्समुदायस्य समुदायिव्यतिरेकेणाभावादसिद्धिरिति द्रष्टव्यम् । किमस्मिन्ननुमाने वृत्तिज्ञानं पक्षः तदतिरिक्तानुभवो वा ? उभयथाप्यनुपपन्नमित्याह-उत्पत्तीति । चैत्रानुभवो मैत्रानुभवाद्भिन्नः तद्भिन्नसामग्रीकत्वादित्यनुमानमपि सिद्धसाधनतयाऽसिद्धथा वा निरस्तमित्याह -अत एवेति। चैत्रानुभवो मैत्रानुभवाद्भिन्नः तद्भिन्ना. श्रयत्वादित्याशङ्कयाह-नापीति । कार्यत्वे सति भिन्नाश्रयत्वं हेतुः । तथाच न जातो व्यभिचार इत्याशङ्कयाह-कार्यत्वे सतीति । वृत्तिव्यतिरिक्तज्ञाने विशेषणविशेष्ययोरसिद्धिरित्याह - असिद्धेश्चेति । चैत्रो ऽनभवति न मैत्र इति व्यवस्था च मैत्रान्तःपारणोपहितानुभवस्य विषयसम्बन्धाभावादेवोपपद्यत इति भावः । तर्हि भिन्नाअयत्वे सति विशेषगुणत्वं हेतुः। तथाच न संयोगादौ व्यभिचार इत्याशङ्कय पूर्वपदसिद्धथा दूषयति-अत एवेति ॥ - एवमनुभवेमेदेऽनुमानं निरस्य प्रत्यक्षमप्यनूद्य निरस्यति-यत्त्विति ।
Page #146
--------------------------------------------------------------------------
________________ प्रथमः परिच्छदः 125 अनुभ-भेदे न प्रत्यक्षं प्रमाम् - यवनुभवभेदे प्रत्यक्षं प्रमाणमिति तन्न । अनुभवस्यैकत्वे ऽपि घटज्ञानं न भवति प्त्त्ज्ञ्यान्मित्य्नुभ्वोप्प्त्तेः। एकस्मिन्नपि ज्ञाने विषयभेदावच्छिन्नप्रतियोगिकभेदाश्रयत्वात् । एकस्मिन्नपि वृक्षे अवच्छेदभेदेन कपिसंयोगवदन्योन्याभावस्य मूले वृक्षः कपिसंयोगवानग्रे नेत्यनुभवात् । परेणापि भ्रान्तिज्ञाने ऽप्येकस्मिन्ययंशे विभ्रमो नेत्यनुभवाभ्युपगमात् । ज्ञानभेदानुभवस्य वृत्तिविषयत्वाच्च । तस्माद्यत्र स्पष्टमन्यतः प्रमाणादुव्यक्तिभेदः सिद्ध्यति तत्रानुगतबुद्धिर्जातिविषया यत्र तु न तथा किन्तु सन्देहः, तत्र लाघवाव्यक्तिरेव तद्विषयः । लाघवस्य प्रमाणान्तर इव प्रत्यक्षे ऽपि सहकारित्वादिति ज्ञाने सन्दिग्धभेदे ऽनुगतबुद्धिर्व्यक्तिविषया ॥ अनुगतेच्छानिरासः एतेनानुगतवुद्धर्जातिविषयत्वादन्यथेच्छादिव्यक्तिरप्येकैव स्यात्तस्या अनगतबुद्धिविषयत्वादिति निरस्तम् । अन्तःकरणगतेच्छातिरिक्तच्छायां प्रमाणाभावात् । तस्याश्च कारणभेदानुविधा घटपटानुभवयोः स्वरूपे गाभेदेऽपि घटावच्छिन्नानुभवप्रतियोगिकभेदवत्वात्पटानुभवस्य तद्विषयत्वेन भेदप्रत्यक्षोपपत्तिरित्याह--अनुभवस्येति । एकस्मिन्नपि अवच्छिन्नस्वप्रतियोगिकभेदवत्त्वे दृष्टान्तमाह--एकस्मिन्नपीति । परमते ऽप्येकत्वेन सम्मतानुभवे धयंशावच्छिन्ने तस्मिन्प्रकारावच्छिन्नतत्तादात्म्यनिषेधो ऽङ्गीकृत इत्याह--परेणापीति । भेदानुभवस्य वृत्त्यतिरिक्तप्रकाशविषयत्वमङ्गीकृत्याविरोध उक्त इदानीं तद्विषयत्वमेव नास्तीत्याह--ज्ञानभेदेति । तानभवाभेदे ऽपि न प्रमाणमस्तीत्याशङ्कय कविषयानुगतबुद्धिरेव गौरवेण जातिकल्पनानुपपत्तौ तदैक्ये प्रमाणमित्युपसंहरति । तस्मादिति-सामान्येनोक्तमर्थ प्रकृते योजयति- इति ज्ञान इति । / - अनुगतबुद्धेर्जातिविषयत्वनियमाभावे इच्छाद्यनुगतबुद्धिरपि व्यक्तिविषया स्यात्तथा च तदेकत्वमपि स्यादित्याशङ्कयाह--एतेनेति । किमिच्छानुगतबुद्धेरहमर्थधर्मभूतेच्छाया ऐक्यं विषय इत्युच्यत उत तद्वयतिरिक्तच्छायाः ? न द्वितीय इत्याह-अन्तःकरणेति । न चायमेवानुगता
Page #147
--------------------------------------------------------------------------
________________ 126 सटीकाद्वैतदीपिकायाम् यित्वादुत्पत्तिविनाशानुभवाच स्पष्टो भेद इति तदनुगतबुद्धेर्जातिविषयत्वात् ॥ प्रयोगश्च वृत्तिव्यतिरिक्ता संवित् स्वप्रतियोगिकस्वसमानसत्ताकयावङ्गेदरहिता प्रमाणतो ऽविभाव्यमानतद्भेदत्वात् चन्द्रादिवत् । न च दृष्टान्ते साधनवैकल्यम् । तद्भेदवत्तया प्रमीयमाणत्वाभावस्य विवक्षितत्वात् । न caashryaasiddiH| बृच्यतिरिक्तसंविदः पक्षस्य निरूपितत्वात् । न च हेत्व्सिद्धिः। संविनेदे प्रमाणाभावस्योक्त त्वात्। गौरवं च विपक्षे वाधकस्ततः । / सूचितः ॥ नुभवस्तत्र प्रमाणमिति वाच्यम् । धर्मिकल्पनातो धमकल्पनाया लघीयस्त्वेन प्रसिद्धच्छास्वेव जातिकल्पनया प्रामान्न्योप्प्त्तेः। वृत्तिव्यतिरिक्तानुभवस्य त्वनेकप्रमाणसिद्धत्वान्नास्य न्यायस्यावतार इति भाव्ः। आद्य व्यक्तिभेदस्य निश्चितत्वेन लाघवानवताराजातिविपयकत्वं वक्तव्य मित्याह--तस्याश्चेति । / संविदभदे ऽनुमानमपि प्रमाणमित्याह--प्रयोगश्चेति । वृत्तिज्ञाने बाधपरिहाराय वृत्त्यतिरिक्तेति । दृष्टान्ते साध्यवैकल्य परिहाराय स्वप्रतियोगिकेति । स्वशब्दः समभिव्याहृतपरः । पक्षे बाधपरिहाराय स्वसमानसत्ताकेति । व्यक्तिविशेषे स्वप्रतियोगिकभेदाभावेन सिद्धसाधनतापरिहाराय यावदिति चोक्तम् । एतदनुमाननिष्कर्षश्च पूर्वपक्ष एव दर्शित इति नात्र किन्य्चिदुच्य्ते। तद्भेदत्वादिति । स्व्प्र्तियोगिक्भेद्व्त्त्वादित्य्र्थ्ः। तावत्युक्त विरोधः स्यात्तन्निरासाय प्रमाणतो विभाव्यमानेति विशेषणम् । चन्द्रादिवदिति । प्रतिविम्बचन्द्रादिवदित्यर्थः । ननु परमते प्रतिविम्बचन्द्र चन्द्रप्रतियोगिकभेदाभावेन साधनविशेष्यविकलो दृष्टान्त इति चेन्न । अपरोक्षतया प्रतीयमानत्वानुपपत्त्या तत्राप्यनिर्वचनीयभेदस्यावश्यकत्वात् । अथवा स्वप्रतियोगिभेदवत्तया प्रमाणायोग्यत्वस्य हेतुत्वेन विवक्षितत्वान्नायं दोष इत्याह--न चेति । यदुक्तं पूर्वपक्षे तदन्यस्य चासिद्धेरिति तत्राह--न चाश्रयासिद्धिरिति । तर्हि मन्मते संविवेदस्य प्रामाणिकत्वादसिद्धो हेतुरित्यत आह--न च हेत्वसिद्धिरिति । संविद्भदस्य प्रामाणिकत्वात्पारमार्थिकत्वे व्यक्त्यानन्त्यं जातिश्चेत्यप्रामाणिकानेककल्पनागौरवमित्याह--गौरवञ्चेति । आचार्यानुमाने ऽप्युक्तहेतोरेव विवक्षितत्वान्नेच्छादौ व्यभिचार इत्यभिप्रेत्याह--अयमेवेति ॥ यथाश्रुते ऽपि तदनुमाने न दोष इत्याह-अस्तु वेति ।
Page #148
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 127 यथाश्रुतेऽपि नान्दुमानदोषः अस्तु वा यथाश्रुत एव । न चेच्छादौ व्य्भिचार्ः। तत्र होच्छैव विषयपरामर्शाधीनपरामर्शा तस्या विषयनिरूप्यत्वान्न तद्भदः । इच्छाज्ञाने सति तद्विषयपरामर्श विना तद्भेदपरामर्शादर्शनात् । घर्मिप्रतियोगितदवच्छेदकव्यतिरिक्तविषयज्ञानस्य भेदज्ञाने ऽनुपयोगाच्च । संवित्तु स्वप्रकाशा, अनपेक्ष्यविषयप्रकाशं प्रकाशते । तद्भेदस्त्वन्वयव्यतिरेकसहचारवर्शनात् vissypraamrshaadhiinpraamrshH| संवित्संवित्प्रतियोगिकभेदवती न, संवित्वात्, व्यतिरेकेण घटवत् । न चाप्रयोजकत्वम् । लाघवेनासंवित्वे संविदन्यत्वस्यैव प्रयोजकत्वात् संविदद्वितीयत्वसिद्धः । न चैवमघटत्वे घटान्यत्वं प्रयोजकमिति घ्त्ताद्वितीय्त्वाप्त्तिः। प्रमाणप्रतिपन्नभेदघटादौ बाधितस्य लाघवस्यानवतारात् । गुरोरपि घटत्वावच्छिन्नप्रतियोगिकभेदवत्वस्य यावत् घटभेदाश्रयत्वस्य वा तत्र _तत्रोक्तं दोषं परिहरति-न चेच्छादाविति । इच्छादिभेदस्योपाधिपरामर्शमन्तरेणाविभाव्यमानत्वं तत्परामर्शाधीनप्रतीतिकत्वे स्यात् , न चैतदस्ति उपाधिपरामर्शस्येच्छाप्रतीतावेव हेतुत्वादित्याह--तत्रहीति । यद्यपि सिद्धान्ते इच्छाप्रतीतेः केवलसाक्षिरूपत्वान्न विषयपरामर्शापेक्षा, तथापि तद्भेदप्रतीतेरपि साक्षिरूपत्वान्न तदपेक्षेति तुल्यम् । व्यतिरेकाभावान्न विषयज्ञानस्य भेदज्ञाने उपयोग इत्याह-- इच्छाज्ञान इति । किञ्च भेदज्ञाने धर्मिप्रतियोगिज्ञानं तयोरवच्छेदकज्ञानं च कारणं इच्छाप्रतियोगिकभेदे विषयस्य धर्मिप्रतियोगित दवच्छेदकत्वाभावान्न विषयज्ञानं भेदज्ञाने हेतुरित्याह--धर्मोति । न च तत्र धाद्यवच्छेदको विषय एवेति वाच्य्म्। अविद्यमानस्य विषयस्य विद्यमानधाद्यवच्छेदकत्वायोगात् । घटीयत्वपटीयत्वादेरेवेच्छास्वाभाविकधर्मस्य तदवच्छेदकत्वात् । तस्यैव विषयपरामर्शाधीनज्ञानत्वादेकविषयानेकेच्छायां तदसम्भवादिति भाव्ः। तर्हि इच्छावत्संविदेव विषयपरामर्शाधीनपरामर्शा न तद्भेद इत्यत आह--संवित्त्विति । घटाद्यपहितसंविदः स्वप्रकाशाया एव धर्मिप्रतियोगिताद्विषयपरामर्शय तत्रोपयोगाभावात्तद्भदज्ञान एवोपयोग इत्याह । तद्भेदस्त्विति । संविदैक्ये व्यतिरेक्यनुमानमप्याह---संविदिति । संवित्संवित्प्रतियोगिकभेदववरहितेति साध्यार्थ्ः। तथाच घटसंविदः पटसंविप्रतियोगिकभेदवत्त्वे ऽपि स्वप्रतियोगिकभेदाभावमात्रेण न सिद्धसाधनता । नापि बाध्ः। संविदः सवित्प्रतियोगिककल्पितभेद वत्त्वेऽवि तदत्यन्ताभावस्यापि
Page #149
--------------------------------------------------------------------------
________________ 128 सटीकाद्वैतदीपिकायाम् प्रयोजकत्वात् । अन्यथाऽऽकाशान्यत्वादेरप्यनाकाशत्वादावप्रयोजकत्वापातादिति ॥ अनुभवस्वरूपवि चारः ___sa चानुभवो न गुणः । कस्यचिद्गुणिनो ऽनिरूपणात् । जानामीत्यहङ्काराश्रयत्वप्रतीतेश्च वृत्तिविस्स्य्त्वात्। स्यादेतत् । अनुभव उपलब्धिरिति प्र्याय्ः। उपलब्धिश्च न वृत्तिरिति तवाभिमतम् । सा चाहङ्काराश्रयाऽनुभूयते अहमुपलभे ऽनुभवामीति प्र्तीतेः। किञ्च संविद्गुणः अनित्यत्वे सत्येकेन्द्रियग्राह्यत्वात् । गुणश्च गुण्याश्रयः रूप्व्त्। गुणी च परिशेषादहकार एव । अहङ्कारस्य संविदनाश्रयत्वे प्रतिसन्धातृत्वप्रवृत्त्यायनुपपत्तेः तदाअयवृत्तेराप्रकाशकत्वात् । अन्यानुभवादन्यस्य प्रतिसन्धाने प्रवृत्ती वाऽतिप्रसङ्गात् । परिशेषाच्च स्ण्विद्गुन्न्ः। तथा हि न सा द्रव्यम् । तद्व्यवस्थापकगुणाभावात् । संख्यादिपञ्चकमस्तीति चेन्न । तत्र प्रमाणाभावात् । प्रत्यक्षद्रव्यस्य vishessgunnvshvvyaapteshv| सत्वात् । संविभेदवत्त्वेपि संवित्त्वं किं न स्यादिप्यत आह-न चेति । यावसंविदन्यत्वापेक्षया संविदन्यत्वस्यैवासंवित्त्वे प्रयोजकत्वात् । संविदः संविद्भेदवत्त्वे ऽसंवित्त्वमेव स्यादित्या--लाघवेनेति । तहि घटत्वानधिकरणत्वे घटान्यत्वमेव प्रयोजकमिति द्वितीयो घटो न स्यादिति चेन्न । घटभेदस्य प्रामाणिकत्वेन तत्र लाघवानवतारादित्याह--न चैवमिति । उक्तलाघवानङ्गीकारे शब्दाश्रयत्वराहित्ये आकाशान्यत्वमात्रं त्वदभिमतप्रयोजकं न स्यादित्याह--अन्यथेति । उक्तानुभवस्य गुणत्वे आत्मरूपतानुपपत्तेरगुणत्वमर्थसिद्धमपि मुखतो निरूपयितुमाह--स चानुभव इति । ... अहङ्कार एव ज्ञानगुणितया प्रतीयत इत्यत आह--जानामीति । वृत्तिव्यतिरिक्तानुभवस्थाप्यहङ्काराश्रयत्वमनुभूयत इति चोदयति-स्यादेतदिति । अनुमानमपि संविदोऽहङ्कारगुणत्वे प्र्मान्न्मित्याः-किन्य्चेते। आत्मनि घटे च व्यभिचारवारणाय हेतौ विशेषणद्वयम । अत्र चैकेन्द्रियग्राह्यजातिमत्त्वस्य विवक्षितत्वान्न प्रमाविशेषे व्य्भिचार्ः। स्मृतेरहङ्कारधर्मत्वानुपपत्तिरप्यनुभवस्याहङ्कारधर्मत्वे मानमित्याह--अहङ्कङ्कारस्येति । वृत्तेरहङ्कारधर्मत्वात्तत एव स्मृत्युपपत्ति
Page #150
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 129 नापि बुद्ध्यादिकं त्द्गुन्न्ः। तस्याहमनुभवगोचरधर्मत्वात । संविदस्तवमते ऽपि निर्गुन्न्त्वात्। क्रियात्वे चानित्यत्वादिप्रसगात । अनेकसमवायाभावेनासामान्यात्मवात । : त्यक्षत्वेनाविशेषत्वादिति ॥ गुणत्वे बाधकपरिहारौ नन्वहङ्कारसंविदोः सम्बन्धः केन गृह्यताम् । न तावत्स्वेनैव, स्वस्य स्वाविषयत्वेन स्वसम्बन्धाविषयत्वात् । नाप्यन्येन । स्वप्रकाशसंविदो ज्ञानान्तरागोचरत्वादिति चेन्न्। विशिष्टज्ञाने हि सम्बन्धिद्वयं सम्बन्धश्च प्रकाशत इति नियमो न तु विषयतया प्रकाशत इति । अन्यथा चैतन्यान्तःकरणतादात्म्यस्याप्यप्रकाश. प्रसङ्गात् । ततश्चाहङ्कारस्तस्य संवित्सम्बन्धश्च संविद्विषयतया प्रकाशते । संविच्च स्वयमेव prkaashte। न चैवमेकज्ञानवति ज्ञानान्तरं न स्यात् एकरुपववति रूपान्तरमिवेति वाच्यम् । रित्यत आह - तदाश्रयवृत्तेरिति । स्मृतिजनकसंस्कारस्यार्थप्रकाशाधीनत्वावृत्तश्चे. च्छादिवजडतया संस्कारानाधायकत्वान्न तत एव स्मृत्युपपत्तिरित्यर्थः । तटहङ्काराश्रिता स्मृतिस्तदनाश्रितानुभवाद्भवस्वित्यत आह- अन्यानुभवादिति । किञ्च सिद्धान्तेऽपि द्रव्याद्यनन्तर्भावादनुभवस्य गुणत्वं वक्तव्यमित्याह -- परिशेषाच्चेति । विशेषगुणाभावेऽपि सामान्यगुणवत्वं शङ्कते--संख्यादीति । रूपादाविव संख्यादिव्यवहारस्यान्यथापि सम्भवान्नानुभवे तदस्तीत्याह-न तत्रेति । प्रत्यक्षस्यानुभवस्य द्रव्यत्वे विशेषगुणेनापि भवितव्यं स च नास्तीत्य भिप्रत्याहप्रत्यक्षेति । तर्हि वृत्तिज्ञानादिकमेव तद्विशेषगुण इत्यत आह-नापि बुद्धयादीत । गुणवत्त्वं सिद्धान्तविरुद्धमपीत्याह-संविद इति । कमण्यप्यनन्तर्भाव माह ... क्रियात्वे चेति । परमते आत्मत्वेन तुल्यव्यक्तित्वात् सिद्धान्ते आश्रय भेदाभावाच्च न सामान्य मित्याह-अनेकसमवायेति । आश्रयभेदाभावान्न समवायो ऽपि । अनुभवस्य विशेषत्वं निराकरोति-प्रत्यक्षत्वेनेति । तस्मात्पारिध्यादनुभवो गुण इति इति शब्दार्थः । / गुणत्वे ऽपि बाधकं शङ्कते-नन्विति । 17
Page #151
--------------------------------------------------------------------------
________________ 130 सटीकाद्वैतदीपिकायाम् शब्दवदविरोधात् / न चैवमपि ज्ञानद्वयस्य स्थितिरनुपपन्ना तन्नियमस्य जन्यज्ञानविषयत्वादिति चेत् / अनुभवगुणत्वदूषणम् उच्यते / निरूपित तावत्सकलसंविदामेकत्वं नित्यत्वं च / तत्र यद्यभिन्ना देवदत्तयज्ञदत्तादिसंविदहमर्थेषु समवायेन तादात्म्येन वा वर्तेत तदा गुणो न स्यात् / नित्यत्वे स्त्य्नेक्स्म्वायात्। न चैकस्मिन्नहमर्थ एव संविदर्तत इति वाच्यम् / जीवान्तरस्य व्य्व्हाराभाव्प्र्स्न्ग्गात्। अहङ्काराश्रयज्ञानस्योत्पत्तिविनाशानुभवाच्च / नन्वहङ्कारे नित्यानित्यज्ञानाङ्गीकारान्नानुभवविरोध इति चेन्न्। अहमर्थसमवेतनित्यानुभवे प्रमाणाभावात् / बाधकस्योक्तस्वाच / न च संविदो जातित्वमेवास्तु तथाप्यहमतिरिक्तात्मा सिद्धेरिति वाच्यम् / तस्या आत्मत्वेन तुल्यव्यक्तिकत्वात् / अहमातिरिक्तनित्याद्वितीयसंविदभ्युपगमे सैवाहमनुभवगोचराद्य. यस्यानुभवस्याहङ्कारसम्बन्धो ग्राह्यः स एव तद्ग्राहक उतानुभवान्तरमिति किं शब्दार्थः / आद्यं दूषयति-न तावदिति / स्वसम्बन्धाविषयत्वादिति / svvishessitsmbndhaavissytvaadityrthH| द्वितीये स्वप्रकाशत्वानुपपत्तिरित्याह-नापीति / आद्यं पक्षमादाय परिहरति-नेति / विशिष्टज्ञाने विशेषणादेविषयत्वेन भाननियमे बाधकमाह-अन्यथेति / तयहमनुभवामीति विशिष्टज्ञाने न कोऽपि विषय इत्याशवय जडांशस्य विषयत्वमित्याह- ततश्चेतेइ / संविदो ऽहङ्कारधर्मत्वे तत्र कादाचित्कज्ञानानुपपत्तिरित्याशङ्कय विभुगुणत्वान्नेयमनुपपत्तिरिति शङ्कितं परिहरतिन चैवमिति / एकज्ञानवति ज्ञानान्तरोत्पत्तावपि स्थितिरनुपपन्नेत्याशङ्कथाहन चैवमपीति / / शङ्कितमनुभवगुणत्वं दूषयितुमुक्तमनुस्मारयति-निरूपितं तावदिति / नित्यस्यैव स्यानुभवस्य बह्वहमर्थधर्मत्वे सामान्यलक्षणवत्त्वाद्गुणत्वक्षतिरित्याह --तत्र यदीति / ईश्वरज्ञानवदेकत्रव वतेतामित्याशङ्कयाह-न चैकस्मिन्निति / नित्यानुभवस्याहङ्कारधर्मत्वमप्यनुपपन्नमित्याह-अहङ्कारेति / उत्पत्त्याद्यनुभवस्य वृत्तिविषयत्वाद्वयतिरिक्तनित्यानुभवोऽपि तत्र सम्भवतीति चोदयति नन्वहङ्कार इति / अहमुपलभ इत्याद्यनुमवस्यानित्यज्ञानविषयत्वान्नित्यानुभवस्याहमर्थधर्मत्वे
Page #152
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 131 धिष्ठानमस्तु ज्द्दाज्द्द्योर्वास्त्व्तादात्म्यानुप्प्त्तेः। कल्पिततादात्म्यस्यान्यतरकल्पनां विनाऽयोगात्। चैतन्यस्य कल्पितत्वे जडतया जगदान्ध्यप्रसङ्गात् । त्स्याह्न्ग्कार्वृत्तित्वायोगात्। एतेन मा भूदस्मन्मते नित्यसंविदोऽहडारधर्मत्वम्, अहमर्थसमवेतज्ञानाति. रिक्त नित्यसंविदभावात् । भवन्मते तु साऽहंकारधर्मोऽस्त्वितिप्रत्युक्तम् । संविदहङ्कारतादात्म्यस्य तत्राहङ्कारारोपं विना'. सम्भवात् ॥ चिरन्तनदासमतखण्डनम् यचान केनचिदुक्तं नित्यमेकमेवाहभर्थसमवेतं ज्ञानं वृद्धिहासाभ्यां विषयसंयोगविभागवत् सविषयमुत्पत्तिविनाशवच्चानुभूयते । अत एव जानामीत्यनुभवोऽपि युज्यत इति तन्न । ज्ञानस्य गुणत्वे सङ्कोचविकासयोरसम्भवात् । द्रव्यत्वे चानन्त प्रमाणं नास्तीत्याह-अहमर्थेति । तस्याहमर्थधर्मत्वेऽपि किं गुणत्वमुत जातित्वम् ? नाद्यः guNavaidhaya'syoktatvAdityAha-बाधकस्येति । द्वितीयं दूषयति--न चेति । जातित्वेऽपि बाधकसत्त्वादिति हेतुमाह-तस्या इति । किश्च समवायस्य निरसिष्यमाणत्वादहमर्थसंविदोस्तादात्म्यमेव सम्बन्धः स्यात् , तथा च तयोर्वास्तवतादात्म्यानुपपत्तेः संविधवाहङ्कारोऽध्यस्त इत्याह-अहमतिरिक्तति । तर्हि दूरस्थवनस्पत्योरिव स्वतन्त्रस्यैवाहङ्कारस्य तत्तादात्म्यं कल्प्यतामित्याशङ्क. थाह-कल्पितेति । वनस्पत्योः पृथक स्वातन्त्र्येणोपलम्भात्तादात्म्यमात्रं कल्पितमिह तूभयोः पृथक् सत्त्वे मानाभावादन्यतरकल्पनावश्यकीत्यर्थः । तर्हि संविदेवाहङ्कारे कल्पितास्त्वित्यत आह-चैतन्यस्येति । एतेनेति । स्पष्टार्थः । / अत्र चिरन्तनदासेनाहमर्थधर्मस्यैवानुभवस्य नित्यत्वमेकत्वं चाभ्युपेत्य प्रतिकर्मव्यवस्थाकारणमुपयोगश्च दर्शितस्तन्मतमनुवदति दूषयितुम्---यच्चात्रेति विकल्पासहत्वान्नैतदपि साध्वित्याह-तन्नेति । किं तन्मते ज्ञानस्य गुणत्वमुत द्रव्यत्वम् ? आधे निरवयवत्वात्तस्य सङ्कोचादिर्न सम्भवतीत्याह-ज्ञानस्येति । द्वितीयेऽपि किमनन्तपरिमाणमुताणुपरिमाणं किं वा मध्यमपरिमाणम् ? आये निरवयवत्वाद्वद्धिह्रासायोगः, निष्क्रियत्वाद्विषयसंयोगाद्ययोग इत्याहद्रव्यत्व इति । द्वितीये shocaadyyogstdvsthH| दूषणान्तरमाह-अणपरिमाणत्व
Page #153
--------------------------------------------------------------------------
________________ 132 सटोकाद्वैतदीपिकायाम् परिमाणस्य निरवयवत्वानिष्क्रियत्वाच तदसम्भवादणुपरिमाणत्वे जगदान्ध्यप्रसङ्गाच्च । मध्यमपरिमाणत्वं चैवं नित्यमित्यभ्युपगमव्याघातात् । कथं ताहमुपलभ इति तस्याहङ्काराश्रयत्वानुभव इति चेन्न । स्वतन्त्रोपलब्धेरेव वृत्तिप्रतिविम्बिततया तदाश्रयत्वानुभवात् । यच्च गुणत्वसाधकानुमानं तदसिद्धमुपलब्धेनित्यत्वादनुव्यवसायस्य निरस्तत्वाच्च ॥ युक्त्यन्तरेण nvyvsaaynir|sH ito'pi ज्ञानं नानुव्यवसायगम्यम् । ज्ञानभेदे हि मनः संयोगभेद एव प्रयोजक धारावहनबुडो तथा क्लप्तत्वात् । ननु धारावहनवुडौ सामग्रीभेदा दस्त दश्च विशेषणज्ञानप्रागभावभंदात् । न च विशेषणज्ञानं विशिष्टज्ञाने न कारणमिति वाच्यम् । अनुमित्यादौ विशेषणज्ञानस्य हेतुत्वात् विशिष्टज्ञानमात्रस्य लाघवात्तज्जन्यत्वावधारणात् । न च प्रागभावो न हेतुरिति गच्यम्, तथा सति दण्डादौ सत्युत्पन्नस्य पुनरुत्पत्यापत्तेः, इति । अहमर्थधर्मस्य तस्य विस्स्य्स्म्ब्न्धाभावादित्य्थ्ः। तृतीयं दूपति-- मध्यमेति । अनुभवत्य स्वातन्त्र्ये कथ पारतव्यप्रत्यय इति चोदयति--कथं तीति । स्थलाशितजलप्रतिविम्बितस्य चन्द्रस्य स्थलाश्रितत्वप्रतीति वदहकारधर्मवृत्तिप्रतिबिम्बितानुभवस्याहमर्थ सम्बन्धितया प्रतीतिः स्वतन्त्रस्य प्युपपद्यत इत्याह-न स्वतन्त्रोपलब्धेरिति । अनित्यत्वे सत्येकेन्द्रियग्राह्यत्वादिति हेतुः सर्वथाप्यसिद्ध इत्याह --यच्चति । प्रसङ्गागतानुव्यवसाय निराकरणे युक्तयन्तरं समुच्चिनोत्यन्यदपि पराभिमतं दूषयितुम् -इतो ऽपीति । व्यवसायजनकमनः सन्निकर्षादन्य एव तत्संयोगो ऽनुव्यवसायजनको बक्तव्यः तथा च तत्काले व्यवसायाभावादनुव्यवसायो ऽनुपपन्न इति वक्त संयोगभेदस्यावश्यकतामाह- ज्ञानभेदे हीति । धारायामपि मनः संयोगभेदो न ज्ञानभेदप्रयोजक इति चोदयति--नन्विति । सर्वत्र सामग्रीभेदस्यैव कार्यभेदप्रयोजकत्वादत्रापि स एव प्रयोजक इत्य्र्थ्ः। ननु धारायां मनःसंयोगभेदादेव सामग्री, भेद इति नेत्याह-तद्भेदश्चेति । उत्तरोत्तरज्ञानानामन्यान्यविशेषणज्ञातजन्यत्वात् तद्भ
Page #154
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः सामग्रयाः कार्य्ज्ञ्क्त्व्निय्मात्। न चैका साग्रयेकमेव कार्यमुत्पादयतीति वाच्यम् । कार्याभावस्य कारणाभावप्रयोज्यत्वनिय. मात्। प्रागभावः कार्यसमयावर्ती कथं हेतुरिति चेन्न । पूर्ववर्तित्वेन हेतुत्वात् । कार्यसमयवर्तित्वेन गौरवेणाकारणत्वादिति । उच्य्ते। विशिष्टज्ञाने न विशेषणज्ञानं हेतुः मानाभावात् । अथ जन्यविशिष्टप्रत्यक्षं जन्यविशेषणज्ञानजन्यं जन्यविशिष्टज्ञानत्वात् अनुमितिवदिति चेन्न । विशिष्टप्रत्यक्षस्य सर्वसम्प्रतिपन्नविशेष्यसन्निकर्षादिजन्यत्वेनाप्रयोजकत्वात् । न च लाघवेनानुमित्या. दो विशिष्टज्ञानत्वेन विशेषणज्ञानजन्यत्वसिद्धः प्रत्यक्षेऽपि तथात्वमिति वाच्यम् । अनुमित्यादेरपि व्याप्तिसंस्कारसहकृतलिङ्गज्ञानस्य जनकत्वेन विशेषणज्ञानस्याजनकत्वात् । दात्सामग्रीभेदः स्वस्वप्रागभावभेदाद्वा इत्य्र्थ्ः। विशेषणज्ञानस्य कारणत्वमेव नास्ति कुतस्तद्भेदात्सामग्रीभेद इति चेन्न्। अनुमित्यादौ व्याप्त्यादिज्ञानस्य विशेषणविषयस्य कारणत्वेन कॢप्तत्वादित्याह--न च विशेषणेति । ननु तत्र परोक्षज्ञानत्वावच्छेदेन विशेषणज्ञानजन्यत्वावधारणान्न प्रत्यक्षधारायां तत्कारणमित्यत आह --विशिष्टेति । ननु प्रागभावस्य कुत्राप्यहेतुत्वात् ज्ञाने ऽपि न हेतुतेति नेत्याह--न चेति । प्रागभावस्याकारणत्वे घटोत्पत्तिसमयेऽपि तद्वयतिरिक्तकारणवगस्य सत्त्वात् तदनन्तरमपि उत्पत्तिः स्यात् सामग्रयाः स्वानन्तरक्षणे कार्यजनकत्व नियमादित्यर्थः । सामग्रीस्वाभाव्यान्न पुनरुत्पत्तिरिति शङ्कित्वा सामग्रयाः कारणात्मकत्वात्कारणानां च क्रमिकानेककार्यकरत्वदर्शनादुक्तस्वभावाभावात्कारणाभावादेव कार्योत्पत्त्यभावो वक्तव्य इत्याह--न चैकेति । ननु प्रागभावस्य तद्वयापारस्य वा कार्यसमये ऽभावान्न तस्य हेतुतेति चोदयति--प्रागभाव इति । कार्यसमयावर्तिनोऽपि कारणलक्षणाक्रान्तत्वाद्धतुतेत्याह--न पूर्वेति । तत्र तावद्विशेषणज्ञानभेदात् सामग्रीभेद इत्येतद् दूषयति--उच्यत इति । मानाभावोऽसिद्ध इति चोदयति----अथेति । पक्षहेत्वोर्जन्यपदमीश्वरज्ञाने वाधव्यभिचारवा. र्न्नाय्। साध्ये च तज्जन्यत्वेनार्थान्तरतावारणाय । विशिष्टज्ञानस्य तेन विनाप्युपपत्तरप्रयोजको हेतुरित्याह--न विशिष्टेति । विशिष्टप्रत्यक्षस्य विशेषणज्ञानजन्य. स्वाभावे लाघवानुगृहीतविशेषणज्ञानकारणताग्राहकमानभङ्ग इत्याशङ्कय tadevAsiddhamityasha--न चेति । अनुमित्यादेरिति क्र्म्न्निस्स्स्स्त्थी। व्याप्तिग्रहणजनितोबुद्धसंस्कारसहकृपलिङ्गदर्शनादेवानुमिति सम्भवे मध्ये व्याप्तिस्मृतिन कल्पनीयेत्यर्थः ।
Page #155
--------------------------------------------------------------------------
________________ 134 सटीकाद्वैतदीपिकायाम् न च व्याप्त्यनुभव एव संस्कारद्वाराऽनुमितौ हेतुरिति वाच्यम् । तस्यापि व्याप्तिज्ञ नत्वेन कारणत्वात् । साध्याविषयत्वाच्च । अभावत्वप्रतियोगित्वविशिष्टज्ञाने व्यभिचाराच्च |त्स्य् सविकल्पकैकवेयत्वात् । अनुमितिदृष्टान्तेन विशेष्यज्ञानजन्यत्वस्याप्यनुमातुं शक्यत्वाच्च । अस्तु तथा निर्विकल्पक उभयोरपि प्रतीतेरिति चेन्न्। सविकल्पकैकवेद्याभावादेरप्रत्ययप्रसङ्गात् । तस्मान्न विशेषणज्ञानं विशिष्टज्ञाने हेतुरिति न तभेदात् सामग्रीभेदः ॥ प्रागभावभेदादपि न सामग्रीभेदः नापि प्रागभावभेदात् । प्रागभावस्य प्रतियोग्यजनकत्वात् । न चैवमुत्पन्नस्य घटस्य पुनरुपत्त्यापत्तिः तडेतोर्दण्डादेः ननु संस्कारस्य द्वारत्वाद्वयाप्तिग्रहो ऽनुमितिहेतुः स्यात्, तथा च तदेव विशेषणज्ञानमिति मदिष्टसिद्धिरिति चेन्न्। व्याप्तिग्रहस्य हेतुत्वेऽपि न विशेषणज्ञानत्वेन हेतुता । अगृहीतव्याप्तिकस्य प्रकारान्तरेण विशेषणम गच्छतः सत्यपि लिङ्गदर्शने ऽनुमित्यनुदयात् । किन्तु व्याप्तिज्ञानत्वेनानुमितिं प्रत्येव हेतुता तथा च न तवेष्टसिद्धिरित्याह--न च व्याप्त्यनुभव इत्यादिना । किश्च सामान्यप्रत्त्यासनिरसिष्यमाणत्वात्कतिपयव्यक्तिविषयव्याप्तिग्रहस्य पर्वतविशेषणवह्निविषयत्वमेव नास्तीत्याह-साध्येति । परैरपि सप्रतियोगिकाभावत्वादिविषयनिर्विकल्पकानङ्गीकारात्तद्विशिष्टज्ञानेषु हेतोयभिचार इत्याह--अभावत्वेति । किकच जन्यविशिष्टज्ञानं जन्यविशेष्यज्ञानजन्यं विशिष्टज्ञानत्वात् पक्षज्ञानजन्यानुमितिवदित्यपि प्रसज्येतेत्याह-अनुमितीति । प्रत्यक्षविशिष्ट ज्ञानस्य विशेष्यज्ञानजन्यत्वमपीष्ट मिति चोदयति-अस्त्विति । निर्विकल्पकाविषयेऽपि विशिष्टप्रत्यक्षदर्शनान्न तस्य हेतुतेत्याह-न सविकल्पकेति । विशेषणज्ञानस्य कारणत्वाभावान्न तस्य भेदात्सामग्रीभेद इत्युपसंहरति-तस्मादिति । / एवं प्रागभावस्याकारणत्वान्न तद्भेदादपि सामग्रीभेद इत्याह--नापीति । प्रागभावस्याकारणत्वे प्रतियोग्युत्पत्तिसमये सामग्रीसत्त्वेनोत्पन्नस्य पुनरुत्पत्ति पाद्नीया। तत्कारणत्वपक्षेऽपि प्रतियोगिनः प्रागभावनिवर्तकत्ववादिनां मते प्रतियोग्युत्पत्तिकाले प्रागभावस्यापि सत्त्वात्पुनरुत्पत्तिप्रसङ्गस्य
Page #156
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 135 सत्वादिति वाच्यम् । प्रागभाववादिनोऽपि क्स्य्चित्त्दाप्त्त्ः। उत्पन्नघटस्य च पुनरुत्पत्यापादनमसङ्गतम् ! दण्डादेरुत्पन्नघटा हेतुत्वात् । तैर्विनाप्युत्पन्नघटस्याग्रिमक्षणसत्त्वात्तेन रूपेणातज्जन्यत्वात् । न च तत्सामग्रत्युत्तरक्षणस्य तदुत्पत्तिकालत्वनियमात् घटोत्पत्यनन्तरकालीनोऽपि घट उत्पद्यतेति वाच्यम् । उत्पन्नस्यैव प्रतिबन्धकत्वात् । न चैवं प्रागभावस्य कार्न्न्त्व्प्र्स्न्ग्ग्ः। सामग्रोकालीनकार्यानुत्पादप्रयोजकत्वं हि प्रतिबन्धकत्वं, ततो न तदभावः कारणं, अन्यथानुत्पादस्य सामग्रीकालीनत्वायोगात् । न चैवमन्वयव्यतिरेकविरोधः । तयोस्तद्गताऽनुकूलतामात्रविषयत्वात् ॥ अनुकूलत्वं च कारणत्वादन्यदेव । अवच्छेदकस्यापि तत् तन्मतेऽपि समत्वादित्याह-न चैवमुत्पन्नस्येति । प्रतियोग्येव प्रागभावनिवृत्तिरिति मतेऽपि दण्डादेरुत्पन्नघटं प्रति पूर्वक्षणसत्त्वनियमाभावात्कारणत्वमेव नास्ति, तथा चाकारणात्कार्यापादनमसङ्गतमित्याह--उत्पन्नेति । ननु सामग्रयनन्तरक्षणे कार्योत्पत्तिनियमादुत्पन्नरूपेणाकार्यत्वेऽपि घटस्वरूपकार्यस्य पुनरुत्पत्तिः स्यादिति चेन्न । उत्पन्नघटेन प्रतिबद्धत्वादित्याह--न च तत्सामग्रीति । तर्हि प्रागभावस्य प्रतिबन्धकाभावतया कारणत्व सिद्धिरित्यत आह--न चैवमिति । उत्तेजकाभावविशिष्टस्य हि प्रतिबन्धकस्याभावः कार्योपयोगी प्रागभावश्च न तद्विशिष्टप्रतियोगिक इति न तस्य प्रतिबन्धकाभावतयापि कारणत्वमिति स्पष्टदोषे सत्येव वस्तुवृत्तं प्रदर्शयन् प्रतिबन्धकलक्षणपरीक्षयाऽपि तदभावस्याकारणत्वमिति वक्त व्यवहारानुरूपमबाधितं लक्षणमाह- सामग्रीकालीनेति । सामग्रीकालीनो यः कार्यानुत्पादः तत्प्रयोजकत्वं तद्व्याप्यत्वं प्रतिबन्धकलक्षणम् । इदं च प्रतिबन्धकाभावस्य कारणत्वेऽनुपपन्नं तद्घटितसामग्रयां सत्यां कार्यानुत्पादायोगेन तत्प्रयोजकत्वस्याप्यनुपपत्तेरित्याह-अन्यथेति । प्रतिबन्धकामावस्याकारणत्वे तस्य कार्य अन्वयव्यतिरेकावगतिविरोध इत्यत ताह--न चैवमिति । / अनुकूलत्वं नाम कारणत्वमेवेति न विवाद इत्यत आह-अनुकूलत्वं चेति । अन्वयव्यतिरेकाम्यां तस्य काणत्वमेव किं न स्यादित्याशङ्कय तथात्वे
Page #157
--------------------------------------------------------------------------
________________ 136 सटीकाद्वैतदीपिकायाम् सत्त्वात् । उक्तबाधकेन कारणत्वानुपपत्तेः । नच कारणीभूताभावप्रतियोगित्वं प्रतिबन्धकत्वम् । प्रतिबन्धकाभावत्वेन तदभावस्य कारणत्वेऽन्योन्याश्रयात् । न च मण्यादिविशेषाभाव. कूटत्वेन कारणत्वम् । उत्तेजकाभावविशिष्टमण्याद्य भावकूटत्वेन हि कारणवं केवलमण्यायभावस्य व्यभिचारात् ॥ उत्तेजकत्वलक्षणखण्डनम् तत्र चोत्तेजकत्वं न कार्यानुकूलत्वम् । दाह्यसंयोगादेरपि तथात्वात् । व्यभिचारिणस्तस्य मण्याद्यभावकारणताग्रहं विनास्नुकूलत्वस्याशक्यग्रहत्वाच्च । नापि शक्त यनुकूलत्वम् । त्वन्मते प्रतिबन्धकलक्षणानुपपत्तिरित्याह--उक्तति । अस्तु तमुभावकार तानुकूलमेव प्रतिवन्धकलक्षणमित्यत आह--न चेति । तत्र किं मणिमन्त्रौषधाद्यभावस्य प्रतिबन्धकाभावत्वेन कारणताग्रह उत मण्यारभावसमुदायत्वेन । नाद्यः, प्रतियोगिनः प्रतिबन्धकत्व सिद्धौ तदभावत्वेनाभावकारणताग्रहः तद्ग्रहे च कारणीभूताभावप्रतियोगितया मण्यादेः प्रतिबन्धकत्वग्रह इति परस्पराश्रयादित्याहप्रतिबन्धकाभावत्वेनेति । द्वितीयमपवदति--न चेति । उत्तेजकस्थले मण्याद्यभावकूटाभावे ऽपि दाहकार्यदर्शनान्न तेन रूपेण कारणता किन्तु उत्तेजकाभावशिष्टमण्यादेरभावत्वेन, तथा चोत्तजकस्थलेऽपि विशेषणाभावप्रयुक्तविशिष्टाभावसत्त्वान्न व्यभिचार इति पूर्ववादिनं शिक्षयति--उत्तेजकेति ॥ अस्त्वेवमेवेति चेन्न । प्रतिबन्धकाभावकारणवादिनोत्तेजकस्यैव दुर्निरूपस्वादित्याह-तत्र चेति । तथात्वादिति । तथा च प्रतिबन्धके सत्यपि कार्य स्यादित्य्र्थ्ः। उत्तेजकाभावविशिष्टस्यैव प्रतिबन्धकत्वात्प्रतिबन्धके सति कार्यानुकूलत्वमुत्तेजकत्वमिति लक्षणमसम्भवीति भाव्ः। दूषणान्तरमाह-व्यभिचारिण इति । उत्तेजकानामनन्तत्वेनानुगतरूपाभावात्प्रत्येकं चानुकूलत्वस्य व्यभिचारेणाशक्यग्रहत्वादनुगत. रूपसंभवेऽपि कार्यमात्रे व्यभिचारात् प्रतिबन्धकप्रयुक्तानुत्पत्तिप्रतियोगिकार्यत्वावच्छेदेनानुकूलता ग्राह्या, तथा च प्रतिबन्धकत्वग्रहे उत्तेजकत्वग्रहस्तग्रहे च तदभावविशिष्टमण्याद्यभावकारणताग्रहपुरःसर प्रतिबन्धकत्वग्रह इति prspraashryaaccetyrthH| उत्तेजकलक्षणान्तरं दूषयति -- नापीति । प्रतिबन्धकाभावाक -रणत्वमते शक्तरेवाभावादित्याह-- त्वन्मत इति । शक्तिवादिमतेऽपि वह्नय
Page #158
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 137 तदभावात् । तस्यास्तदजन्यत्वाच्च । किन्तु सामग्रयां सत्यां कार्यानुत्पादप्रयोजकाभावप्रतियोगित्वं यदभावविशिष्टत्वेन प्रतिवन्ध कत्वं तत्प्रतियोगित्वं वा 1 आये प्रतिबन्धकाभावस्याकारण त्वम् । सामग्रीपदानुपादाने च सहकारिमात्रसाधारण्यम् । . द्वितीये-- कारणत्वग्रहे जाते प्रतिबन्धकता ग्रहः । तत उत्तेजकत्वधीस्ततः कारणताग्रहः ॥ इत्येवं चक्रकापातो वज्रलेपायते तव ॥ दिशक्तेस्तत्सहभावित्वान्नोत्तेजकस्य तदनुकूलत्वमित्याह--तस्या इति । एतेन कार्याभावव्याप्याभावप्रतियोगित्वमित्याद्यत्तंजकलक्षणं प्रत्युक्तम् । कार्यमात्रविवक्षायां व्यभिचारात् प्रतिबद्धकार्यविवक्षायां परस्पराश्रयादिदोषप्रसङ्गादिति द्रष्टव्यम् । ____ननु सिद्धान्तेऽपि उत्तेजकाभावविशिष्टमणित्वादिरूपेण सामग्रीकालीनकार्यानुत्पादप्रयोजकत्वं वाच्यम् । तथा च तव मते यदुत्तेजकं तदेव ममापीत्याशङ्कय स्वाभिमतं लक्षणं दर्शयति परस्यानिष्टं दर्शयितुम्--किन्तु सामग्रथामिति । सामग्रयनन्तरकालीनो यः कार्यानुत्पादः, तद्वयतिरेक पाप्यव्यतिरेक प्रतियोगी योऽभावः त्त्प्र्तियोगित्व्मुत्तेज्क्त्व्मित्य्र्थ्ः। तादृशव्यतिरेकप्रतियोगित्वमुत्तेजका. भावानां तत्तदभावत्वेनेति नानुगतरूपापेक्षा । न चैकोत्तेजकसंयोगेऽपि प्रतिबन्धकान्तरे सति कार्यादर्शनान्न कार्यव्याप्याभावप्रतियोगित्वं तदुत्तेजकाभावस्येति तत्प्रतियोगिनस्तस्योत्तेजकत्वं तत्र न स्यादिति वाच्यम |क्व्चित् कदाचित् किश्चिदुत्तेजकमित्यङ्गीकारेण तादृशस्थले तस्योत्तेजकत्वाभावस्येष्टत्त्वात् । अत्र चाभाव्प्देनोक्त्कार्यानुसाद्प्र्योज्क्प्र्तिब्न्ध्क्प्र्तियोगिभूत्त्द्भावेऽतिव्याप्तिनिर्स्ता। लक्षणान्तरमाह--यदभावेति । मण्यादेः कार्यानुत्पादकता यदभावविशिष्टत्वप्रयुक्ता त्द्भाव्प्र्तियोगित्व्मुत्तेज्क्त्व्मित्य्र्थ्ः। प्रथमलक्षणाङ्गीकारे प्रतिबन्धकाभावकारणताहानिः, तत्कारणत्वे कार्यानुत्पादस्य सामग्रयनन्तरकालीनत्वानुपपत्तिरित्याह--आद्य इति । तर्हि सत्यां सामग्रयामिति विशेषणं त्यज्यत इत्याशङ्कय तदभावे कारणमात्रेऽतिव्याप्तिरित्याह-सामग्रीति । द्वितीयलक्षणाङ्गीकारे तवाभावकारणताग्रहे कारणीभूताभावप्रतियोगितया मण्यादे प्रतिबन्धकत्वग्रहः तद्ग्रहे च tdvishessnniibhuutaabhaavprtiyogityottejktvprhH| तद्ग्रहे च उत्तेजकाभावविशिष्टमण्याद्यभावकारणताग्रह इति चक्रकापत्तिरित्याह-साधश्लोकेनकारणत्वग्रह इति । 18
Page #159
--------------------------------------------------------------------------
________________ 138 सटीकाद्वैतदीपिकायाम् उत्तेजकलक्षणान्तरखण्डनम् एतेन कारणीभूताभावप्रयोजकविशेषणाभावत्वमित्याद्यपि प्रत्युक्तम् । विशेषणविशेष्यत्वस्यानियतत्वाच । न चोत्तेजकत्वेना परस्पराश्रयादिदोषप्रसङ्गात्यराभिमतमुत्तेजकलनणान्तरमपि निरस्तमित्याह-एतेनेति । कारणीभूताभावस्य प्रयोजक निरूपकं प्रतियोगीति यावत् । तत्र यद्विशेषणं तदभावत्वमुत्तेजकत्वमित्यर्थः । आदिपदेन (1) कारणान्यत्वे सति कार्याभावप्रयोजकाभावप्रतियोगित्वं (2) कारणाभावातिरिक्तकार्याभावप्रयोजकाभावप्रतियोगित्वं (3) प्रतिबन्धकाभावेतरसकलसाधनसमवधाने कार्याभावप्रयोजकाभावप्रतियोगित्वमुत्तेजकत्वमित्यादिलक्षणं सूचितम् । तत्र प्रथमलक्षणे किं यत्किञ्चित् कारणान्यत्वं विवक्षितमुत निखिलकारणान्यत्वम । आद्ये वह्निरप्युत्तेजकः स्यात् । द्वितीये प्रतिबन्धकाभावकारणताग्रहात् पूर्व निखिलकारणान्यत्वस्य गृहीतुमशक्यतया परस्पराश्रयात् । अत एव न द्वितीयं लक्षणम् । प्रतिबन्धकाभावकारणत्वग्रहं विना निखिलकारणाभावान्यत्वस्योत्तेजकाभावे ग्रहीतुम शक्यत्वात् । किश्च विशिष्टप्रतियोगिकस्य मण्याद्यमावलक्षणस्याभावो विशिष्टप्रतियोग्येव । विशिष्टं च तन्मते विशेषणविशेष्यतत्संबन्ध एवेति विशेषणीभूतस्योत्तेजकाभावस्यापि कारणाभावात्मत्वान्न तदतिरिक्तत्वम् । तथा च लक्षणाभावः । तृतीयलक्षणे चक्रकापत्तिदुर्निवारेति द्रष्टव्यम् । किञ्च विशेषणविशेष्यभावस्यानियतत्वान्मण्यादेरप्यु त्तेजकाभावं प्रति विशेषणत्वसम्भवात्तदभावोऽप्युत्तेजकः स्यादित्यभिप्रेत्याहविशेषणेति । ननु यस्य मण्यार्यावन्त उओजकत्वेनाभिमता विशेषाः सन्ति, तावदभावान्यान्यविशिष्टतदभावत्वेन कारणता गृह्यते । तथा च नान्योन्याश्रयादिरित्यत आह-न चोत्तेजकेति । उत्तेजकाभावेष्वन्यान्यत्वस्यानुगतस्यैकस्याभावादभावेऽभावान्तरानभ्युपगमात्तत्तत्स्वरूपमेव तदन्यान्यत्वम् । तथा च तत्तदभाव. विशिष्टमण्याद्यभावस्य व्यभिचारेण कारणताग्रहावोग इत्याह--तेषामिति । किश्चैकैकस्यापि मण्यादेरुत्तेजकानामनन्तत्वेन दुर्घहत्वात्तत्तदभावान्यान्यत्वमपि दुओहमेव । ननु यावदुपस्थितोत्तेजकाभावान्यान्यत्वमनुगतं सुग्रहमिति चेन्न, उपस्थितोत्तेजकाभाववत्तया निश्चितस्थलेऽप्यन्योत्तेजकसमवधाने kAryadarzanAdekottejakasamavadhAna'pi प्रतिबन्धकान्तरे सति कार्यादर्शनाच्च व्यभिचारशकाया दुष्परिहरत्वेनोक्तरूपाभावविशिष्टमण्याद्यभावकारणताया दुहत्वात् । नन्वेकप्रतिबन्धकप्रतिबन्धस्थल एकोत्तेजकभावाभावाभ्यां कार्यसस्वासत्त्वदर्शनात्तदभावविशिष्टमण्याघभावः कारणमिति गृह्यते । पुनरुत्तेजकान्तरेण कार्यस्थले पूर्व
Page #160
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 139 भिमता ये विशेषास्तदभावविशिष्ठमण्याचभावकूटत्वेन कारणत्वम् , तेषां प्रत्येकव्यभिचारेणाकारणत्वात् । मण्याद्यभावस्य प्रकारान्तरेणाकारणत्वम् । न च कार्यानुत्पादप्रयोजकाभावत्वेन प्रतिबन्धकाभावस्य कारणत्वम् अनो नान्योन्याश्रय इति वाच्यम, उत्तेजकस्यापि कारणत्वप्रसङ्गात् । तस्य कार्यानुत्पादप्रयोजकत्वस्य दुर्ग्रहत्वात् । तेन रूपेणान्यथासिद्धत्वाच । प्रतियोगिनः कार्यविरोधित्वे ज्ञात एव यदभावस्यान्वयम्यतिरेकग्रहस्तस्य विरोध्यभावत्वेनान्यथा - - गृहीतरूपेण व्यभिचारेऽपि गृहीतकारणत्वापरित्यागेन तदुभयाभावान्यान्यत्वविशिष्टाभावत्वेन तदपि संगृह्यते । एवमन्योत्तेजके सति तदभावोऽपि संगृह्यत इति न कश्चिद्दोष इति चेन्न, अनेकोत्तेजकाभावेऽनुगतरूपाभावेन कार्य च तत्तदुत्तेजकप्रयोज्येऽपि विशेषाभावेन च स्फुटब्यभिचारेण चोक्तसङमहायोगात् । इतरथा रासभमहिषादियाबदृष्टपदार्थान्यान्यत्वेन तेषामपि घट. कारणताप्रसङ्गात् । विस्तरस्तु सुन्दरराजीये द्र्स्स्त्त्व्य्ः॥ उत्तेजकत्वग्रहं विनापि प्रकारान्तरेण मण्याद्यभावकारणताग्रहं दूषयतिन च कार्यति । ___उत्तेज कस्यापि कार्यानुत्पादप्रयोजकस्वाभाषाभावत्वेन कारणत्वापातादिति हेतुमाह-उत्तेजकस्यापीति । मण्यादिष्वनुगतधर्माभावेन कार्यानुत्पादप्रयोजकत्वमेव दुग्रह मित्याह-तस्येति । किञ्च कार्यानुत्पत्तिप्रयोजकत्वं तव्य प्यत्वमुत तद्व्यापकत्वम् । आद्येऽपि किं मण्यादेः स्वरूपेण व्याप्यत्वमुतोत्तेजकाभावविशिष्टत्वेन ? नाद्य्ः। मणौ सत्यपि सत्युत्तेजके कार्यानुत्पत्त्यदर्शनात् । न द्वितीयः । अभावकारणताग्रहात्पूर्वमुत्तेजकत्वस्यैव दुग्रहत्वात् । नापि प्र्थ्म्द्वितीय्ः। कारणाभावप्रयुक्तकार्यानुत्पाददशायां प्रतिबन्धकाभावेन व्यापकत्वायोगादिति भावः । ननु सिद्धान्तेऽपि सामग्रीकालीनकार्यानुत्पादप्रयोजकत्वमननुगतमण्यादेः कथं गृह्यत इति चेन्न । अत्र इत्तेजकाभावविशिष्टमण्यादेः कार्याभावप्रयोजकत्वं नाम तव्याप्यत्वम् । तच्चीत्तेजकाभावशिष्टाननुगतमणित्वाद्यवच्छेदेन गृह्यते वह्निव्याप्यत्वमिवानेकधूमत्वाद्यवच्छेदेन । उत्तेजकत्वं च सामग्रीकालीनकार्याभावव्याप्याभावप्रतियोगित्वमनुगतमेव । अत्र चोत्तेजकाभाषस्य तव्याप्यत्वमननुगतेनैव मण्याद्यकैकोपहिततत्तदभावत्वेनावच्छिद्यत इति न कश्चिद्दोष
Page #161
--------------------------------------------------------------------------
________________ 140 सटीकाद्वैतदीपिकायाम् सिद्धिः। न चैतदन्यथासिद्धिलक्षणमेव न भवतीति वाच्यम्, दण्डत्वादिसङ्ग्राहकत्वेन त्व्दुक्तान्य्थासिद्दिल्क्स्स्न्न्स्याप्य्भाव्प्र्स्न्ग्गात्। विशेषलक्षणाव्याप्तेरदूषकत्वपरिहारः ननु यस्य कार्यसम्बन्धित्वं कारणत्वमृतेऽपि निर्वहति सोऽन्यथासिद्ध एव भवति । दण्डत्वादेश्च तत्सम्बन्धित्वमन्यथापि भवतीति तत्सङ्ग्राहकं तल्लक्षणमिति चेत्, तहि विरोध्यभावत्वेन प्रतिबन्धकाभावय कार्यसम्बन्ध आवश्यक इति न कारणत्वं न हि सहनमपि कारणानि विरोधिनि सति kaarymutpaadyitumiishte| न चैवं दण्डादेरप्यन्यथासिडिप्रसङ्गातदभावस्य कार्यविरोधित्वमज्ञात्वैव दण्डत्वेनान्वयव्यतिरेकग्रहसंभवात्, कार्यानुत्पादप्रसंगेन लक्षणान्तरायोगाच । एतेन कार्यानुत्पाद इत्यलमतिविस्तरेण । प्रतिबन्ध कामावस्याकारणत्वेऽनन्यथासिद्धान्वयव्यतिरेकविरोध इत्याशङ्कयानन्यथासिद्धत्वमसिद्धमित्याह-तेनेति । सामग्रीकालीनकार्यानुत्पादप्रयोजकाभावत्वेनेत्यर्थः । अन्यथासिद्धलक्षणानाक्रान्तत्वात्कथमेतस्यान्यथासिद्धत्वमित्याशय तल्लक्षणमप्यस्तीत्याह-प्रतियोगिन इति । ननु यद्गर्भावेव यस्यान्वयव्यतिरेकावन्यं प्रति पूर्ववत्तित्वे ज्ञात एवेत्यादिकमेव तल्लक्षणमित्यत आह-न चैतदिति । किमव्याप्तत्यादिदमलक्षणमुत वाद्यसम्मतत्वात् ? नोभयथापि । त्वदुक्तलक्षणानामप्यव्याप्तत्वान्ममासम्मतत्वाचालक्षणत्वप्रसङ्गादित्यभिप्रेत्याहदण्डत्वादीति । दण्डत्वाद्य कैकसलाहकत्वेनेत्यर्थः । ननु अन्यथासिद्धिसामान्यलक्षणाक्रान्तेषु विशेषलक्षणानामव्याप्तिन दोषायेति शङ्कते-ननु यस्येति । / कार्य सम्बन्धित्वं तन्नियतपूर्वक्षणवर्तित्वं तर्हि प्रतिबन्धकामावस्यापि त्वदुक्तसामान्य लक्षणाक्रान्तत्वात्तत्सग्राहकमपि लक्षणं युक्तमेवेत्याह--तर्हि विरोधीति । सामग्रीकालीनकार्यामावप्रयोजकाभावत्वेनेत्यर्थः । आवश्यकत्वमेव दर्शयति-न होति । तर्हि दण्डादेरपि कार्यविरोधिस्वाभावाभावत्वेनान्यथासिद्धिः स्यादिति चेन्न, दण्डाभावस्य सामग्रीकालीनकार्यविरोधित्वाभावात् । तदितरकालीनकार्यरोधित्वेऽपि तद्ग्रहं विना तर्कावतारेऽन्वयसहचारदशनेनापि दण्डादे:
Page #162
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 141 प्रयोजकत्वं प्रतिबन्धकत्वम्, प्रतिबन्धकाभावत्वेन कारणत्वमिति nirstm। दण्डाभावादौ प्रतिबन्धकलक्षणस्यातिव्याप्तेश्च । न च सोऽपि प्रतिबन्धक एव, तथा व्यवहाराभावात् । न हि चक्राद्यसमवहितायां मृदि प्रतिबन्धाद् घटं न जनयन्तीति न्यवहरन्ति । लक्षणस्य व्यवहारातिपाते जलस्योष्णस्पर्शी लक्षणं किन्न स्यात् । मृदादेरपि प्रतिबन्धकाभावतया कारणत्वप्रसङ्गोन कार्यविशेषस्याकस्मिकत्वप्रसङ्गात् । मृत्त्वादिनापि कारणत्वे प्रति कारणत्वग्रहसम्भवादित्यभित्याह-न चैवं दण्डादेरिति । ननु प्रतिबन्धकामावसङ्ग्राहकत्वेन लक्षणान्तरोक्तौ दण्डादिसङ्ग्राहकत्वेनापि यस्य कार्यात् पूर्वकाले येन सम्बन्धस्तत्तनान्यथासिद्धमित्यादिलक्षणान्तरस्यापि वक्तुं शक्यत्वात्तदप्यन्यथासिद्धं किन्न स्यादित्याशङ्कयाह-कार्यानुत्पादेति । परमते कायोनुत्पादप्रयोजकत्वस्य निर्वतमशक्यत्वाद् दुर्घहत्वाच्च लक्षणान्तरमप्यनुपपन्नमित्याह-एतेनेति । अस्मन्मत इन तत्प्रयोजकत्वं तद्वयाप्यत्वं चेदतिव्याप्तिरित्याह-दण्ड भावादाविति । तस्यापि प्रतिबन्धक्रत्वमिष्टमिति तटस्थाशङ्कां निराकरोति-न च सोऽपीति । व्यवहाराभावेऽपि तल्लक्षणलक्षितत्वात्तथा किन्न स्यादित्याशङ्कय व्यवहारातिपातिलक्षणमेव न सम्भवतीत्यभिप्रेत्याह-लक्षणस्येति । किञ्च कारणाभावस्यपि प्रतिबन्धकत्वे मृद्दण्डादेः किं प्रतिवन्धकाभावतयैव कारणाता उतमृत्त्वादिरूपेणापि । आद्य तन्त्वादेरपि प्रतिबन्धकाभावतयैव कारणातावप्रसङ्गेन कारणवैजात्यस्याप्रयोजकत्वेन घटपटवै जात्यानुपपत्तिरित्याह-मृदादेरपीति । द्वितीये मृत्त्वादिनैव कारणत्वेऽपि तदन्वयव्यतिरेकयोरुपपत्तरूपान्तरेण कारणत्वेप्रमाणं नास्तीत्याह-मृत्त्वादिनापीति । कारणाभावेऽतिव्याप्तिपरिहाराय विशेषणान्तरमाशङ्कयाव्याप्त्या दूषयति-न च कार्यानुत्पादेति । विशेषणविशेष्यभावस्यानियतत्वेन मण्यादिविशिष्टोत्तेजकाभावस्यापि प्रतिबन्धकत्वात्तत्राव्याप्तिरेवेत्याह-विनिगमकेति । ननु मण्यादिकालीनकार्यानुत्पादप्रयोजकाभावप्रतियोगित्वमुत्तेजकत्वम् । उत्तेजकाभावविशिष्टमण्याद्यभावत्वेन कारणत्वं कारणीभूताभाव प्रतियोगित्वेन प्रतिबन्धकत्वमिति नोक्तदोष इति चेन्न, मण्यादिकालीन कारणाभावस्यापि तत्कालीन कार्याभावप्रयोजकतया कारणस्याप्युत्तेजकतापत्तेः । न च मण्यादिकालीनत्वेन विशेषितकार्यानुत्पादे कारणाभावः प्रयोजको न भवतीति वाच्यम् । किं तत्त्वेन विशेषिततत्प्रयोजकत्वं तव्याप्यत्वमुत तद्वयापकत्वम् ? न द्वितीयः । मण्युत्तेजकयोः सतोरपि कारणाभावेन तादृशकार्यानुत्पादे satya'pyuttejaka भावाभावात् । न प्र्थ्म्ः। मण्याद्यभावकाले उत्तेजकभावे सत्यपि मण्यादिकालीनकार्यानुत्पत्त्यदर्शनात् । न च तत्तन्मण्यादि.
Page #163
--------------------------------------------------------------------------
________________ 142 सटोकाद्वैतदीपिकायाम पन्धकाभावत्वेन कारणत्वे प्रमाणाभावात् । न च कार्यानुत्पादप्रयोजकभावत्वं प्रतिबन्धकत्वम्, उत्तेजकाभावे तदभावात् । विनिगमकाभावेन तस्यापि प्रतिबन्धकत्वात् । तस्मात् प्रतिबन्ध काभावो न कारणम् । सामग्रघा कार्येण सह व्याप्तिव्युत्पादनम् किश्च सामग्रयाः स्वानन्तरक्षणे कार्यसम्बन्धेन व्याप्तिः, न तु त्दुत्प्त्याच्क्स्स्न्न्स्म्ब्न्धेन्। अयोजकत्वाद् गौरवाच्च । न च सामग्री कार्योत्पत्तौ प्रयोजिका, अन्यथोत्पत्तेराकस्मिकत्वप्रसङ्गादिति वाच्यम् । उत्पत्तिआद्य smysmbndhH। na ca सामग्री समयस्याद्यत्वेऽपि प्रयोजिका, कार्यानाधारक्षणाव्यवसहितत्वेनोत्तेजकाभावस्य व्याप्यत्वमिति वाच्यम् । एकोत्तेजकाभावस्य मण्यादि. सकलसहितत्वानुपपत्तेः । न च तत्तन्मण्यादिसहिततत्तदुत्तेजकाभावत्वेन नव्याप्यत्वमिति वाच्य्म्। तथा सति कार्यानुत्पादस्यापि तत्तन्मण्यादिकालीनत्वेन व्यापकतापत्त्या व्यापकतावच्छेदकनानात्वेन व्याप्यतानानात्वात्तत्प्रतियोगित्वरूपोत्तेजकत्वनानात्वापत्त्या तदभावविशिष्टमण्याद्यभावत्वस्यापि नानात्वेनानुगतरूपाभावाद्वयभिचारिणां तेषां कारणतामहायोगात् । कारणता हि व्यापकताविशेषः स चाननु. गसेन नावच्छिद्यते । इतरथा रासभत्वादीनामपि तदवच्छेदकत्वप्रसङ्गात् । तस्मात् प्रतिबन्धकाभावस्य कारणत्वमनुपपन्नमेवेत्युपसंहरति- तस्मादिति । तथा च घटप्रागभावो न प्रतिबन्धकाभावो न वा प्रतिबन्धकाभावत्वेन कारणमिति भास्स्ः। किञ्च प्रागभावस्याकारणत्वेन प्रतियोगिन उत्पत्तिसमये सामग्रीसत्त्वेऽपि पुनरपि कार्योत्पत्त्यापादनमयुक्तम् । सामग्रया हि स्वानन्तरक्षणे कार्यसम्बन्धेन व्याप्तिः । न तु तदा तस्याद्यक्षणसम्बन्धलक्षणोत्पत्त्यापि गौरवात् । तया विनाऽनुपपत्त्यभावाच्चेत्याह-किञ्चेति । उत्पत्तरेव सामग्रीप्रयोज्यत्वात्तयैव तद्व्याप्तिरित्याशङ्कयाह-न चेति । सामग्रयाः स्वानन्तरक्षणे कार्यसम्बन्धे सति तत्क्षणस्याद्यत्वं तत्पूर्वक्षानां कार्यानाधारत्वप्रयुक्तं तदापि कार्यसत्त्वे तदुत्तरस्यैतस्य प्रथमत्वायोगात् । तथा च कार्याधारक्षणस्याद्यत्वं न सामग्रीप्रयोज्यमित्यभिप्रेत्याह-उत्पत्तिहीति । स चेदादि. रिति । kaarytddhvNsaanaadhaarkssnnaavyvhitottrkssnnshcedityrthH| सामग्रयनन्तरक्षणे कार्योत्पत्तिनियमेऽपि तदुत्पत्तिकाले सामप्रयभावादेव न पुनरुत्पत्तिः । तदभावश्च
Page #164
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 143 हितोत्तरक्षणस्य सामग्रयप्रयोज्यत्वात् । किन्तु कार्यस्योत्तरक्षणसत्वे स चेदादिस्तदोत्पत्तिरिति व्य्व्हिय्ते। किश्च पूर्वक्षणः कारणं तद्विरहावोत्पन्नस्य पुनरनुत्पादः । न च कार्न्नान्त्र्विलोप्प्र्स्न्ग्ग्ः। युगपदुत्पन्नकार्यवैचित्र्यार्थ विचित्रकारणस्यावश्यकत्वादिति केचित् । न च कार्यमात्रभेदप्रयोजकत्वेन प्राग्भाव्कार्न्न्ता। तद्भेदस्य कार्यभेदप्रयुक्तत्वा. दननुगमाच्च । प्रागाभावभेदस्य पाकजरूपादिभेदहेतुत्वनिरासः एतेन पाकजरूपादीनां प्रागभावभेदेनैव भेव इति त - तुत्वमिति निरस्तम् । पूर्वरूपादिध्वंसादिनैव त्दुप्प्त्त्ः। अपि तदा पूर्वक्षणलक्षणकारणविरहात् । न च पूर्वक्षणस्य कारणत्वकल्पकाभावः । पुनरनुत्पत्त्यनुपपत्तेरेव तत्कल्पकत्वादित्यभिप्रेत्याह- किं चेति । . पूर्वक्षणस्य कारणत्वे तस्मिन सतीतरस्य व्यतिरेकाभावादकारणत्वप्रसङ्ग इत्याशङ्कयकक्षणोत्पन्नघटपटादिवैचित्र्यानुपपत्तेरन्वयमात्रेणापि तर्कावतारे फारणताग्रहसम्भवाच्चेतरेषामपि कारणत्वमित्यभिप्रेत्याह-न च कारणान्तरेति । कार्यभेदस्य प्रागभावभेदप्रयोज्यत्वात्तदकारणत्वे तदनुपात्तेस्तत्कारणत्वमित्याशङ्कथाह-न च कार्येति । यस्य कार्यभेदोऽस्ति तस्य सामग्रीभे: एव त्त्प्र्योज्क्ः। कार्यभेदे विप्रतिपन्नं प्रति तु प्रागभावभेदात्तद्भेदो व्क्त्व्य्ः। तथा चान्योन्याश्रय इत्यभिप्रेत्याह-तद्धेदस्येति । किश्च तव मते प्रागभावे भावस्याभावस्य वानुगतधर्मयाभावात्तत्प्रागभावस्य तत्तदुत्पन्नकार्यमात्रे कारणता ग्राह्या । तथा च प्रवृत्त्यनुपयोगात्तत्कारणत्व मदृष्टार्थमित्यभिप्रेत्याह- अननुगमाञ्चेति । ___ एकाग्निसंयोगजरूपरसादीनां भेदप्रयोजकतया प्रागभावभेदो वक्तव्यः, तद्वयतिरिक्तकारणभेदाभावादित्याशङ्कयाह-एतेनेति । पूर्वरूपादिध्वंसे सत्येव जायमानत्वात्तद्भेदादग्नितदवयवापनेकतेजःसंयोगभेदाद्वा रूपादिभेदोपपत्तिरित्याह-पूर्वरूपेति । न च परमाणौ तेजःपरमाणुसंयोगादेकस्मादेव रूपादय उत्पद्यन्त इत्यत्र किञ्चिन्मानमस्ति परमाणूनामप्रामाणिकत्वाच्चेति भावः । एवं प्रागभावकारणताऽभावे पाधकं परिहत्य सत्कारणत्वे बाधफमाह-अपि चेति । ब्रह्महत्यादिदुरितसाध्य दुःखप्रागभावानां
Page #165
--------------------------------------------------------------------------
________________ 144 सटीकाद्वैतदीपिकायाम च प्रागभावस्य प्रतियोगिहेतुत्वेऽनिर्माक्षो मुमुक्षणां ब्रह्महत्याद्यनुष्ठानं वा प्र्स्ज्येत्। तथा हि-प्रागभावो ह्यवश्यं प्रतियोगिजनकः । अन्यथा तत्र मानाभावात्तद्विनाशासम्भवाच्च । प्रतियोग्यजनकेनापि तद्विनाशे पूर्वमपि तत्प्रसङ्गात् । अविनाशे वा न तस्य प्रागभावत्वम् । अदृष्टानाधारसमयानाधाराभावस्यैव प्राग्भाव्त्वात्। ततश्च ब्रह्महत्यादिजन्यदुःखविशेषप्रागभावे सति तत्वज्ञानसहस्रणापि न मोक्स्स्ः। दुःखप्रागभावासहकृतस्य दुःखध्वं सस्य सुखस्य वा मोक्षत्वात् । दुःखप्रागभावनिवृत्यर्थं मुमुक्षणां तत्प्रतियोगिजनकब्रह्महत्यादिकं वाऽनुष्ठेयं स्यात् । तेन विना तदसम्भवात् । अन्यदुःखेन दुःखनिवृत्यभावः । ननु कण्टकादिनापि तद्दःखप्रागभावः स्वप्रतियोगिनं जनयत्विति चेन्न, तस्यातत्फलत्वात् । निरतिशयदुःखस्य मुमुक्ष्वात्मगतानां स्वप्रतियोगिदुःखरूपस्वनाशजनकब्रह्महत्याद्यननुष्टाने नाशायोगात् तन्नाशामावे दुःखप्रागभावासह कृत दुःखध्वंसादिरूपमोक्षायोगात्तदर्थ तव मते बुद्धिपूर्वकं मुमुक्षभिदुरिताचरणं प्रसज्येतेत्यर्थः । उक्तमुपपादयति--तथा हीति । उत्पनस्य पुनरनुत्पत्त्यनुपपत्तरेव तव प्रागभाबे मानत्वात्तस्य प्रतियोग्युत्पादकत्वनियमाभावे स्वसिद्धिरेव न स्यादित्याह--अन्यथेति । स्वप्रतियोगिन एव स्वविनाशत्वाच्च तदुत्पत्तिरावश्यकीत्याह-तद्विनाशेति । अन्यस्मात् कमेणस्तन्नाशमाशङ्कयाह -प्रतियोगीति । नित्यस्य दुःखप्रागभावस्यानर्थत्वाभावातन्नाश एव मास्त्वित्याशङ्कय त्वन्मते सवमुक्त्यनन्तरमसत एवाभावस्य प्रागभावत्वान्न तस्य नित्यतेत्याह -अविनाशे वेति । तन्नाशाभावे तव मोक्षासम्भवश्चेत्याह-ततश्चेति । सुखस्य वेति मतभेदाभिप्रायेणोक्तम् । मोक्षापेक्षायां दुरिताचरणं तवावश्यकमित्याह-दुःखप्रागभावेति । अस्तु तय न्येन दुःखसाधनेन तन्निवृत्तिरिति चोदयति-नन्विति । दुःखेष्ववान्तरबैजात्यस्यानुभव सिद्धत्वाद् दुग्धपानसाध्यसुखस्येव यवागू. पानेन ब्रह्महत्यासाध्यदुःखस्य कण्टकादिनोत्पत्त्ययोगादित्याह-न तस्येति । दुःखेषु वैजात्याभावे सन्निहिततत्साधनं परित्यज्य तद्विशेषोपादाने प्रवृत्त्यनुपपत्तिरिभि
Page #166
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 145 ब्रह्महत्याजन्यस्यान्यतोऽसम्भवात् । दुःखे च तरतमभावस्य मुख इव सर्वानुभवसिद्धत्वात् । अन्यथा पिपीलिकादंशक्रकचदारणप्रभूतयोरविशेषप्रसङ्गात् । न च प्रागभावो यत्किञ्चित्प्रतियोगिमा. त्रमुत्पादयति प्रतियोगिविशेषस्तु भावकारणादिति वाच्यम् । तथा सति पाकजस्थल एकस्मादप्पग्निसंयोगादरूपादिवैचित्र्यस्य गन्धप्रागभावश्च न रूपं प्रति हेतुः रूपप्रागभावश्च न वायावित्यादित्वदभ्युपगतस्य व्याघातात् । उत्पन्नघटस्य पुनरुत्पत्त्यापतेश्च । घटकालोनकपाले ऽपि यत्किञ्चित्प्रागभावस्य सत्त्वात् मृदि घटो भविष्यतीतिवत् पटो भविष्यतीति प्रतीतिप्रसङ्गाच । न च मुमुक्षूणां ब्रह्महत्यादिजन्यदुःखप्रागभाव एव नास्तीति वाच्यम् । तेन दैवात्सम्पादितब्रह्महत्यातत्प्रायश्चित्तयोरफलत्वप्रसङ्गात् । तत्सन्देहे ऽप्यमुमुक्षापत्तेश्च । ततः प्रागभावो न हेतुः॥ प्रेत्याह-अन्यथेति । ककचं नाम दारुविदारको लोहविशेषः । नन्वेकैकस्यापि प्रागभावस्य कायमात्रसाधारणत्वात्कार्यवैनात्यस्य तद्वयतिरिक्तकारणवैजात्यप्रयुक्तत्वात्दुः खप्रागभावस्यापि यत्किञ्चित्कार्यजननेन नाशे मुक्तिरिति नेत्याह-न च प्रागभाव इति । रूपादिव चित्र्यस्येत्यभ्युपगतस्य व्याघातादित्युत्तरेण सम्बन्धः तत्र प्रागभाव. व्यतिरेकेण रूपादिषु विजातीयकारणाभावादित्यर्थः-अभ्युपगतस्य चेति चकारो द्रष्टव्यः । अस्मिन्पक्षे प्रागभावकारणता मुधैवेत्यभिप्रेत्याह-उत्पन्नेति । किञ्च मृन्निष्ठाभावस्यापि घटजनकत्वाद्भविष्यतीति बुद्धः नागभाव विषयत्वस्य त्वयाङ्गीकारान्मृदि पटो भविष्यतीति बुद्धिरपि प्रमा स्यादित्याह--मृदीति । ननु मुमुक्ष्वात्मनि तादृशदुःखप्रागभाव एव नास्ति तथाच तन्नाशार्थ न पापाचरणमिति चेन्न । कृतब्रह्महत्याप्रायश्चित्तं मुमुक्षौ तद्दुःखप्रागभावसत्त्वनिश्चयात् । प्रायश्चित्तस्य दुःखप्रागभाव परिपालन फलकत्वेन त्वयाभ्युगमादित्याह--न च मुमुक्षणामिति । अन्येषामपि मुमुक्षणां तादृशदुःखप्रागभावसत्त्व निश्चयाभावात् फलनिश्चयाभावेन शास्त्र.यप्रवृत्तेरनुपपत्तेरित्याह-तत्सन्देहे ऽपीति साधकामावाबाधकसत्त्वाच्च न प्रागभावः प्रतियोगिकारणमित्युपरहरति-तत इति । यदर्थे प्रागभावकारणत्वं भग्नं तदर्शयति-एवं च सतीति ।
Page #167
--------------------------------------------------------------------------
________________ 146 सटीकाद्वैतदीपिकायाम संयोगभेद एव धारावाहिज्ञानभेदप्रयोजकः / एवं च सति धारावाहिकज्ञानभेदो न तद्भेदप्रयुक्त इति संयोगभेद एव प्रयोजकः / एवमनुव्यवसाये ऽपि स एव प्रशेजकः / क्लप्तत्वान्न त्वन्यः तस्याक्लप्तत्वात् / अन्योऽपि न तावसामग्रीभेदस्तत्प्रयोजकः / सामग्रीभेदाभेदयोः कार्यभेदाभेदप्रयो. ज्यत्वात् / कारणभेदव्यतिरेकेण सामग्रीभेदानिरूपणाच / नापि कारणभेद एव प्रतिकार्यमनेककारणजन्यत्वात् / नापि विषयभेदः / समूहालम्बनविशिष्टज्ञानयोरनेकविषयजन्यत्वात् / तस्मा. प्रतिज्ञानं संयोगभेदजन्यत्वादनुव्यवसायायोगादिन्द्रियग्राह्यत्वघटितो गुन्न्त्व्हेतुर्सिद्ध्ः। एतेन कार्यत्वे सति विभुसमवेतत्वं सामान्यवन्वे सति विभुसमवेतत्वं वा ज्ञानगुणत्वहेतू प्र्त्युक्तो। नित्यानुभवस्य किश्च मनःसंयोगभेइव्यतिरेकेण व्यवसायभेदप्नयोजकः किं कारणभेद उत सामग्रीभेदः विषयभेदो वा ? न मध्यमो ऽनेककारणात्मकसामग्रथैक्यस्यैककार्यजनकत्वौपाधि कत्ववत् तदनेकत्वस्याप्यनेक कार्यजनकत्वप्रयुक्तत्वादन्योन्याश्रयता. पत्तेरित्यभिप्रत्याह--अन्योऽपि न तावदिति / प्रथमे कारणत्रितयजन्यकार्यस्यैकत्वानु. पपत्तिरित्याह--नापि कारणेति / तृतीये ऽनेकविषयकज्ञानानुपपत्तिरित्याह-नापीति / संयोगभेदस्य ज्ञानभेदे हेतुत्वसाधनफलमाह-तस्मादिति / अनुव्यवसायायोगादिति व्यवसायजनकसंयोगातिरिक्तसंयोगस्यावश्यकत्वात्तत्समये व्यवसायनासात्तत्कार. णकानुव्यवसायानुपपत्तिरित्यथः / अनुभवे कार्यत्वपरतन्त्रत्वादिनिरोकरणेनान्यदपि हेतुद्वयमसिद्धमित्याह-एतेनेति / प्रतिकूलतर्कपराहतिमप्याह-नित्यानुभव. स्येति / साधितनित्यानुभवस्य गुणत्वे तस्यानित्यज्ञानसमवाय्यहमर्थगुणत्वमेव वक्तव्यम् / तथाच तत्रानित्यज्ञानसमवायो न स्यादित्यर्थः / तत्र हेतुमाहप्रत्यक्षद्रव्य इति / रूपरसादिव्यावृत्त्यथमेकजातीयेत्युक्तम् / गुणत्वव्याप्यैकजातीयेत्यर्थः / धर्मादिव्यावृत्तये-प्रत्यक्षेति / द्वित्वैकत्वनिरासाय विशेषगुणेति / क्रमभाविदुःखद्वयनिरासाययुगपदिति / हस्तद्वयमात्रे युगपद्भाविप्रयत्नद्वयस्य चित्ररूपस्य वा निरासायैकावच्छेदेनेत्युक्तम् / प्रत्यक्षद्रव्य इत्यत्र प्रत्यक्षपदव्यावृत्तिमाह-अत एवेति / तत्रैव हेत्वन्तरमाह-प्रत्यक्षात्मगुणस्येति / धारायामुत्तरज्ञानोत्पत्तिकालीन स्थितिकपूर्वज्ञानव्यावृत्तये स्थितिकालीनेत्युक्तम् //
Page #168
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 147 गुणत्वे वा तदाश्रयेऽनित्यज्ञानसवायोऽपि न स्यात् । प्रत्यक्षद्रव्य एकजातीयप्रत्यक्षविशेषगुणवयस्य युगपदेकावच्छेदेनैकत्रा. समवायात् । अत एव न शब्दे व्य्भिचार्ः। प्रत्यक्षात्मगुणस्य स्वसमानाधिकरणस्वसमानजातीयगुणस्थितिकालीनास्थितिकत्वनियमाच्च दुःखादिवत् ॥ जन्यज्ञानद्व यस्य युगपदेकत्र स्थित्यभावः । ____ न च जन्यविशेषगुणद्वयस्य तथात्वमिति वाच्यम् । जन्ययोरपि शब्दयोयुगपदस्थितिदर्शनात् । इतो ऽन्यथा कल्पने गौरवात् । किचाहमुपलभ इति प्रत्यक्षे य आत्मन्युपलब्धिसम्बन्धो भासते स न तावत्तादात्म्पम् । जडाजयोर्वास्तवतादास्म्यानुपपत्तः । नापि स्म्वाय्ः। तस्यैवासिद्धेः । तस्योपलब्धिसम्बन्धाभावाच्च । तत्सम्बन्धमन्तरेग तस्याप्रत्यक्षत्वात् । न च समवायविषयमुपलब्ध्यन्तरमस्तु तत्र च घटादिरिव समवायो ननु विशेषगुणद्वयस्य जन्यत्यप्रयुक्ता युगपदेकत्रास्थितिः जन्याजन्ययोस्तु सा किन्न स्यादित्याशङ्कय तथात्वे जन्यशब्दद्वयस्यैकश्रोत्रदेशे युगपदस्थितिप्रसङ्गादित्यभिप्रेत्याह-न च जन्येति । ननु प्रत्यक्षद्रव्यगतत्वे सति जन्यत्वं तत्प्रयोजकमिति चेत् । लाघवादुक्तगुणद्वयस्य प्रत्यक्षगतत्वस्यैव तत्प्रयोजकत्वादित्यभिप्रेत्याह-इतो ऽन्यथेति । किञ्च नित्योपलम्भस्याहमर्थन सम्बन्धाभावादपि न तद्गुणत्वम् । तथाहि-क तत्सम्बन्धस्तादात्म्यमुत समवायः ? नाद्यः तव मते तदयोगादित्याह-स न तावदिति । द्वितीयत्वप्रामाणिक इत्याह-नपीति । तदभ्युपगमे ऽपि किं घटोपलब्धिस मवायस्तयव भासते उपलब्रन्तरेण वा ? नाद्यः तत्सम्बन्धाभावादित्याह-तस्येति । स्वरूपसम्बन्धस्यातिप्रसक्तत्वादिति भावः । सम्बन्धाभावेऽपि तद्गोचरत्वे ऽतिप्रसङ्गादित्यभिप्रेत्याह-तत्सम्बन्धेति । द्वितीयमपवदति-न चेति । उपलब्धि. समवायगोचरस्योपलब्ध्यन्तरस्य नागृहीतविशेषणान्यायेनोपलब्धिगोचरत्वमपि वक्तव्यम् । तच्च न सम्भवति स्वप्रकाशत्वविरोधादित्याह-उपलब्धीति । गुणत्वे ऽप्युक्तबाधकसत्त्वान्न तस्य परिशिष्टत्वमित्याह -एतेनेति । किं च नित्यानुभवस्य पारिभाषिकद्रव्यत्वसंभवादपि न परिशेष इत्याह-परिशेषेति । ननु गुणसमवाय
Page #169
--------------------------------------------------------------------------
________________ 148 सटीकाद्वैतदीपिकायाम् विषयसम्बन्धीति वाच्यम् / उपलब्धिसमवायस्योपलभ्यन्तरागोचरत्वात् / एतेन परिशेषादुपलब्धिर्गुण इति परास्तम् / परिशेषासिद्धेश्च / उपल धेरपि बुद्धितादात्म्येन दुःखादिगुणाधिष्ठानतया द्रव्यत्वात् / / द्रव्यत्वलक्षणनिरासः वस्तुतस्तु न गुणाश्रयत्वं द्र्व्य्त्व्म्। रूपादावतिव्याप्तेः / एकाश्रयरूपादावनेकत्वानुभवव्यवहारयोर्दर्शनात् / अत एव न समवायिकारणत्वम् / नापि द्रब्यत्वं जातिरेव / तव्यञ्जकानिरूपणात् / तत्प्रमाणानुगतबुद्ध्यदर्शनाच्च / न हि मृज्जलघटपटकटादिषु द्रव्यंद्रव्यमित्यनुभबन्ति लौकिकाः / लौकिकानुभवस्यैव जातिसाधकत्वात् / अतो न पारिभाषिकद्रव्यलक्षणलक्ष्यं चैतन्यम् / वत्त्वं द्रव्यत्वप्रयोजकमिति चेन्न / तस्यैवाभावात् / भावे वा तस्यैकत्वेन तत्रापि वक्तुं शक्यत्वात् / ननु तत्र दुःखादिसत्त्वं नास्तीति चेन्न / गुणस्य कुत्रापि सत्त्वाभावात् / ननु धमिसानसत्ताकगुणाश्रयत्वमेव व्यत्वप्रयोजकमिति चेन्न / तव मते विशेषणव्यावाभावात् / लाघवेन गुणाश्रयत्वस्यैव तत्प्रयोजकत्वादिति भावः / / किश्च द्रव्यत्वं नाम किंचिन्नास्त्येव, येन तत्पर्य दासेन गुणत्वमनुभवे स्यादित्याह-वस्तुतस्त्विति / रूपादीनामपि संख्यादिमत्त्वादित्यर्थः / ननु रूपादौ संख्यासामानाधिकरप्यादिकत्वादिबुद्धिन संख्याश्रयत्वादित्यत आह-एकाश्रयेति / एकस्मिन् घटे रूपादयो बहव इति प्रतीयमानाया बहुत्व संख्याया घटे त्द्भावादित्य्थ्ः। रूपादावतिव्याप्त्यैव लक्षान्तरमयुक्तमित्याह-अत एव नेति / तर्हि गोत्वादिवजातिरेवेत्यत आह-नापीति / त्वदभिमतद्रव्येषु जातिसाधकप्रमाणमपि नास्तीत्याहतत्प्रमाणेति / ननु मन्मते व्युत्पन्नानां तत्रानुगतबुद्धिरस्तीत्याशक्याह-लौकिकेति / अन्यथा बाह्यमते व्युत्पन्नानां चैत्यवन्दनादावपि धनत्वबुद्धिसत्त्वात्तत्रापि धर्मत्वं स्यादित्य्र्थ्ः। तस्मात् पारिभाषिकत्वात् द्रव्यलक्षणस्य तदभावो ममापीष्ट इत्याहात इति / तहिं द्रव्यत्वाभावे परिशेषाद् गुणत्वमित्याशङ्क्याह- नचैतावतेति /
Page #170
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः नचैतावता ब्रह्मात्मकचैतन्यं गुणः । सर्वाश्रयत्वस्वातन्त्र्याभ्यां ततो बिलक्षणत्वात् । चैतन्यस्य सर्वावभासकत्वसर्वोपादानत्वाभ्यां सर्वाश्रयत्वात् । आश्रयानिरूपणेन स्वातन्त्र्याच्चेति सिद्धमगुणमनादि नित्यं जाग्रति प्रमातृप्रमितिप्रमेयतदभावसाक्षि चैतन्यमिति ॥ स्वाप्नज्ञानस्य साक्षित्वेन नित्यानुनवसाधनम् । अस्ति खलु स्वप्ने गजादिविज्ञानम् 'अयं गज' इति । उत्थित्तस्य तदनुस्मृतेः न च सा दिवसान्तरानुभूतविषया देशविशेषे गजादेः पूर्वमननुभूतत्वात् । स्वप्ने दृष्ट इत्यनुसन्धानाच्च । अत एव न स्वाप्नज्ञानं स्मृतिः। 'स्वप्ने kariNamanvabhUvam'iti तदनुभवत्वप्रतिसन्धानात् । / अस्मार्षमित्यननुभवात् । तद्विषयस्य देशविशेषसंसर्गस्य पूर्वमननुभूतत्वात् । स्मर्यमाणयोरेवा सर्वाश्रयत्वादिकमुपपादयति - चैतन्यस्येति । दृकदृश्ययोर्वास्तवतादात्म्यादेरसम्भवात् , दृशोऽध्यस्तत्वे जगदान्ध्यप्रसङ्गात् , दृश्येव जडप्रपञ्चोऽध्यस्तोऽवभासत इति सर्वावभासकत्वात् सर्वाश्रयत्व मित्यर्थः । उपपादितं साक्षिस्वरूपमुपसंहरतीति सिद्धमिति । जाग्रति प्रमातृतद्धमतदभावसाधकतया नित्यसाक्षिणं निरूप्य स्वप्ने कादाचित्कानुभवासंभवात् , तत्कालीनसर्वावभासकतया नित्यसाक्षिणं निरूपयति-स्वप्नेति । स्वाप्नज्ञानस्य हेत्वभावान्नित्यतां वक्तुं प्रथमं तत्र ज्ञानं साधर्यात- अस्ति खल्विति । ____ननूस्थितानुस्मृतेरतीतजाग्रत्यनुभूतगजादिविषयत्वान्न स्वाप्नानुभवा. काक्षेत्याशक्याह-न च सेति । स्वमन्दिरमध्यवर्तिगजस्कन्धारूढतया स्वस्य स्मयमाणत्वात् स्वस्य जाग्रदन्तरे तथाऽननुभवादित्यर्थः । तदनुभवस्य स्वप्नकालीनत्वमपि स्मयत इत्याह -स्वप्नेति । पूर्वानुभवाभावादेव न स्वप्नज्ञानस्य संस्कारजन्यत्वमित्याह-अत एवेति । तस्मिन्ननुभवत्वस्यापि प्रतिसन्धीयमानत्वान्न स्मृतित्वमित्याह--स्वप्न करिणमिति । तस्य स्मृतित्वे 'अस्माषम्' इति परामशः स्यात् । न च सोऽस्तीत्याह--अस्मामिति । स्मृतिरूपे तस्मिन्ननुभवत्वमा.
Page #171
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् संसर्गाग्रहे जाग्रति गजादेरिव स्वप्नेऽपि तस्यापरोक्षतानुपपत्तेः । अपरोक्षत्वे वा स्वप्नोपलब्धः सर्वोप्यपरोक्षः स्यात् । अनुभवे च तस्मिन् न तावच्चक्षुरादिकं हेतुः । तेषामुपरतत्वात् । नापि मनः । असहायस्य तस्य बहिरप्रवृत्तः । अन्यथाख्यातिवादिशंकानिरासः ____ अस्तु तर्हि स्मर्यमाणस्य गजादेरारोप इति चेन्न । चक्षुरसन्निकृष्टे बाह्ये तदसंभवात् । मनस्सन्निकृष्टे चाहमर्थे तदारोपे 'अहंगजः' 'मयि गज' इति वा प्रतीतिप्रसङ्गात् । ननु स्मर्यमाणसन्निहितदेशे स्मर्यमाणगजाद्यारीपः । न चाननुभूतस्याप्यसम्भावितस्यापि स्वप्नेऽनुभवान्न स्मर्यमाणारोप इति वाच्य्म्। शब्दादिसर्वप्रमाणाविषयस्यस्वप्नेऽनुभवादर्शनात् । न चैवं जाग्रत्यपि तथात्वं किं न स्यात् पूर्वपूर्वभ्रमदर्शित. योर्विशेषणविशेष्ययोः स्मृतिसम्भवादिति वाच्यम् । जाग्रति बाधाभावात्, चक्षुराद्यन्वयव्यतिरेकाच्चेति चेन्न । येन हि रोप्यत इत्याशङ्क्य स्मृतित्वमेव तस्यानुपपन्नमित्याह--तद्विषयस्येति । अत्राख्यातिवादी स्मर्यमाणगजादीनामसंसर्गाग्रहमानं न तु संसर्गानुभवोऽस्तीति जल्पति । तदयुक्तम् । अनाप्तवाक्यात् स्मर्यमाणयोरसंसर्गाग्रहेऽप्यापरोक्ष्याभावादत्रापि तदनुपपत्तिरित्याह-स्मर्यमापयोरिति । इतरथा स्वप्ने परोक्षत्वापरोक्षत्वविभागो न स्यादित्याह-अपरोक्षत्वे वेति । अस्तु तर्हि जन्य एवानुभव इत्याशक्य किं तत्र चक्षुरादिकं हेतुः, उत मन: ? / नाद्य इत्याह--अनुभवे चेति । द्वितीयं दृषयतिनापीति । बाह्यविशेष्यकानुभवे मनसोऽसमर्थत्वादित्यर्थः । / अत्रान्यथाख्यातिवादी चोदयति-अस्तु तीति । स किं चाक्षुष आरोपः उत मानसः ? / नाद्यः, चक्षषो विशेष्यसन्निकर्षाभावादित्याह--न चक्षुरिति । द्वितीयेऽपि किं साक्षान्मनःसन्निकृष्टे आत्मन्यारोपः, उत स्मरणद्वारा सन्निकृष्टे बाह्यदेशे ? / आद्ये दोषमाह-मनः सन्निकृष्टे चेति । तादात्म्यारोपे 'अहं गज' इति स्यात्। संसर्गारोपे मयि गज' इतीत्यर्थः । द्वितीयं शङ्कते-ननु स्मर्यमाणेति । नन्वाकाशगमनस्वशिरश्छेदादेरननुभूतस्यापि
Page #172
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 151 स्वप्ने यत्र देशे गजादिरनुभूयते तस्य तत्र तदा न तत्संशय इति सर्वसंप्रतिपन्नम् । न चैतद्देशविशेषस्य गजादश्च स्मर्ग माणत्वे सङ्गच्छते । स्मर्यमाणोभयप्रतियोगिकसंसर्गानुभवस्य तत्सत्तानिश्चयरूपत्वाभावात् । अन्यथाऽम्धादेरपि शब्दादवगत्य धर्मिप्रतियोगिनौ मनसा पुरोदेशे गजादिकमनुभवतस्तदा तत्र गजादिसंशयानुदयप्रसङ्गात् । कारणप्रकारविषयकृतविशेषस्य स्वप्नान्धानुभवयोरविशेषात् ॥ स्मृतेः sNshyvirodhitvshngkaaprihaarH| ननु स्मृतेरपि संशयविरोधित्वं दृश्यत इति चेत् सत्यम् । अर्थसत्तानिश्चयरूपानुभवमूला सा। न च स्वप्ने संसर्गप्रत्ययः त्था। स्वप्नेऽनुभवात् कथं स्मर्यमाणारोप इति चेन्न । आकाशादेः पृथक पृथगनुभूतत्वात् स्मर्यमाण आकाशादौ मर्यमाणगमनादिसंसर्गारोपोपपत्तिरित्याह पूर्ववादी-न वाऽननुभूतस्येति । तर्हि जाग्रत्यपि विशिष्टानुभव. स्योक्तप्रकारेणाऽऽरोपितविषयत्वस्य वक्तुं शक्यत्वात् , द्वैतमिथ्यात्वापात इत्याशयाऽऽह-न चैबमिति । ननु बाधाभावचक्षुराद्यन्वयव्यतिरेकादिविशिष्टज्ञानानामप्येवंविधत्वान्नारोपितत्व विरोधितेति चेन्न । तथात्वे प्रेक्षावतः niHshngkprvRttyaadynuppttritybhimaanH| स्वाप्नज्ञानस्य स्मर्यमाणे स्मर्यमाणारोपरूपत्वे स्वविषयसंशयविरोधित्वं न स्यात् । सामान्यतः सब्दावगतेषु पश्चात्स्मर्यमाणेषु देवगन्धर्वादिध्वस्मदादिवद्भोजनमेहनाद्यारोपेऽपि तत्संशयदर्शनादिति दूषयति-न येन हीति । सत्तानिश्चयरूपत्वे बाधकमाह-अन्यथेति । धर्मिप्रतियोगिनाविति । पुरोदेशगजादावित्यर्थः । नन्वन्धानुभवात् स्वप्नानुभवे विशेषोऽस्तोति चेत् । सत्यम् । अन्धस्य पुरोदेशे वृत्तिनिर्गमनाभावात् प्रमातृव्यवहिते गजाद्यारोपः परोक्ष एव । स्वप्नगजादेः स्वप्रप्रकाशसाक्षिण्यध्यस्तत्वात्संविदभेदेनापरोक्षत्वमस्तीति मम मते vishessH। तव मते तु कारणकृतवैजात्यं वा विषयकृतंवैजात्यं वा ज्ञाने विशेषो वाच्यः । तदुभयमपि नास्तीत्याह-कारणेति । प्रकारो विशेषणम् ॥ ननु विषयापरोक्ष्याभावेऽपि संशयविरोधित्वदर्शनात् स्वप्नज्ञानस्यापि त्वदभिमतापरोक्ष्याभावेऽपि संशयविरोधित्वं किं न स्यादिति शङ्कते-नन्विति । स्मृतेः संशय विरोधित्वमङ्गीकरोति-सत्यमिति । तहि स्वप्नज्ञानमपि तथाऽस्त्वित्याशङ्कय संशयविरोधित्वे सत्तानिश्चयत्वं प्रयोजकं तच्च स्मृतेस्तादृश
Page #173
--------------------------------------------------------------------------
________________ 152 सटोकाद्वैतदीपिकायाम् संसर्गविशेषस्याननुभूतत्वात् गजादिमात्रज्ञानिनोऽपि स्वप्ने जाग्रतीव तदाकारविशेषानुभवस्य कालान्तरीयतथाविधस्मृतिसमर्थस्य दर्शनाच्च । तस्माद्विषयगतं स्फुरणमेव विरोधिकोट्यन्तरसंसर्गग्रहप्रतिबन्धकतया स्वप्ने संशयविरोधिकालान्तरीयपटुतरस्मृतिहेतुश्च वाच्य्म्। ___एतेनान्धस्य विरोधिकोटयन्तरोपस्थितिसंभवात् परोदेशे तत्संशयः । निद्राणस्य तु सा नेति न संशय इति प्रत्युक्तम् । स्वप्ने विषयविपरीतस्मृत्यभावस्य नियन्तुमशक्यत्वात् । नच स्वप्नज्ञानस्य प्रामाण्यग्रहान्न तदा तद्विषयसंशय इति वाच्यम । तस्य भ्रान्तित्वात् । तद्ग्राहकलिङ्गायभावाच्च । स्वत एव तद्ग्रहे ऽन्धस्यापि तत्प्रसङ्गात् ॥ ग्रामाण्यग्रहस्य भ्रमत्वनिरासः अविद्यमानमपि प्रामाण्यमारोप्यत इतिचेन्न । विषयस्फुरणशून्ये रूपादिगोचरमानसज्ञाने अन्धस्येव स्वप्नज्ञाने प्रामाण्या मूलानुभवजन्यत्वप्रयुक्तम् , परोक्षानुभवस्य तर्कानुगृहीतकारणविशेषजन्यत्वप्रयुक्तम , प्रत्यक्षे तु विषयस्य प्रमात्रव्यवधानप्रयुक्तम् । तदुत्प्रेक्षितस्वाप्नज्ञानस्य उक्तान्यतमप्रयोजकाभावादन्धादिज्ञानवत् संशयानुकूलतैव स्यादित्यभिप्रेत्याह-. अर्थसत्तानिश्चयेति । ननु स्वप्नज्ञानस्याप्यनुभूतविषयत्वांशे सत्तानिश्चयत्वं न तु विशेषसंसर्गविषयत्वांश इत्याशक्य तदंशेऽपि तदा संशयविरोधित्वादिकमनुभूयत इत्याह-गजादीति । पररीत्या सत्तानिश्चयत्वादेरसंभवादनावृतस्व. प्रकाशसाक्षिणि सुखादिवदध्यस्तत्वादेव स्वप्नगजादेः संशयागोचरत्व मित्युपसंहरति-तस्मादिति । तव मते निद्रायाः स्मृत्य विरोधित्वात् तत्प्रयुक्तं चान्धानुभववैषम्यमयुक्तमित्याह-एतेनेति । वषम्यान्तरं निराकरोति-न चेति । किं प्रामाण्यग्रहः प्रभा उत भ्रमः ? / नाद्य इत्याह-तस्येति । स्व्प्न्ज्ञ्यान्स्येत्य्र्थ्ः। किं च तत्प्रामाण्यं स्वतो गृह्यते उत परतः ? / न द्वितीय इत्याह-तद्ग्राहकेति । समर्थप्रवृत्तस्तत्राभावादित्यर्थः । प्रथमं दूषयति-स्वतः एवेति । / प्रामाण्य ग्रहो भ्रम इति पक्षं शङ्कते-अविद्यमानेति ।
Page #174
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 153 रोपासंभवात् । तस्यानियतत्वाच । तथा च स्वप्मानुभूतगजादौ संशयविरोधित्वापरोक्षत्वलक्षणस्पष्टत्वाय विषयगतस्मरणमेव शरणम । स्मर्यमाणदेशे स्मृत्युपनीतगजादेरारोपे स्व्प्न्स्यानुमित्प्र्माएवारोपित्स्थौल्य्व्त्पारोक्स्स्य्प्र्स्न्ग्गाच्। तथा चानुभ्व्विरोध्ः। स्मर्यमाणे सन्निहितत्वारोपानानुभवविरोध इति चेन्न । सन्निहितत्वारोपे हि 'सन्निहितो गज' इतिप्रतीतिर्भवति । 'स्थूल: परमाणुः' इतिवत्, अन्धादेः शुक्लः सन्निहित इतिवच्च, नतु स्मयंमाणस्यापरोक्षत्वम् , तस्य विषयावच्छिन्नस्फुरणं विनाऽनुप्प्त्त्ः। विषयावच्छिन्नस्फुरणं च तत्र नित्यसर्वगतानुभवानगीकारे न युज्यत इति नित्य स्र्व्ग्तानुभ्व्सिद्धिः। एवम् "अहमस्वाप्सम्" इति सौषुप्तिकात्मपरामर्शादपि नित्यानुभवसिद्धिः । परामर्शहेत्वनुभवस्य सुषुप्तावन्यस्यासंभवात् परामर्शत्वं चास्य परिशेषादिति व्क्स्स्य्ते। - अन्धादिज्ञाने प्रामाण्यारोपादर्शनात् तत्तुल्यत्वे तदारोपोऽपि न स्यादि. त्याह-न विषयेति । भ्रान्तिज्ञानमात्रे प्रामाण्यारोपस्य जाग्रत्यदर्शनात्स्वप्नेऽपि स न स्यादित्याह--तस्येति । ज्ञानलक्षणप्रत्यासत्तश्च निरसिष्यमाणत्वात्तस्य मानसत्वायोगाच्च तदपरोक्षतायै नित्यस्फुरणमेषितव्यमित्यभिप्रेत्याऽऽह-तथा चेति । स्मृतेर्मनःप्रत्यासत्तित्वेऽपि तदपरोक्षता न स्यादित्याह-स्मर्यमाणेति । इष्टापत्तिमाशयाऽऽह-तथा चेति । वस्तुतो व्यवहितेऽप्यव्यवहितत्वं भ्रांत्या प्रतीयत इति शङ्कते- स्मर्यमाण इति । तथाप्यपरोक्षो गजादिरित्येतादृशानुभवानुपपत्तिः । न चापरोक्षत्वमपि तत्राऽऽरोपितमिति वाच्यम् । स्वप्नज्ञानस्वरूप इव तदापरोक्ष्येऽपि बाधाभावात् । तथा च जाप्रतीव संविदभेदेनैवापरोक्ष्यं svpngjaaderaavshykm| अनित्यसंविदोऽसंभवात्तन्नित्यत्व सिद्धिरित्यभिप्रेत्याऽऽह-न सन्निहितत्वारोपे होति । स्वप्नवदेव सुषुप्तावप्यनुभवस्याऽऽवश्यकत्वात्तदा जन्यस्यासंभवानित्यानुभवसिद्धिरित्याह-एवमहमिति । ननु सुखमहमस्वाप्समिति स्वापकालीनदुःखाभावानुमितिरियं, न सुषुप्तिकालीनसुखादिपरामर्शः, येन सुषुप्तावप्यनुभवो भवेदित्यत आह-परामर्शत्वं चेति । वक्ष्यत इति । आनंदवादे इत्य्र्थ्ः।
Page #175
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् ज्ञानात्मनोरैक्यप्रतिपादनम् । ___sa चायमवस्थात्रय-तदभाव साक्षी नित्यः स्वतन्त्रः स्र्व्ग्तोऽनुभ्व्-आत्मा। तभेदे प्रमाणाभावात् , तदभेदे च प्रकृतस्य दृश्यत्वहेतोरेव मानत्वात् । "आत्मैवास्य ज्योतिः प्रज्ञानं brahma"iti श्रुतेश्च । अत्राऽऽह नवीन: आत्मनो ज्ञानमात्रत्वनिरासशङ्का । आत्मरूपं ज्ञानं सविषयं निर्विषयं वा 1 / आयेऽपि स्वविषयं परविषयं वा 1 नाद्यः, स्ववृत्तिविरोधात् । न द्वितीयः । मोक्षे पराभावात् । अतीतपरोल्लेखे च सुषुप्तिमोक्षयोरतीतविषयोपप्लवापातात् । नापि निर्विषयम् । ज्ञानत्वविरोधात् । अर्थप्रकाशस्यैव ज्ञानत्वात् । अन्यथा घटादेरपि तत्त्वापत्तेः । अर्थाप्रकाशात्मकजडव्यावृत्तिरप्यर्थप्रकाशात्मकत्वं विना न युक्ता । अवस्थात्रयसाक्षिनित्यानुभवचिन्तायाः फलचिन्तामारभते-स चायमिति । उक्तानुभवस्यात्माभेदेऽपि प्रमाणं नास्तीत्यत आह-तदभेदे चेति । अहमनुभवगोचरो, अहमनुभवे प्रकाशमानस्वव्यतिरिक्तद्रष्ट कः, दृश्यत्वादित्यनुमितद्रष्टुर्जडत्वे दृश्यत्वापत्त्था द्रष्ट्रन्तरापेक्षायामनवस्थापातात् दृग्रपत्व सिद्धेरित्यर्थः : श्रुतिरपि ज्ञानात्माऽभेदे प्रमाणमित्याह-आत्मैवेति । अस्य व्यवहर्तुर्व्यवहारसाधनप्रकाश आत्मैवेत्यर्थः । आत्मनश्चिद्रूपत्वमनाहत्य जडत्वमेव बहुमन्यमानस्याभाग्यस्य नवीनस्य प्रलापमनुवदति-अत्राऽऽहेति । भेदसापेक्षविषयविषयिभावस्यैकस्मिन्नसंभव इत्याह-नाद्य इति । परविषयत्वपक्षं दूषयति-न द्वितीय इति । न च मोक्षे द्वैताभावोऽस्तीति वाच्यम् । तदानीमाध्यासिकसंबंधाभावेन चैतन्यस्य तद्विषयत्वायोगात् , तस्याप्यात्ममात्रत्वाच्चेति भाव्ः। ननु तदाऽप्यतीतविषयेण सविषयमिति चेत् तबतीतसंसारेण संसार्यपि स्यादित्याह-अतीतेति । सविषयत्वाभावेऽप्यात्मत्ववत् ज्ञानत्वं कि न स्यादित्यत आह-अर्थप्रकाशस्यैवेति । जडव्यावृत्तस्वरूपस्यैव ज्ञानत्वान्न जडत्वप्रसक्तिरित्याशङ्कयाऽऽहार्थाप्रकाशेति ।
Page #176
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 155 एवं ज्ञानभावादपि न ज्ञानम् । न हि भोक्तभोग्यरहिता भुक्तिरस्ति । न च ज्ञ्यान्स्यानादित्वात्त्व्न्पेक्स्सा। अनादेः प्रागभावस्य प्रतियोगिनि, जीवब्रह्मविभागस्य धर्मिप्रतियोगिनोर, भावरूपाज्ञानस्याऽऽश्रयविषययोः अनपेक्षाप्रसङ्गात् । ज्ञानस्य ज्ञातृज्ञेयनिरूप्यस्वभावत्वाच्च, इदमहं जानामीत्यनुभवात् । नवीनमतेनैव आत्मनोभ्रमप्रमोभयत्वनिरसनम किश्च न तावदात्मरूपं ज्ञानं प्रमातवेधाविद्यादेस्ताविकत्व. प्रसङ्गात् । नापि भ्रमः दोषाजन्यत्वात् । तद्विलक्षणस्य ज्ञानस्याप्रसिद्धः यदीदं ज्ञानमज्ञानविरोधि तदा तन्नित्यनिवृत्तं स्यात् । न चेत्-पटादिवत् ज्ञानमपि न स्यात् । स्मृतिपरोक्षज्ञाने विहायापरोक्षज्ञानस्यैवाऽऽत्मत्वे हेत्वभावाच्च ! किश्च यस्य ममाज्ञानं सोऽहंदुःखमनुभवामीत्यादिप्रत्यक्षेण "यो वेद इदं जिघ्राणीति स आत्मा, एष हि द्रष्टा श्रोता घाता" आत्मरूपज्ञानस्याऽऽश्रयानिरूपणादपि न तस्य ज्ञानत्वमित्याह-एवमिति । अहमिदं जानामीति ज्ञातृशेयसम्बन्धिन एव ज्ञानत्वानुभवात्तद्रहितस्य ज्ञान त्वमेवायुक्तमित्याह-न हि भोक्तभोग्येति । उक्तज्ञानमाश्रयनिरपेक्षमनादित्वादात्मवदित्याशङ्कय व्यभिचारेण दूषयति-न च ज्ञानस्येति । अनादित्वे सत्यनन्तत्वस्य हेतुत्वान्न व्यभिचार इत्याशङ्कय तथात्वे ज्ञानत्वमेव न स्यादित्यभिप्रेत्याऽऽह-ज्ञानस्येति । किमात्मरूपं ज्ञानं प्रमा, उत भ्रमः, किं वोभयबहिर्भूतम् ? नाद्य इत्याह-- न तावदिति । न द्वितीय इत्याह-नापीति । भ्रमस्य दोषजन्यत्वनियमादित्यर्थः । तृतीयं दूषयति-तद्विलक्षणस्येति । प्रमाऽप्रमाविलक्षणस्येत्यर्थः किमात्मरूपं ज्ञानमज्ञानविरोधि उत न ? उभयथाऽप्यनुपपत्तिरित्याह-यदीदं ज्ञानमिति । किं च तव मते किंचित् ज्ञानमात्मा किञ्चिच्चानात्मेति व्यवस्थायां हेतुं न पश्यामीत्याहस्मृतिपरोक्षेति । यच्चोक्तं तद्भदे प्रमाणाभावात्' इति । तद्युक्तम् । प्रत्यक्षश्रुतियुक्तीनां सत्त्वादित्याह-किञ्च यस्य ममेति । तव मते केवलात्मन एवाज्ञानाश्रयत्वात् ! दुःखतदनुभवादीनामज्ञानसामानाधिकरण्यप्रतीतेरनुभवस्याऽऽत्मधर्मत्वसिद्धिरित्यर्थः ।
Page #177
--------------------------------------------------------------------------
________________ 156 सटीकाद्वतदीपिकायाम इत्यादिश्रुतेश्च दुःखादिभोगरूपस्यानर्थस्य मोक्षसामानाधिकरण्यं, संसारस्य च समानाधिकरणज्ञाननिवर्त्यत्वमित्यादियुक्तश्च जीवस्य ज्ञातृत्वात्कथं ज्ञानमात्रत्वमिति ?नवीनकृतशङ्कायाः परिहारः ___ उच्यते । सत्यमर्थप्रकाशो ज्ञानम् । आत्मस्वरूपज्ञानं caarthprkaashH। प्रपञ्चप्रकाशस्य तद्पत्वात् । मुक्तौ तु प्रपश्चाभावान्न ttprkaashH। न वा तदाऽतीतार्थप्रकाशः । स्वरूपज्ञानस्य स्वसंसृष्टार्थमात्रप्रकाशत्वात् । अत एव मुक्तौ नोपप्लवोऽपि । मुक्तौ ज्ञाना भावनिरासः न चैवं तस्य मुक्तौ निःस्वरूपत्वं स्यादर्थप्रकाशत्वाभावादिति वाच्यम् । अर्थप्रकाशत्वं हि ज्ञानस्योपलक्षणं-व्यावृत्ती श्रुतिमाह-यो वेदेति । ननु इदं जिघ्राणीत्येवंरूपेण प्रमेयप्रमाणप्रमातृसमुदायं यो वेत्ति तस्त्रितयसाक्षी स आत्मेति साक्षिण एव ज्ञानमात्मत्वं श्रुत्यर्थ इति चेन्न । यो वेदेति वेदनाश्रयस्यैवाऽऽत्मत्वाभिधानादिति भाव्ः। ज्ञानात्मभेदसाधकयुक्तिमप्याह-दुःखादीति । स्वतः शुक्लस्यापि पटस्य रक्तद्रव्योपरागे रक्तत्ववत् स्वतो निर्विषयप्रकाशस्वभावस्याऽऽत्मनो घटपटाद्यपरागे सविषयत्वं, तदपायेरक्तद्रव्यापाये पटशौक्ल्यवत् स्वाभाविकनिर्विषयप्रकाशात्मत्वमेव । ___ तथा च न सविषयत्वानुभवविरोध इत्यभिप्रेत्य सिद्धांतयति-उच्यत इति । मुक्तावतीतार्थविषयोऽनुभवोऽनङ्गीकारपराहत अयुक्तश्चेत्याह-न वा तदेति । मुक्तौ निर्विषयत्वादेव न संसारप्रसङ्ग इत्याह-अत एवेति । मुक्तौ ज्ञेयाभावे ज्ञानाभावप्रसङ्गात् शन्यतापत्तिरित्याशङ्कयाऽऽह-न चैवं तस्येति । ज्ञानस्वरूपस्यार्थघटितत्वाभावात , तदभाबेऽपि ज्ञानस्य न नि.स्वरूपत्व. मित्यभिप्रेत्याऽऽह-अर्थप्रकाशत्वं हीति । उपलक्षणमित्येतद्विवृणोति-व्यावृत्ताविति । अयावद्रव्यभाविनोऽपि गन्धादेर्जलादिभ्यः स्वाश्रयव्यावर्तकत्वाद्गंधवती पृथिवीत्युच्यते यथा, एवमर्थप्रकाशो ज्ञानमित्युच्यते । तथा च प्रलयादी गंधाभावेऽपि पृथिवीपरमाणुसत्त्ववत् , अर्थाभावेऽपि मुक्तौ ज्ञानसत्त्वोपपत्तिरित्यर्थः । किंचार्थप्रकाशत्वस्य ज्ञानस्वरूपत्वे तद्विशेषणत्वे वा पराभिमतेश्वरज्ञानस्यास्मदादिज्ञानवैलक्ष ण्यायसर्वदा सर्वार्थप्रकाशत्वं वक्तव्यम् , तदनुपपन्नम् । इदानो
Page #178
--------------------------------------------------------------------------
________________ 157 प्रथमः परिच्छेदः लिङ्ग, न तु स्वरूपं, न वा vishessnnm। सर्वदाऽर्थप्रकाशत्वस्यैव ज्ञानस्वरूपत्वे तटस्थेश्वरज्ञाने नित्ये सर्वार्थप्रकाशो न स्यात् । तस्य कार्यविरहकाले तदप्रकाशत्वात् । न च घटादिविरहकालेऽपि तस्य तद्गोचरत्वात्तत्प्रकाशत्वमस्तीति वाच्यम् । ज्ञानं हि स्वसंबद्धमेव विषयीकरोति नासम्बद्धम् । ननु स्वरूपसम्बन्धो'. स्तीति चेन्न । तत्काले सतोरेव हि स्वरूपसम्बन्धः, न सदसतोः निःस्वरूपत्वात् । अतीतादिश्च तव मते निःस्वरूप एव । अन्यथा प्रागभावप्रध्वंसाभ्यां प्रतियोगिन एककालत्वप्रसङ्गात् । प्राग. भावादिकाले तत्सत्तानङ्गीकारे चासत्त्वं नाम निःस्वरूपत्वमेव स्यात् । नन्वभावकाले प्रतियोगी नासन् किन्तु कालान्तरे सन्निति चेन्न कालान्तरसत्त्वे ऽप्यभावकाले तदसत्त्वात् ॥ अभावकाले प्रतियोगिनोऽस्त्वप्रतिपादनम् । तदाप्यभाव एव, न तु प्रतियोगिनोऽसत्वमिति चेन्न । असत्वनिषेधे स्त्त्वाप्त्त्ः। तस्य चाभावकालेऽयोगात् । एतेन कालविशेषे प्रतियोगिनो ऽभावप्रतियोगित्वमेव न त्वसत्त्वमिति मतीतादिपदार्थाभावेन तद्विषयत्वासंभवादित्याह-सर्वदेति । अतीतादिकमपि तद्विषय एवेत्याशङ्कय संबन्धाभावेन दूषयति-न च घटादीति । संबन्धाभावोऽसिद्ध इति शङ्कते-नन्विति । स्वरूपस्य संबन्धिद्वयात्मत्वात्संबन्धिनोऽभावकाले संबंधोऽपि नास्तीत्याह-न तत्काल इति । प्रागभावादिकाले प्रतियोगिनः सत्त्वेऽसत्कार्यवादहानिः स्थादित्यभिप्रेत्याऽऽह-अन्यथेति । तत्परिपालनाय तदसत्त्वाङ्गीकारे स्वरूपसंबंधहानिरित्याह--प्रागभावादी ति । अभावकालेऽसत्त्वनिषेधेन कालांतरे सत्त्वस्य विवक्षितत्वान्नासत्कार्यवादभंग इति शङ्कते--नन्वभावकाल इति । विवक्षाया अन्यथात्वेऽपि तदा तदसत्त्वमावश्यकमित्याह-न कालान्तरेति ॥ काशकुशावलम्बन्यायेन शङ्कते-तदापीति । त्वया सदसद्विलक्षणानङ्गीकारादसत्त्वनिषेधे सत्त्वमेव स्यादित्याहन असत्त्वेति । असत्त्वनिषेधे सत्त्वस्याऽऽवश्यकत्वादेवान्योऽपि प्रलापो निरस्त इत्याह--एतेनेति । किञ्चाभावप्रतियोगित्वं हि तद्विरहात्मप्रतियोगिस्वरूपमेव, तस्य चाभावकालीनत्वं विरुद्धमिति द्रष्टव्यम् । ननु विद्यमानप्रतियोगिकोऽभावः स्वकाले प्रतियोगिसत्त्वाविरोधी दृष्टः । एवम विद्यमानप्रतियोगिकाभावोऽपीति
Page #179
--------------------------------------------------------------------------
________________ 158 सटोकाद्वैतदीपिकायाम् निरस्तम् । न चाभावसत्ता न प्रतियोगिनस्तदातनसत्त्वविरोधिनीति वाच्यम् । अभावस्य स्वसमानाधिकरणप्रतियोगिसत्त्वविरोधित्वात् अन्यथा भावाभावयोर्विरोधो दत्तोदक एव स्यात् । किंचाभावकाले 'प्रतियोगी सन्' इतिवदन् प्रष्टव्यः 'कस्तस्यघटादेर्गुणः, को वा तदाश्रयः, किमिति तदा स न चक्षुरादिना गृह्यते, कथं तदर्थ कारणगवेषणं, कथं वाऽसत्कार्यवादनिर्वाह' इति ? नन्वभावकाले प्रतियोगिनः सत्त्वं वर्त्तते, न स्वरूपमिति नोक्तदोष इति । न, तव मते पदार्थस्वरूपातिरिक्त सत्तायाः सामान्यादावभावात् स्वरूपस्यैव सम्वात् । कार्यस्वरूपाभावे तदुपरक्त सत्ता. जातेरप्यभावेन घटादिसत्ताया वर्तमानताविरोधात् ॥ अधिस्स्त्थान्स्त्ताऽन्य्स्त्तानिरास्ः। अधिष्ठानात्मस्वरूपसत्ताऽतिरिक्तसत्ताजातेरभावाच्च । एवमप्यभावकार्यस्पोत्पत्तेः पूर्व सचायोगाच्च कार्यस्वरूपमभाव चेन्न । तस्यापि स्वाधिकरणे प्रतियोगिसत्त्वविरोधित्वात् । प्रागभावादेरपि तथात्वे प्रतियोगिनोऽन्यत्र सत्त्वासम्भवादसत्त्वमेव परिशिष्यत इत्यभिप्रेत्याऽऽह-न न चाभावसत्तेति । किञ्चाभावकाले सत्त्वे घटस्य रूपादिरहितत्वे घ्त्त्त्वाद्नुप्प्त्तिः। तत्सत्त्वे वाऽनुपलब्धिविरोधः कार्यकारणभावाद्यनुपपत्तिश्चेत्याह--किञ्चाभावकालेति । नन्नभावस्य प्रतियोगिनैव सह विरोधो न प्रतियोगिसत्तया तस्यास्ततो'. न्यत्वादिति शङ्कते-नन्वभावेति । सदाकारानुगत बुद्धः परमते सामान्यादि. साधारणकविषयाभावात्तत्स्वरूपमेव सद्बुद्धिविषयत्वात्सत्त्वं, तथा च घटादिस्वरूपातिरिक्तसत्ताऽभावात्तदभावेऽसत्त्वमेवेति दूषयति--न तव मत इति । किञ्च जातिरूपसत्तायाः सत्त्वेऽपि न घटसत्त्वमस्ति । घटाभावे तत्समवायवत्तत्सत्ताया अप्यभावादित्याह--कार्यस्वरूपेति । किं च तत्सत्तायाः सत्त्वेऽपि तत्स्वरूपस्याभावात् स्वरूपसम्बन्धानुपपत्तिरिति द्रष्टव्यम् । ___ ननु सबुद्धेः क्वचित्सत्तासमवायो विषयः । क्वचिच्च सत्तासामानाधिकरण्यं सत्तायां स्वरूपमिति परमतेऽपि सद्बुद्धेरनुगतैकविषयत्वसिद्धिरिति चेन्न । एकाकारबुद्धेः क्वचित् सत्तासमवायैत्यादिविषयवैलक्षण्यायोगात्सद्र पोपादानात्मतादात्म्यादेव 'मृद्धट' इतिवत् 'सन्घट' इति प्रतीत्युपपत्तेरतिरिक्तसत्ताकल्पने गौरवाच्चेत्यभिप्रेत्याऽऽह--अधिष्ठानेति ।
Page #180
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 156 काले न सत् । तथापि तत्स्वरूप ज्ञानेन सम्बन्ध इति पचनं तवैव शोभते न विदुषाम् । नित्यज्ञानस्य विषयेण सम्बन्धानङ्गीकारे चार्थस्य प्रकाश इति व्याहतम् । कथं तहिं ईश्वरस्य सार्वज्ञं जगन्निर्माणं वा ? भूतभाविप्रतिसन्धानाभावादिति चेत् स्वात्मानमुपालभस्व यतस्त्वमीश्वरे अतीतायाकारामविद्यावृत्तिं न स्वीकुरुषे, कार्यस्य चानिर्वचनीयत्वम् । तस्मात्कदाचिदर्थप्रकाशस्यापि ज्ञानत्वं न विरुध्य्ते। अत एव ज्द्द्व्यावृत्तिर्पि। तस्य जडस्यानेवंरूपत्वात् । स्वरूपलक्षणं तु prkaashvishessH| प्रकाशे च विशेषो न जातिरेकव्यक्ती तदभावात्, किन्त्वविद्यानिवृत्त्यनुकूला ज्ञ्यान्व्य्क्तिः। ज्ञानस्य व्यक्तिस्वरूपत्वकथनम् जातिवादिनापि व्यक्ति विशेषस्य व्क्त्व्य्त्वात्। तस्य चार्यसम्बन्धेऽर्थप्रकाशत्वं दीपस्येव । ततोऽर्थाभावेऽपि तस्य __किं च ध्वंसरूपकार्ये संत्ताभावात्तस्योत्पत्तेः पूर्वमसत्त्वमेव स्यादित्याहएवमपीति । स्वरूपाभावेऽपि सत्तावत्संबन्धः किं न स्यादित्याशङ्कयाऽऽह-- कार्येति । ननु ज्ञाने विषयसंबन्धोऽतिप्रसङ्गपरिहाराय मृग्यते । ईश्वरज्ञाने चातिप्रसङ्ग इष्ट एव तस्य सर्वार्थप्रकाशत्वादित्याशङ्कय षष्ठ्यर्थसम्बन्धाभावे सर्वार्थप्रकाश इत्येतदेवानुपपन्नमित्याह--नित्यज्ञानस्येति--ईश्वरज्ञानस्यातीतादिविषयत्वाभावे बाधकं शङ्कते-कथं तीति । ईश्वरस्य सार्वज्ञाद्यसाधकमतेऽभिनिविशमानं स्वान्तःकरणमेव निन्दयेत्याह-स्वात्मानमिति । नन्वविद्यावृत्तिर्वा कथमसम्बद्धातीतादिकं विषयोकुयोदित्याशङ्कयाऽऽह-कार्यस्य चेति । अनिर्वचनीयवादे आमोक्षं निरन्वयविनाशाभावादसत उत्पत्त्यभावाच्च, दुर्निरूपसूक्ष्मरूपेण पदार्थमात्रस्यातीतादिकालेऽपि विद्यमानतया कल्पितसम्बन्धेन सार्वज्ञाद्युपपत्तिरिति भाव्ः। अर्थप्रकाशत्वस्य ज्ञानोपलक्षणत्वमुक्तमुपसंहरति - तस्मादिति । अथेप्रकाशत्वस्य तटस्थलक्षणत्वे स्वरूपलक्षणं किमित्यपेक्षायां वदति-स्वरूपेति । तहि प्रकाशव्यतिरिक्तविशेषो जातिरेवेत्याशङ्कयाऽऽह--प्रकाशे चेति । परमते आकाशस्वरूपबद्वयक्तिस्वरूपमेव तद्विशेषः । स चाविद्यानिवृत्तिःस्वपरविषयव्यवहारानुकूलस्वरूपेणेतरल्यावृत्तः प्रतीयत इत्यभिप्रेत्याह-किं त्विति । किश्च परमतेऽपि ज्ञानत्वं व्यक्तिमात्रे वर्तते, उत व्यक्तिविशेषे । नाद्यः । घटादावपि प्रसङ्गात् । द्वितीये स विशेषो ज्ञानत्वम् , उत व्यक्तिस्वरूपमेव ? /
Page #181
--------------------------------------------------------------------------
________________ 160 सटीकाद्वैतदीपिकायाम् ज्ञानत्वं न विरुध्यते / अर्थप्रकाशत्वं ज्ञानत्वमिति लक्षणे त्वर्थपद व्यर्थम् / यत्तूक्तम्-अहमिदं जानामोत्यनुभवात् ज्ञातृज्ञेयनिरूप्यं ज्ञानमिति तत्तथैव / न हि यत् ज्ञान तथा प्रतीयते tdnaashrymvissymsmaabhirnggiikriyte| अहमर्थधर्मस्य बृत्तिज्ञानस्य साक्षिविषयस्य सविषयत्वाभ्युपगमात् / साक्षिण एवात्मत्वाभ्युपगमात् / यच्च ज्ञानस्थानादित्वेनाश्रयाद्यनपेक्षायां प्रागभावादिविरोधिदृष्टान्तोदाहरणम् / तदयुक्तम् / प्रागभावादेहि धर्मिग्राहक मानसिड तथात्वम् / न च नित्यसाक्षिणस्तथात्वे किंचिन्मानमस्ति / प्रत्युत तस्याश्रयानिरूपणादगुणत्वाच्चेत्यप्युक्तम् / ज्ञानस्यप्रमाऽप्रमात्वमेवेति निश्चयनिरामः यत्त प्रमाप्रमावहिभूतज्ञानं नास्तीति / तन्न / पराभिमतनिर्विकल्पकस्य तदुभयविलक्षणस्य सत्त्वात् / न हि निर्विकल्पक तद्वति तत्प्रकारकं तदभाववति तत्प्रकारकं वा / तस्य निष्प्रकार क्त्वात्। तस्यापि यथार्थत्वमस्तीतिचेत् तर्हि, किं यत्र यत्प्रतीयते नाद्यः / आत्माश्रयापातात् ज्ञाने ज्ञानत्वं च न स्यात् / द्वितीये न विवाद इत्यभिप्रेत्याह-जातिवादिनापीति / उक्तप्रकाशविशेषस्याकाशस्य शब्दाश्रयत्ववदर्थप्रकाशत्वं कादाचित्कभित्याह-तस्य चेति / किश्वेच्छ!दिव्यावृत्तये प्रकाशत्वस्यावश्यकत्वात्तदेव मतद्वयसाधारणं लक्षणमस्तु / tacAsmanmate'nantavRttijJAna'pyadhiSThAnatayA'nugataM प्रकाशबुध्यालम्बनं चैतन्यमव / तव मते च ज्ञानत्वमित्यर्थपदं व्यर्थमित्याह-अर्थप्रकाशत्वमिति / ज्ञानस्य निर्विषयत्वादिक धर्मिग्राहकमानबिरुद्धमित्यक्तमनूद्य दूषयति-यञ्चेत्यादिना / अनादिज्ञानस्य साश्रयत्वे परोक्तं प्रागभावाद्यदाहरणं वैपम्येण दूषयति--यत्त्वित्यादिना / न केवलमाश्रितत्वे मानाभावः / अनाश्रयत्वेऽपि मानमस्तीत्याह-प्रत्युतेति / चोद्यान्तरमनुवदतियत्त्विति / किं तद्वति तत्प्रकारकं ज्ञानं प्रमा ? तदभाववति तत्यकारकं ज्ञानमप्रमा? / उत यथार्थज्ञानं प्र्मा?| अयथार्थज्ञानमप्रमा / आद्यं दूषयति-तन्नेति / द्वितीय शङ्कते-तस्येति / अस्मिन्पक्षे साक्षिज्ञानस्य प्रमाऽप्रमावहिर्भाव एव नास्तीत्यभिप्रत्य विकल्पयति-तर्हि किमिति //
Page #182
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 161 तत्र तस्य विद्यमानत्वम ज्ञाने य्थार्थ्त्व्म्। अविद्यमानत्वचायथार्थत्वम ? किं वा तत्र तस्याबाध्यत्वं यथार्थत्वम् । बाध्यत्वं चायथार्थत्वम् ? आद्य अआत्मस्वरूपमपि ज्ञानं यथार्थम् । प्रतिकाले तद्गोचरप्रपश्चस्य विद्यमानत्वात् । न चैवं तत्प्रतिभास्यस्याविद्यादेआस्तवत्वापत्तिः । स्वाधिकरणसम्बन्धाभयत्वलक्षणविद्यमानत्वस्य सत्वात् । त्रैकालिक्बाधाभावोप्ल्क्स्सित्स्व्रूपाख्य्स्त्व्स्यान्य्त्वात्। शुक्तिरूप्यादेरवस्तुनोऽपि साक्षिवेद्यत्वात् । ___ अत एव यथार्थत्वे गुणजन्यत्वं स्यादिति निरस्तम् । त्वदभिमतेश्वरज्ञाने तदभावाच । द्वितीये आत्मरूपज्ञानमयथार्थं तद्गोचरप्रपञ्चस्य बाध्यत्वात् । न च दोषाजन्यज्ञानस्य बाधितार्थविषयज्ञानत्वमनुपपन्नमिति वाच्यम् । दोषो हि जन्यमिथ्याज्ञानोत्पत्ती हेतुः, न च तस्य मिथ्याविषयत्वे, अमिथ्याज्ञाने सति दोषेण विना तदविषयत्वाभावात् । स्वरूपज्ञानं च न चोद्यान्तरमनुवदति ---यत्त्विति । किं तद्वति तत्प्रकारकं ज्ञानं प्रमा? तदभाववति तत्प्रकारकंज्ञानमप्रभा ? / उत यथार्थज्ञानं प्रमा? / अयथार्थज्ञानमप्रमा ? / आद्यं दूपयति-तन्नेति । द्वितीयं शङ्कते-तस्येति । अस्मिन्पक्षे साक्षिज्ञानस्य प्रमाऽप्रमाबहिर्भाव एव नास्तीत्यभिप्रेत्य विकल्पयति-तर्हि किमिति । / प्रथमकल्पे प्रमैवेत्याह-आद्य इति । तर्हि विद्यमानस्यैव स्त्त्व्रूप्त्वात्प्र्प्न्य्च्स्त्य्ताप्त्तिरितिचेन्न्। विद्यमानत्वापेक्षया सत्त्वस्यान्यत्वादित्याह-न चैमिति । ननु सत्त्वाभावे साक्षिवेद्यत्वमेवानुपपन्नमित्यत आह-शक्तिरूप्येति । देशान्तरादौ सतो वाऽसतो वा रूप्यस्य सन्निकर्षाभावेन चाक्षुषत्वायोगादनिर्वचनीयस्य साक्षिवेद्यत्वमेवेति ख्यातिवादे वक्ष्यमाणत्वादिति भावः । शुक्तिरूप्यज्ञानस्य विद्यमानार्थस्य गुणजन्यत्वाभावादेव चोद्यान्तरं निरस्तमित्याह-अत एवेति । तव मतेऽपि नायं नियम इत्याह-त्वदभिमतेति । द्वितीये कल्पे साक्षिरूपज्ञानस्याप्रमारूपत्वेन न तद्वहिभाव इत्याहद्वितीय इति । साक्षिज्ञानस्यायथार्थत्वे दोषजन्यत्वं स्यात् तस्यैव तत्प्रयोजकत्वादित्याशङ्कयाह-न च दोषाजन्येति । सिद्धान्ते दोषो न भ्रान्तिज्ञानकारणम् । तस्य 21
Page #183
--------------------------------------------------------------------------
________________ 162 सटीकाद्वैतदीपिकायाम् तपादनम् जन्यमिति न दोषमपेक्षते । अन्यथा गुणजन्यस्य दोषाप्रतिबद्धसामग्रीजन्यस्य वा ज्ञानस्य यथार्थत्वमिति न त्वदभिमतेश्वरज्ञानं यथार्थ स्यात् । अपि च त्वदभिमतेश्वरो जीवानां भ्रान्ति जानाति न वा ? / अन्त्ये तस्यासर्वज्ञत्वं जीवभ्रान्त्युच्छेदायोपदेशोऽपि न स्यात् । आये ईश्वरज्ञानमप्यसदर्थविषयं वक्तव्यम् । ज्ञाने विषयनिरूप्यत्वनियमस्य त्वयैवोक्तत्वात् । अन्यथा तस्य भ्रान्तित्वानवगमाच्च । भ्रान्तिलक्षणानुपपत्तिप्रतिपादनम् ननु तदभाववति तत्प्रकारकत्वं भ्रान्तित्वं तच्च ज्ञाने'. बाधितमिति चेन्न । तदभाववति तद्वैशिष्टयस्यानवगमे ज्ञाने तत्प्रकारकत्वस्यैवाधिगन्तुमशक्यत्वात्' / एतेनात्मस्वरूपं ज्ञानं यदि बाधितार्थविषयं स्यात्तर्हि तद्रप ईश्वरोऽपि भ्रान्त एव स्यादित्यापादनं प्रत्युक्तम् । बाधितमर्थ नित्यत्वात् । किन्तु तद्विषयोत्पत्तावेवेति नोक्तानुप्प्त्तिः। परमतेऽपि प्रागभावप्रतियोगिभ्रमोत्पत्तावेव प्रयोजको दोषः, नतु तस्य मिथ्यार्थविषयकत्वेऽपि केवलव्यतिरेकाभावादिति हेतुभाह-दोषो हीति । दोषजन्यस्यैव वाधितार्थविषयत्वेऽतिप्रसङ्गः इत्याह-अन्यथेति । स्वतः प्रामाण्यमतेन दोषाप्रतिबद्धत्युक्तं दोषाजन्यस्याप्ययथार्थत्वं परमतेऽप्यभ्युपेयमित्यभिप्रेत्य विकल्पयति-अपिचेति । द्वितीये परमतेऽनेकविरोध इत्याह-अन्त्य इति । आधे अयथार्थत्वविशिष्टभ्रान्ति. विषयेश्वरज्ञानस्य विशेषणांशे अयथार्थत्वं तवापि संमतम् ! भ्रान्तिविषयानवगमे भ्रान्तित्वस्यैव दुज्ञेयत्वादित्याह-आद्य इति । ___ ननु भ्रान्तिज्ञानेऽबाधिते भ्रान्तित्वादेरपि प्रकारस्याबाधितत्वात्तद्विषय. मीश्वरज्ञानं यथार्थमेवेति चोदयति-ननु तदभावेति । भ्रान्तित्वस्यायथार्थघटितत्वात्तद्विषयज्ञानस्यायथार्थविषयत्वं दुर्वारमित्याहन तदभाववतीति । तटस्थेश्वरज्ञानप्रतिबन्धैव परिपूर्णेश्वरे दोषारोपणं निरस्तमित्याह-एतेनेति । ननु सर्गाद्यकाले परमेश्वरस्यैव वेदतदर्थोपदेष्टत्वात्तज्ज्ञानस्यायथार्थत्वे तन्मूलव्यवहारस्यान्धपरम्परात्वादित्याशङ्कयाह-अत एवेति । अतः 1. ज्ञायमानवैशिष्टयप्रतियोगित्वं प्रकारत्वमितितल्लक्षणादित्यर्थः ।
Page #184
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 163 बाधितत्वेन जान्त्स्त्द्भावात्। अतएव पारमेश्वरज्ञानस्यायथार्थत्वे तन्मूलवैदिकव्यवहारः सर्वोऽपि विप्लवेतेति परास्तम् / तस्याविद्याकाले विद्यमानार्थत्वेन तन्मूलव्यवहारस्य विद्य्मानार्थ्त्वात्। यदप्युक्तम्, अज्ञानाविरोधिनो न ज्ञानत्वं तद्विरोधेऽज्ञानं नित्यनिवृत्तं स्यादिति / तन्न / वृत्तिसहकृतसाक्षिणोऽज्ञानविरोधित्वमुक्तं न प्रस्मर्तव्यम् / यचान्यदपरोक्षज्ञानस्यैवात्मत्वे न हेतुरिति / तदसत् / वृत्तिमात्रस्यानात्मत्वात् प्रकाशमात्रस्यात्मत्वाच / यत्त्वज्ञानाश्रयस्यैवात्मनः सुखादिज्ञानाश्रयत्वानुभवादित्यादि / तदस्माकं न प्रतिकूलम् / अज्ञानाश्रयस्यैव साक्षिणोऽन्तः करणाधिष्ठानस्य सुखादिरूपवृत्यधिष्ठानत्वात् / वृत्तौ च चैतन्यप्रतिफलनासदाश्रयत्वानुभवः / अत एव संसारस्य स्वसमानाधिकरणज्ञाननिवर्त्यत्वं दुःखादिरूपानर्थस्य मोक्षसामानाधिकरण्यं च सङ्गच्छते / अज्ञाननिवर्तकवृत्तेदुःखादेवान्तःकरणाधिष्ठानसाक्षिण्यध्यासात् // शब्दार्थमाह -तस्येति / तदुपदर्शितसाध्यसाधनभावादिव्यवहारस्यामोक्षं बाधाभावाद्धोजनादिव्यवहारवत्प्रामाणिकतोपपत्तेरिति भावः / किं साक्षिज्ञानमज्ञानविरोधि उत न? उभयथाप्यनुपपत्तिरित्युक्तं चोद्यमनूद्य दूषयति- यदप्युक्तमित्यादिना / न प्रस्मर्त्तव्यं न विस्मरणीयमित्यर्थः / ज्ञानविशेषस्यैवात्मत्वे नियामकं नास्तीत्युक्तं चोद्यमनुवदति-यच्चान्यदिति / दृश्यजन्यपरतन्त्रज्ञानमात्रस्यानात्मत्वं स्वप्रकाशनित्यस्वतन्त्रज्ञानस्यात्मत्वमिति नियामकमस्तीत्याह-तदसदिति / ज्ञानस्यात्मत्वेऽनुभवविरोधमुक्तमनुवदति-यत्त्वज्ञानेति / अयसो वह्नितादात्म्यादग्धृत्वादिवदभोक्तरपि भोक्ततादात्म्याद्भोगवत्त्वानुभव इत्याहतदस्माकमिति / अशनायाद्यतीतेऽप्यात्मन्यौपाधिकसंसाराङ्गीकारान्न बन्धमोक्षयोवैयधिकरण्यं, न वा बन्धतन्निवर्तकशानयोरित्याह-अत एवेति / अतः शब्दार्थमाह-अज्ञानेति / "अथ यो वेद इदं जिघ्राणि" इत्यादिश्रुतिरप्यौपाधिकप्रमातृत्वविषयेत्याह-एवंमन्तृत्वादीति /
Page #185
--------------------------------------------------------------------------
________________ 164 सटीकाद्वैतदीपिकायाम् संविदात्मनोरभेदप्रतिपादनम् एवं मन्तृत्वादिविषया श्रुतिरपि द्र्स्स्त्त्व्या। तस्माद्देवदत्ताहमनुभवगोचरो देवदत्ताहमनुभवे प्रकाशमानस्वव्यतिरिक्तद्रष्ट्टकः, दृश्यत्वादित्यनुमानाल्लाघवानुभवाभ्यां सहकृतात्संविदात्मनोरभेद इति । किञ्च योऽयमहङ्कारादिसाक्ष्यनुभवः स आत्मनो न भिद्यते । संवेदनत्वात् । व्यतिरेकेण घटवत् । न्चाप्र्योज्क्ता। आत्मधर्मनित्यज्ञानाभावनोत्पादविनाशशीलस्य ज्ञानस्यात्मगुणत्वे आत्मनः कूत्त्स्थ्ताहानेः। __ स्यादेतत् आत्मन उत्पत्तिविनाशानङ्गीकारान्न कूटस्थता हानिः। नान्योत्पत्तिविनाशाभ्यामन्यस्य कौटस्थ्यं हीय्ते। अविद्यानिवृत्या त्वदभिमतात्मनोऽपि तत्प्रसङ्गादिति । भवेदेवं यदि कार्यसत्वं कारणाद्भिद्येत । जायमानं हि कार्य प्रागपि सदिति वक्तव्यम् । असत उत्प्त्य्नुप्प्त्तेः। शशशृङ्गवत् । ननु न नरशृङ्गतुल्यं कार्य, अपि तु कारणे कार्यस्य प्रागभाव इति चेत् अस्तु वस्तुतस्तु अत्र प्रमेयादित्रितयसाक्षी यः स आत्मेति श्रुत्यर्थः । प्रकाशरूपेऽपि तस्मिन् वृत्तिकृतभेदेन प्रकाशवत्वसम्भवाद्वेदेति न विरुध्यते । परमते एव वेद्यस्य घ्रातुर्वेत्तत्वमनुपपन्नम् । कर्तुः कर्मत्वविरोधादिति भावः । तर्कितेऽर्थेऽनुमानमाह -तस्मादिति । यज्ञादत्तात्मघटयोः सिद्धसाधनतानिवृत्तये देवदत्ताहमिति विशेषणद्वयम् । यज्ञदत्ताहमनुभवे देवदत्तपरोक्षानुभवयोः प्रकाशमानयज्ञदत्तात्मद्रष्टकत्वेनार्थान्तरतानिवृत्तये साध्येऽपि तद्विशेषणद्वयम । लाघवानुभवाभ्यामिति । संविदात्मनोरभेदे लाघवान्ममात्मेति प्रमातृभिन्नात्मनोऽनुभवात्तस्यापि दर्शनाश्रयत्वे स्वव्यतिरिक्तद्रष्टकत्वापातेनानवस्थाप्रसङ्गाच्चेत्यर्थः । नित्यानुभवस्य साक्षादेवात्मत्वं साधयति-किं चेति । तस्यात्मभेदे ज्ञानगुणकस्यैवात्मत्वं वक्तव्यम् । तथा चात्मनो निर्विकारत्वानुपपत्तिरित्याहन चेति । गुणगुणिनोभइंदान्न गुणोत्पत्त्यादिना गुणिन आत्मनः उत्पत्त्यादिप्रसङ्ग इति चोदयतिस्यादेतदिति । कार्यकारणयो)दस्य दुर्निरूपत्वात्प्रपञ्चसत्यत्ववादिना तयोरभेद एव वाच्यः । तथा च कार्यविकारेण कारणमेव विकारवत् स्यादित्यभिप्रत्याहभवेदेवमिति । कार्यस्य कारणभेदं निषेद्ध तस्योत्पत्तेः प्रागसत्त्वं निषेधयतिजायमानं हीति । उत्पत्तेः प्राक्सत्वाभावेऽप्यत्यन्तासत्त्वमपि नास्तीति शङ्कते-ननु
Page #186
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 165 प्रागभावः । तत्काले कार्य किं सत् 1 तथा सति किं कारणे वर्तते, किं वाऽन्यत्र 1 न सर्वथापि । प्राग्भाव्प्र्तियोगिनोरेक्दाऽवृत्त्ः। ज्ञानात्मनोरभेदविषयिण्यप्रयोजनकत्वशङ्कानिरासः कारणादन्यत्र कार्यस्यासमवायात् । अन्यसमवायिनोऽन्यानुपादेयत्वात् । प्रागभावकाले च प्रतिरोगिनः सत्तानभ्युपगमे कथं न nrshRnggtulytaa| न हि प्रागभावसत्तैव प्रतियोगिनः सत्ता । अन्यसत्तयाऽन्यस्य सत्त्वेऽतिप्रसङ्गात् । ननु, नरविषाणं कालत्रयेऽप्यसत, कार्य तुत्पत्तेः पूर्वमिति वैषम्यमिति चेन्न । किञ्चिकालमसतः कालभेदेऽपि सत्वानुपपत्तेः । कि अमू सत्त्वासाचे पदार्थधर्मों स्वरूपं वा 1 / नाद्यः । असत्त्वकालेऽपि पदार्थसद्भावप्रसङ्गात् । अनित्यधर्मस्याश्रयादृते न नरशृङ्गेति । प्रागभाव एवाप्रभाणिक इति वक्ष्यते । तमङ्गीकृत्यापि तत्काले कार्य सदित्यङ्गीकारे दूषणमाह-अस्त्विति । प्रतियोगिनः प्रागभावनिवृत्तिरूपत्वात्तयोः समानकालत्वं विरुद्धमित्याह-प्रागभावेति । द्वितीयं दूषयति-कारणादिति । / अन्य समवायिनः पटस्य तन्तूपादानकत्वमपि न स्यादित्याद.--अन्यसमवायिन इति । उक्तदोषपरिहाराय प्रागभावकाले कार्यसत्त्वानभ्युपगमेऽनिर्वचनीयानङ्गीकाराव सत्यम व परिशिष्यत इत्याह-प्रागभावेति । ननु तत्प्रागभावस्य सत्त्वान्न तस्यासत्वमिति चेन्न्। तत्सत्त्वेऽपि प्रतियोगिनोऽसत्त्वात् । न हि वन्ध्यासत्तया तत्पुत्रोऽपि सद्भवतीत्यभिप्रत्याह-न हीति । उत्पत्तः पर्वमसत्त्वाविशेषेऽपि नरविषाणाद्विशेषोऽप्यस्ति, तत उत्पत्तिरुपपन्नेति चोदयति--नन्विति । उत्पत्तौ सत्यां नरविषाणवैषभ्यम्, वैषम्ये च सति सेति परस्पराश्रयः स्यादित्यप्रेत्याह-न किञ्चित्कालमिति । कदाचिदसतः कालात्रयेऽप्यसत्त्वमुपपादयितुं विकल्पयति--किमाइति । आद्ये असत्वमेव धर्मिसत्तां विनानुपपन्नमित्याह-नाद्य इति । ननु प्रलये घटत्वादेरिव विनापि धर्मिणं धर्मोऽस्त्वित्याशङ्कय कादाचित्कधर्मस्य साश्रयत्वनियमादित्याहानित्येति । किञ्च, धर्मिणः सत्त्वाभावे धर्मस्यैवानुपपरेस्तत्सत्त्वमावश्यक, तथाचोपजीव्यसत्त्वविरोधादसत्त्वमेव न स्यादित्याह-धर्मत्वे इति । द्वितीये वस्तुनो द्वैरूप्यं विरुद्धमित्याह-न द्वितीय इति । ननु यथा एकएव घटः श्यामो रक्तश्च
Page #187
--------------------------------------------------------------------------
________________ 166 सटीकाद्वैतदीपिकायाम 'न्व्स्थानात्। धर्मत्वेऽसत्त्वव्याघाताच । न द्वितीय्ः। एकस्य सदसदात्मत्वविरोधात् । ननु कालभेदेनाविरुद्ध मेति चेन्न । धर्मस्य हि कालभेदेन स्वहेतुसमाजादन्यत्ययो न तु स्वरूपस्य । तथासति स्व्रूप्भेदाप्त्तेः। न ह्यभावः कालभेदेन भावो भवति । इत:पूर्वमसदित्यसतो बुध्यनुपपत्तेश्च । तस्य निःस्वभावस्यावच्छेदककालासम्बन्धात् । तस्माद्यत्किञ्चित्कालमसत् तत्सर्वदाऽसदेव, यत्सत्तत्सर्वदा सदेव, न तुभयात्मकं किञ्चिदस्ति । तदाह भगवान् । नासतो विद्यते भावो नाभावो विद्यते सत इति । असतो ऽसत्वमेवे । नियमे ब्रह्मणोऽप्यसत्यापत्तिरित्याशङ्ख्य तान्नरसनम् यत्तु तथासति दृश्यात्मनाऽसद्पस्य ब्रह्मणः स्वरूपेणाप्यसत्त्वं स्यादिति । तन्न । अस्थूलादिवाक्यनिष्प्रपञ्चतया प्रमितस्य ब्रह्मणः सत्यादिवाक्यैः सदादिरूपेण प्रमितत्त्वेनात्मनो ऽसत्वे सर्व शून्यताप्रसङ्गनास्मीत्यनुभवस्यानन्यथासिद्धत्वेन कालभेदेन एवं स एव सदसदात्मापीत्याशङ्कते-नन्विति । घटस्तु कालभेदेन पूर्वविपरीतरूपाश्रयः न तस्य स्वरूपे द्वैविध्यमस्तीति परिहरति-न धर्मस्येति । व्यत्ययो व्यत्यासः । एकस्य नाश इतरस्योत्पत्तिरिति यावत् । सत्त्वासत्त्वयोर्भेदात्तावन्मात्रस्वरूपोऽपि धर्मो भिद्यतेत्याह ---तथा सतीति । असतःकालविशेषसम्बन्धाभिधानमप्ययुक्तमित्याह--इतः पूर्वमिति । आत्मत्वानात्मत्ववत्सत्त्वासत्त्वे व्यवस्थिते एवेति सर्ववादिनः प्रत्याह-तस्मादिति । उक्तेऽर्थ गीतावचनं प्रमाणयति-तदाहेति ॥ असतोऽसत्त्वमेवेति नियमे ब्रह्मणोऽप्यसत्त्वमेव स्यादिति चोद्यमनुवदतियत्त्विति । यद्येन रूपेण किश्चित्कालमसत् तत् तेन रूपेण सर्वदाऽप्यसदितिनियमाद् ब्रह्मणः सर्वदा दृश्यरूपेणासत्त्वस्येष्टत्वात् सत्यादिरूपेण कदाचित्तदसत्वे प्रमाणाभावात् । प्रत्युत तेन रूपेण सत्त्वस्यैव श्रुतियुक्त्यनुभवसिद्धत्वादित्यभिप्रत्याहतन्न अस्थूलादीति । घटादिषु सदनुभवस्याधिष्ठानसत्तादात्म्यविषयत्ववदात्मनि सदनुभवस्य न तदधिष्ठानसद्विषयत्वम् । तदधिष्ठानाभावात् , भावे वा तस्यैवास्मदात्मत्वादित्यभिप्रेत्यानन्यथासिद्धत्वेनेत्युक्तम् । त्वदुक्तनियमस्य तव मत एव व्यभिचार इत्याह--पटरूपेणेति । घटादेरपि सर्वदाऽसत्त्वापादनं प्रमाणविरुद्ध
Page #188
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 167 च रूपान्तरेणासन आत्मन: स्वरूपेणासत्त्वायोगात् । पट. रूपेणासतो घटस्य स्वरूपेण सत्वेन व्यभिचाराच्च । न च घटादेः सत्त्वेन प्रमितत्वात् किश्चित्कालमसतो न सर्वकालासत्त्वनियम इति वाच्यम् । घटादिसबुद्धरधिष्ठानविषयतयाऽन्यथासिद्धत्वात् । सत्तान्तरकल्पने गौर्वात्। किञ्च कारणे समवायः किमसत उत्पत्तिः, स्वस्मिन् सत्तासमवायो वा ? आयेऽपि स्वोपलक्षितसमवायः स्वविशिष्टसमवायो वा ? / नाद्यः । तस्य नित्यसमवायवादिनः सर्वदा सत्त्वेन ज्ञानादौ मनआदेरकारणत्वप्रसङ्गात् । बुद्धयाद्यनित्यत्ववादिनोऽनित्यसमवाये च न मानमस्ति । नापि द्वितीय्ः। असतो vishessnntvaayogaat| नापि स्वस्मिन् सत्तासमवाय उत्पत्तिः । असति स्वस्मिन् तदनुपपत्तेः । कार्यसत्त्वस्योत्पत्तिप्रयोज्यत्वात । न च कार्यस्याद्यसम मित्याशङ्कयाह-न च घटादेरिति । ननु प्रतीत्यनुसारेण घट एव स्वाभाविकसत्ता किं न स्यादित्याशङ्कयाह-सत्त्वान्तरेति । न हि "सन्घट" इत्यत्र सत्त्वस्य घटधर्मत्वं प्रतीयते किं तु "मृद्घट" इतिवत् सत्तादात्म्यमानं तच्च तद्रूपेणोभयवादिसम्मतात्मतादात्म्यमेवेति सत्तान्तरकल्पने गौरवं स्यादिति भावः । उत्पत्तिशब्दाथपर्यालोचनयाप्यसदुत्पत्तिरयुक्तेत्यभिप्रेत्य विकल्पयति-किञ्चेति । किं समवायो नित्य एकः, उतानित्योऽनेकः ? / आये कार्योपलक्षितसमवायस्य तत्प्रागभावकालेऽपि सत्त्वात् त्वदभिमतकार्यकारणभावो न स्यादित्यभिप्रेत्याह-तस्य नित्येति । द्वितीये समवायसाधकानुमानस्य स्वरूपसम्बन्धेनार्थान्तरत्वान्नानन्तसमवायः प्रामाणिक इत्याह-बुद्धयादीति । कारणे कार्यविशिष्टः समवाय उत्पत्तिरिति पक्षं दूपयतिनापीति । असतो विशेष्यसम्बन्धाभावेन विशेषणत्वायोगादित्यर्थः । आये द्वितीयं दृषयति-नापीति । किमसति स्वस्मिन् सत्तासमवायः उत्पत्तिः उत, सति ? आद्य दूषयतिअसतीति । द्वितीये परस्पराश्रयः स्यादित्यभिप्रेत्याह-कार्यसत्त्वस्येति । पराभिमतलक्षणान्तरं दूषयति-नचेति । किं कार्यस्याद्यसमयेन सम्बन्धः संयोगः समवायो वा
Page #189
--------------------------------------------------------------------------
________________ 168 सटीकाद्वैतदीपिकायाम् यसम्बन्ध उत्पत्तिः । सम्बन्धस्य संयोगत्वे त्स्योत्प्त्य्न्न्न्र्भावित्वात्। समवायत्वे घटादेः काले तदभावात् । नापि स्व्रूप्स्म्ब्न्ध्ः। तस्य स्वरूपद्वयात्मत्वे समवायस्यापि घ्त्तोत्प्त्तित्व्प्र्स्न्ग्ग्ः। घटस्यापि स्वोत्पत्तित्वेनोत्पन्नो घट इति प्रतीत्यनुपपत्तेश्च, समयस्याद्यत्वाभावाच्च । न च स्वसमानकालीनपदार्थप्रतियोगिकध्वंसानाधारसभयाशरत्वं कार्यस्याद्यसमयसम्बन्ध इति वाच्यम् । स्वपदेनोत्पश्यमानपदार्थाभिधान आत्माश्रयात, उत्पत्तेरेव निरूप्यमाणत्वात् । वस्तुमात्राभिधाने च द्वितीयक्षणावच्छिन्नघटस्याप्युत्पत्तिप्रसङ्गः । तस्यापि द्वितीयक्षणावच्छिन्नस्वसमानकालीनपदार्थप्रतियोगिकध्वंसानाधारद्वितीयक्षणे सत्वात् । ननु प्रथमक्षणोऽपि तत्क्षण इति तत्कालस्थितिकशब्दादिध्वंसस्य द्वितीयक्षणे सवात्, न तत्प्रसङ्ग इति चेत् ॥ स्वरूपसम्बन्यो वा ? आद्य दोषमाह-सम्बन्धस्येति । गुणादौ संयोगाभवाच्चेति द्रष्टव्यम् । द्वितीये कारणे समवाय इत्यत्रोक्तदूषणे सत्येव दोषान्तरमाह - समवायत्व इति । असतो निःस्वरूपत्वात्स्वरूपद्वयात्मकसम्बन्धो न सम्भवतीत्याह-नापोति । दूषणान्तरमाह-तस्येति । घटो घटवानितिवदुत्पत्तिमानित्याद्यनुभवोऽपि न स्यादित्याह-घटस्यापीति । समयस्यैकत्वेनाद्यसमयोऽपि नास्तीत्याह-- सारस्येति । एकस्यापि समयस्य परैर्विवक्षितमाद्यत्वं निराकरोति-न च स्वसमानेति ! स्वं कार्यत्वेनाभिमतं घटादि तत्कालीना ये पदार्थाः शब्दबुद्धयादयस्तत्प्रतियोगिको यो ध्वंसः तदनाधारत्वं समयस्याद्यत्वम् । तत्समयाधारत्वं कार्य्स्योत्प्त्तिरित्य्थ्ः। किमत्र स्वपदेनोत्पद्यमानं विवक्षितं उत, वस्तुमात्रम् ? / आये आह-स्वपदेनेति । द्वितीयेऽतिव्याप्तिरित्याह-वस्तुमात्रेति । ननु स्वशब्दस्य क्षणविशेषा'. नवच्छिन्नकार्यस्वरूपपरत्वानोक्ता तिव्याप्तिरिति चोदयति-ननु प्रथमेति । तत्र किं स्वसमानकालीनयत्किञ्चित्पदाथप्रतियोगिकध्वंसानाधारत्वं विवक्षितं उत, तत्कालीनयावत्पदार्थप्रतियोगिकध्वंसानाधारत्वं, किं वा तत्कालीनपदार्थप्रतियोगिकयावद्ध्वंसानाधारत्वम् ? आद्य द्वितीयक्षणेऽतिव्याप्तिस्तदवस्थैव । घटकालोनमृदादिप्रतियोगिकध्वंसान धारत्वस्य तदापि सत्त्वादित्याह-न यत्किञ्चिदिति ।
Page #190
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 169 न, यत्किश्चित्कालीनपदार्थ:तियोगिकध्वंसानाधारत्वस्य द्वितीयक्षणेऽपि सत्वात् चरमध्वंसकालीनकार्यपदार्थाभावेन तद्ध्वसाभागत् तदनाधारकालस्याप्रसिद्ध्या चरमध्वंसे तादृश. कालाधारत्वस्थासंभवात् / न च चरमध्वंसासिडिः / सर्वमुक्ताव. दृष्टाभावेन कार्यमानस्याभावात् / तस्मानासत्कार्यवादो युज्यते / सरकार्यवादपरीक्षा सत्कार्यवादेऽपि यदि कार्यसत्त्वं कारणाद्भिन्नं तर्हि कारणान्वेषणं व्यर्थम् / तेन विनापि तत्सत्त्वात् / अनुप. लब्धेश्च / अवस्थाविशेषः कार्यमिति पक्षोऽपि विशेषस्य प्राग् सत्वासत्वाभ्यां प्रतिवक्तव्यः / तस्मात्कारणमेव कार्यस्य स्वरूपम् / तेन तेन कारणेन तत्तदत_कार्यरूपमापद्यते / तच्च रूपान्तरं द्वितीये घटकालीननित्यपदार्थप्रतियोगिकध्वंसाभावादसंभवः / तृतीये घटकालीनत्रिचतुरपदार्थप्रतियोगिकयावत्ध्वंसानाधारत्वं द्वितीयक्षणेप्यस्तीत्यतिव्याप्तिरेव / ननु, स्वसमानकालीनयावदनित्यपदार्थप्रतियोगिकध्वसानाधारत्वं विवक्षितमिति चेत् तत्र किं यावद्ध्वंसानाधारत्वं यावद्ध्वंसाधारभिन्नत्वमुत, यावद्ध्वंसात्यन्ताभाववत्वम् / आये द्वितीय्क्स्स्न्नेऽतिव्याप्तिः। द्वितीये यावद्ध्वंसप्रतियोगिकसामान्याभाववत्त्वं उत, तत्प्रतियोगिकयावद्विशेषाभाववत्त्वम् / नाद्यः / ध्वंसेषु सामान्याभावेन तदवच्छिन्नप्रतियोगिकसामान्याभावायोगात् / न द्वितीयः / भावस्य स्वात्यन्ताभावसमानकालीनत्ववदभावानामपि तथात्वात् / अन्यथा तदत्यन्ताभावस्य त्रैकालिकत्वानुपपत्तेः / तथा च द्वितीयक्षणोत्पन्नध्वंसदेशे तदत्य. न्ताभावाभावेऽपि तत्क्षणे तदत्यन्ताभवस्यापि तथात्वादतिव्याप्ति1निवारेति भावः / चरमध्वंसोत्पत्तौ अव्याप्तिमप्याह-चरमेति / ननु कार्यप्रवाहस्यानादित्ववदनन्तत्वात्कुतश्वरमध्वंसः, कुतस्तरामव्याप्तिरित्यत आह--न चेति / सर्वमुक्तयभावे स्वस्य नित्यसंसारित्वशङ्कया कस्यापि निःशङ्कप्रवृत्त्यनुपपत्तर्मोक्षशास्त्रमनाकमेव स्यादिति भाव्ः। असदुत्पत्तिनिराकारणमुपसंहरति--तस्मादिति / सत्कार्यवादेऽपि कार्यकारणयोः सत्त्वभेदे दोषमाह--सत्कार्यवादेऽपीति / उत्पत्तेः पूर्व कार्थसत्त्वे प्रमाणमपि नास्तीत्याह--अनुपलब्धेश्चेति / आरम्भवादोक्तदोषं परिणामवादेऽप्यतिदिशति-अवस्थाविशेष इति / किं तर्हि कार्यतत्त्वमित्याशङ्कय कारणमेव वास्तव रूपं कार्याकारस्त्वनिर्वाचनीय इत्याह-तस्मात्कारणमेवेति-तेन तेनेति / तत्तनिमित्तकारणेनेत्यर्थः / अनिर्वाचनीयवादे कार्यविकारेण कारणस्याविकारित्वेऽपि 22
Page #191
--------------------------------------------------------------------------
________________ 170 सटीकातदीपिकायाम् नानिर्वचनीयं किंतु वास्तवमिति मते आत्मैव बुद्ध्यादिरूपेण जायते विनश्यति चेति कथं न कौटस्थ्यहानिः । ज्ञानिनोऽविद्यानिवृत्तिवदात्मनिवृत्तनिरसनम् । न चाविद्यानाशेऽप्ययं दोषः स्मान्ः। अविद्याया आत्मव्यतिरेकेणानिर्वचनीयसत्त्वाभ्युपगमात् । अविद्यानिवृत्तो कूत्त्स्थात्म्मात्र्त्वाच्च्। किञ्चबुद्धयादिरात्मनि व्याप्य वर्तते उत, तत्प्रदेशे 1 / नाद्यः । शरोरबाह्यप्रदेशेऽपि तदुपलम्भप्रसङ्गात् । न द्वितीय्ः। निरवयवस्य प्रदेशाभावात् । नन्वौपाधिकः प्रदेशो'. स्तीति चेन्न । उपाधिज्ञाप्यस्तज्जन्यस्तदधीनः प्रदेशो निष्प्रदेशे नास्तीत्युक्तत्वात् । एवमात्मनस्तहेतुसम्बन्धानुपपत्तिश्च बाध्क्स्त्ः। कि च ज्ञानात्मनोस्तादात्म्यं सम्बन्धः, किंवा सावायः, उत स्वरूपं, न वा किमपि 1 / आये किं तादात्म्यमत्यन्ताभेद एव, उत भेद्स्मानाधिक्र्न्नोऽभेद्ः। आधे ध्र्म्ध्र्म्भावानुप्प्त्तिः। नहि स्वय कारणाभिन्नकार्यसत्यत्वे तद्विकारेण कारणमपि विकारि स्यादेवेत्याह-तच्च रूपान्तरमिति । यदुक्तमविद्यानिवृत्त्याप्यात्मनोऽपि निवृत्तिप्रसङ्गादिति तत्राह-- न चाविद्येति । अविद्यातदधिष्ठानयोरनिर्वचनीयभेदाङ्गीकारात्तत एव तद्विकारोऽपि व्यवस्थित इत्यर्थः । अधिष्ठानात्मव्यतिरेकेणाविद्यानिवृत्त्यभावान्न ततस्तस्य विकारप्रसङ्ग इत्यत आह-अविद्यानिवृत्तेरिति । बुद्धयादेरात्मनि बृत्त्यनिरूपणादपि न तद्नुगुणत्व मित्याह-किञ्च बुद्धथादिरिति । द्वितीयं पक्षमादाय शङ्कते-नन्वौपाधिक इति । निरवयवसंयोगनिरासेनैवेदं निरस्तमित्याह-न उपाधीति । पराभिमतासमवायिकारणासंभवादपि नात्मनि ज्ञानगुणारम्भ इत्याह-एवमात्मन इति । ज्ञानात्मनोः सम्बन्धानिरूपणादपि न गुणगुणिभाव इत्याहकिञ्चेति । अत्यन्ताभेदे गुणगुणिभावप्रयोजकधर्मधर्मभावानुपपत्तिरित्याह-आद्य इति । एकत्वेऽपि धर्मधर्मभावदर्शनात् प्रकृतेऽपि न तस्य विरोध इति शङ्कतेननु प्रमेयत्वादेरिति । प्रमेयत्वस्य प्रमातद्विषयरूपत्वेन प्रमाभेदेन तस्यापि भिन्नत्वा
Page #192
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 171 मेव स्वस्मिन् व्र्त्ते। ननु प्रमेयत्वादेरेकत्वेऽपि धर्मधर्मिभावो दृष्ट इति चेत , अस्तु प्रमेयत्वे prmeytvdrshnaat| न च तदेकत्वे किश्चिन्निदानमस्ति । न च प्रसाधितनित्यानुभवस्यात्मधर्मत्वमनुभूयते । जानामीति प्र्त्य्क्स्स्स्यानित्य्वृत्तिज्ञ्यान्विस्स्य्त्व्स्योक्त्त्वात्। एतेन दृश्यत्वे दृश्यत्ववदभेदेऽपि धर्मधर्मिभाव इति प्रत्युक्तम् । प्रमेयत्ववदृश्यत्वेऽप्येकत्वासिद्धः । अभेदस्य ब्रह्मस्वरूपत्वेऽपि तयोगुणगुणिभावोपपत्तिरित्युक्तमुल्लिख्य शङ्का । एतेन ब्रह्माभेदयोरभेदेऽपि ब्रह्म जीवाभिन्नमित्यबाधितविशेषणविशेष्यभाववदभेदं प्रति एकस्य धर्मिप्रतियोगिभाववच गुणगुणिभावोपपत्तेरित्यपि प्रत्युक्तम् । अभेदो न धर्मः किन्तु स्वरूपमिति निश्चयदशायां ब्रह्माभिन्नमिति व्यवहारासिद्धः, ब्रह्म जीवस्वरूपमित्येव व्यवहारात् । तदनिश्चयदशायां त्वभेदस्य ब्रह्मणो भेदारोपेण त्व्य्व्हारोप्प्त्तेः। एकत्वे धर्मधर्मिभावानुपपत्तेरेव बाधकत्वात् । एवं धर्मिप्रतियोगिभावव्यवहारोऽपि । कस्यतस्य धर्मधर्मिभाव इत्याह-अस्त्विति । वस्तुतस्तदेकत्वेऽपि भेदो भिन्न इतिवत् प्रमेयत्वं प्रमेयमिति बुद्धेरपि धर्मिस्वरूपमात्रविषयत्वोपपत्तेर्न धर्मधर्मभाव इति द्रष्टव्यम् । प्रमेयत्वात् प्रकृते वैषम्यमाह-न च प्रसाधितेति । ननु दृश्यत्वे दृश्यत्वाभावे तस्मिन् मिथ्यात्वासिद्धेस्तस्य स्ववृत्तित्वमावश्यकमित्यत आह-एतेनेति ! एतच्छब्दार्थमाह - प्रमेयत्ववदिति । ननु यथा शास्त्रार्थाभेदस्य ब्रह्मस्वरूपत्वेऽपि तयोविशेषणविशेष्यभावः, यथा वा शोधिततत्त्वंपदार्थयोरभेदं प्रति धर्मिप्रतियोगिभावः, एवमभेदेऽपि गुणगुणिभावोपपत्तिरिति तत्राह-एतेनेति । किमभेदादेब्रह्मस्वरूपत्वनिश्चयदशायां विशेषणविशेष्यभावादिरुतानिश्चयदशायाम् ? नाद्य इत्याह---अभेद इति । द्वितीयेऽनिर्वचनीयभेदसंभवाद्विशेषणवि. शेष्यभावादिरित्याह--तदनिश्चयदशायामिति । विशेषणत्वादेरारोपितत्वे हेतुमाहएकत्व इति । आरोपितभेदादेव धर्मिप्रतियोगिभावोऽपीत्याह-एवमिति । भेदसमानाधिकरणाभेदस्तादात्म्यमिति पक्षे भेदः किं पराभिमत उतास्मदभिमत इति विकल्प्य दूषयति -द्वितीय इति । गुणगुणिनोः समवाय इति पक्षं दूषयति---नापि
Page #193
--------------------------------------------------------------------------
________________ 172 सटीकाद्वैतदीपिकायाम् द्वितीयेऽप्यभेदसमानसत्ताको भेदः, किंवाऽनिर्वचनीयः ? / नाद्य्ः। विरोधात् । न द्वितीयः । त्वयाऽनभ्युपगमात् । अभ्युपगमे वा ज्ञानात्मनोरभेद एव वास्तव इति सिद्ध नः समीहितम् । नापि तृतीय्ः। घटादेरपि बुद्धिगुणत्वप्रसङ्गात् । ननु ज्ञानसमवायो घटादौ नास्तीति चेत् किं स्वरूपेण नास्ति किं वा ज्ञानाभावात् । नाद्यः । घटादावपि रूपादिसमवायसवात् तस्य च ज्ञानसमवायाभेदात् । नापि द्वतीयः । ज्ञानस्याप्यात्मनि सत्त्वात् । तथापि घटे नास्तीति चेन्न । विद्यमाने ज्ञाने तत्समवाये घटे च सति ज्ञानं नास्तीति वचनस्य व्याहतत्वात् । न हि घटसंयोगाश्रये भूतले घटाभावो भवति । यत्र यस्य कार्यस्य समवायसम्बन्बो वर्तते तत्तस्य समवायिकारणमिति घटादेरपि बुद्धिसमवायिकारणत्वात् । घटादेबुद्धिसभवायित्वनिरःसः । __ अथ बुद्ध्यवच्छिन्नसमवायाभावात् घटो न बुद्धिसमवा. योति चेन्न । बुद्ध्यवच्छिन्नसमवायत्वेन तस्य तत्सम्बन्धत्वे सम द्वितीय इति। ज्ञानविशिष्टसमवायस्य घटादावसत्त्वानोक्तदोष इति शङ्कते---- नन्विति । किं विशेष्याभावा द्विशिष्टाभावः उत विशेष भावादिति विकल्प्य क्रमेण दूषयति-किं स्वरूपेणेति । आत्मनि सतोऽपि ज्ञानस्यात्मत्ववद्धटेऽभाव इति शङ्कते-तथापीति । तद्वृत्तिप्रयोजकसंबन्धे सति तदभावाभिधानं व्याहतमित्याहविद्यमान इति । तत्संबन्धवति तेनापि भवितव्यमत्रोदाहरणमाह-न हि घटेति । ननु समवायिकारणस्यैव कार्याश्रयत्वान्न घटे ज्ञानमित्याशङ्कय तव मते घटोऽपि तथा किं न स्यादित्याह-योति । यत्र कारणे इत्यर्थः । अतो न गुणादौ प्रसङ्गः ॥ ___ ननु यत्र यदवच्छिन्नसमवाय इति विवक्षितत्वान्न घटादर्बुद्धिसमवायित्वमिति चोदयति अथेति । समवायस्यावच्छिन्नत्वाकारेण विशिष्टव्यवहारनियामकत्वे सोऽप्रामाणिक एव स्यादित्याह-न बुद्ध्यवच्छिन्नेति । किंच बुद्धयवच्छिन्नसमवायोऽपि घटेऽस्तीत्याह-बुद्धयवच्छिन्नेति । समवायस्य बुद्धिसंबन्धाभावान्न तदवछेद
Page #194
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 173 वायानन्त्यप्रसङ्गन त्स्यैवासिद्धेः। स्वरूपसम्बन्धेनैव तदनुमानेऽर्थान्तरत्वात् । बुद्ध्यवच्छिन्नसमवायस्य तव मते केवलसमवायादनन्यत्वाच । यदन्न केनचिदुक्तम, समवायस्यैकत्वेऽपि भवन्मते मोक्षे सुखस्फुरणसत्त्वेऽपि दुःखस्फुरणाभाववत् घटेऽन्यसमवायसत्त्वेऽपि संवित्समवायो नास्तीति । तन्न । आत्मन एव निःसुखस्फुरणरूपत्वेऽपि मोक्षे दुःखतादात्म्पाभावेन तदस्फुरणात् । न तु स्फुरणविरहात् । यस्मिंस्तु संसारिणि दुःखमस्ति तदपि तनिष्ठत्वेन ब्रह्मीभूतो मुक्तोऽवगच्छतीति । न तृतीय्ः। बुद्धेरिदानों ज्ञानं ज्ञातो घट इत्याद्यनुभवेन कालादिनाऽपि स्वरूपसम्बन्धसत्वात् । नापि सम्बन्धं विनैव बुडिरामगुण इति पक्षः शोभते । अति. प्रसङ्गात् । यत्तु नवीनोक्तं रूप्यादेदृश्यत्वादिना यः सम्बन्धः, अभावदैतमते अभावात्मनोः यः सम्बन्धः स एव बुद्ध्यात्मनोरिति । तन्न । मिथ्याधर्मिकधर्मस्यापि मिथ्यात्वेन तदुभयसम्बन्धस्यापि कत्वं स्वरूपसंबन्धेन तदवच्छेदे समवायमात्रस्यैवावछिन्नत्वाद्धटेऽपि तत्प्रसङ्ग इति भावः । अत्र नवीनोक्तां प्रतिबन्दी दूषयितुमनुवदति-यदत्रेति । एकजीववादे मुक्ती दुःखाभावादेव तद्विशिष्टस्फुरणाभावोपपत्तिरित्याह-तन्न आत्मन एवेति । अनेकजीववाद ईश्वरस्येत्र मुक्तस्यापि दुःखस्फुरणमस्तीत्याह-यस्मिंस्त्विति । गुणगुणिनोः स्वरूपसंबन्ध इति पक्षं प्रतिक्षिपति-न तृतीय इति । बुद्धेः स्वरूपसंबन्धसत्त्वादित्यन्वयः । नवा किमपीति पक्षे दोषमाह-नापि संबन्धमिति । बुद्धयात्मनोः संयोगादि. संबन्धाभावेऽप्यन्यः संबन्धो भविष्यतीति नवीनोक्तं चोद्यमनुवदति-यत्त्विति । भिप्रेत्योक्तमभावद्वैतमत इति । दृश्यत्वादिना शुक्तिरूप्यादयः संबन्धः स बुद्ध्यास्मनोमतद्वयेऽपि न सम्भवतीत्याह - तन्नेति । अभावद्वैतमते चाभावात्मनोः संबन्ध एव नास्ति । शास्त्रस्याखण्डार्थपरत्वान्मानान्तरस्य च तत्राभावाच्चेत्याह-- मतान्तर इति ॥
Page #195
--------------------------------------------------------------------------
________________ 174 सटीकाद्वैतदीपिकायाम् मिथ्यातादात्म्यादिरूपत्वात् । मतान्तरे प्रपश्चातेन्ताभावस्यासम्बन्धेऽपि न काचित् क्षतिः । नाभावसम्बन्धः शास्त्रेण प्र्तिपाद्य्ते। रूपादिगुणानामवास्तविकत्वम् । नचाभिहितप्रकारेण रूपादेरपि न घटादिगुणत्वं स्यादिति वाच्यम् । वस्तुतस्तदभावस्येष्टत्वात् । प्रतीतेस्त्वनिर्वचनीयगुणगुणिभावविषयत्वात् । एतावांस्तु विशेषः । बुद्ध्यारोपोऽन्तः करणावच्छिआन आत्मनि सोपाधिकः । "कामः सङ्कल्पो वेचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिहीं(6रित्येतत्सर्वं मन एव" इति श्रुत्या परिशेषोबलिया बुद्धेरन्ताकारणधर्मत्वेन सिद्ध. त्वात् । केवलात्मनि च "नान्तःप्रज्ञानं न बहिःप्रज्ञ" इत्यादिश्रुत्या दर्शितोपपत्त्या च विज्ञानाभावस्य सिद्ध्त्वात्। ननु "मनसा ह्येव पश्यति" इति विज्ञान प्रति मनसः करणत्वश्रुतेस्तस्य मनोधर्मत्वश्रुतिरौपचारिकीति चेन्न । विज्ञानधर्मिणो मनस आत्मनि विज्ञानारोपनिमित्ततया करणत्वात् । कुसुमस्य स्फटिकारुणिमारोपे करणत्ववत् । एवं चोभयश्रुतिर्मु नन्वभावत्वेनाश्रितत्वमनुमीयते इति चेन्न । भावत्ववदप्रयोजकत्वात् । वस्तुतः शास्त्राप्रतिपाद्यस्वरूपसम्बन्धसत्त्वेऽपि न दोष इत्यपिशब्दप्रयोगः । ज्ञाने. सम्वन्धनिराकरणादेः रूपादावपि तुल्यत्वात्तस्यापि गुणत्वादिकं न सिद्धयतीत्याशङ्क्याह--न चाभिहितेति । ___अस्तु तर्हि घटादिवदात्मनोऽपि अनिर्वचनीयं बुध्यादिगुणकत्वमेव स्वा. भाविकंन निर्गणत्वमित्याशङ्ख्यात्मनि बुद्ध्यादिसंबन्धस्यौपाधिकत्वात् तत्समानसत्ताकत्वाभावात्तदज्ञानजन्य त्वात्तज्ज्ञाननिवर्त्यत्वाच्च न स्वाभाविकमित्याहएतावास्त्विति । बुद्ध्यादिकं क्वचिदाश्रितम् । गुणत्वात् । रूपवत् । न चात्मा तदाश्रयः । तस्य निरवयवकूटस्थस्याव्याप्यवृत्तिजन्यबुद्ध्याद्याश्रयत्वानुपपत्तः । पृथिव्यादेस्तदाश्रयत्वं दृरतो निरस्तमिति परिशेषादन्तः करणमेव तदाश्रय इत्याह-परिशेषेति । स्वप्नोपलब्धिरन्तः प्रज्ञा, जाग्रदुपलब्धिर्बहिःप्रज्ञा तदुभयरहित
Page #196
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 175 ख्यार्था / घटादौ तु रूपादिर्न सोपाधिकः / तत्रोपाधेरदर्शनात् / किं तु रज्जुसर्पवनिरुपाधिक एव / न च रज्जुसर्पवन्न मिथ्यात्वबुद्धिस्तत्रेति वाच्यम् / अविद्यातिरिक्तदोषाजन्यत्वेन घटादिज्ञानानिवर्त्यत्वेन चाविचारदशायां तदभावेऽपि विचारदशायां तत्सत्त्वात् / देहात्मतादात्म्यवत् / / घटरूपादेवलक्षण्येन नवीनमतं निरस्यति / एतेन घटतद्रूपादेस्त्वदुक्तकुतर्कबाधितं चेत् गुणगुणित्वं तर्हि गगनस्येव तत् प्रातिभासिकं स्यात् / तस्य व्यावहारिकत्वे तदूग्राहकयुक्त्यैव तत्पारमार्थिकमित्यस्मन्मतमिति नवीनोक्तं परास्तम् / उक्तयुक्तीनां वास्तवधर्मत्वप्रतिकूलत्वात् / मिथ्यात्वेऽपि व्यवहारकाले तेषामधिष्ठानज्ञानाभावेन वर्तमानतयाऽविद्यास्. तिरिक्तदोषाजन्यतया चार्थक्रियासामर्थ्यात सत्यत्वायोगात दुर्निरूपस्याप्येतावता पारमार्थिकत्वोक्तो काममभिधीयताम् / संज्ञामात्र विवादपर्यवसानात् / मिति श्रुत्यर्थः / 'कामः सङ्कल्प" इत्यादिश्रुतेरुपक्रमविरोधादन्यपरत्वं शङ्कतेननु मनसेति / कामादेर्मनोविकारत्वेऽपि करणत्वश्रुतिरविरुद्धत्याह-न विज्ञानेति / रूपादेर्घटादावारोपितत्वेऽप्यात्मन्यारोपितबद्धयादिवैलक्षण्यमाह-घटादाविति / रज्जुसर्पवद्रपादेर्निरुपाधिकाध्यासत्वेऽपि व्यवहारदशायां बाधास्यादित्याशङ्कयाहन च रज्जुसर्पवदिति / किं मिथ्यात्वनिश्चयो बाधः, उत सविलासाविद्यानिवृत्तिः आद्यस्त्विष्ट एव / द्वितीयस्तु रूपाद्युपादानमूलाज्ञाननिवतेकज्ञानाभावादेव नास्तीत्यभिप्रत्याह-अविद्येति / घटरूपादे रज्जुसर्पवैलझण्याभिधानादेव नवीनप्रलापोऽपि निरस्त इत्याहएतेनेति / एतेनेति / गगनस्येवेति / त्द्ग्त्रूपादिव्दित्य्र्थ्ः। यदुक्तं, व्यावहारिकत्व. साधकयुक्त्या पारमार्थिकत्वसिद्धिरिति तत्राह-उक्तयुक्तीनामिति / ननु रूपादेरारोपितत्वे यावदाश्रयभावित्वमर्थक्रियायोग्य त्वं च न स्यादित्याशङ्कयान्यथोपपत्त्या दुषयति-मिथ्यात्वेऽपीति / व्यवहारकालेऽधिष्ठानज्ञानाभावाद्यावदाश्रयभावित्वमविद्या
Page #197
--------------------------------------------------------------------------
________________ 176 सटीकाद्वैतदीपिकायाम् कुतर्कत्वं चास्मत्तस्य स्वव्याघातकत्वात् प्रतितर्कपराहतत्वावा, नोभयमपि । प्रत्युत प्रतीतिमात्रेणाविवेकियाधरहितेन गुणगुणिभाव व्यवस्थापयतस्तवैव तर्कः कुतर्कः । मायिक्र्ज्त्देहात्म्भाव्व्याप्क्त्वात्। यत्तु ज्ञानतादात्म्यं ज्ञानसंबद्धस्य चेत संबन्धस्य भेदगर्भत्वाव्याघाता, असंबडस्य चेदतिप्रसङ्ग इति । त्न्न्। धर्मज्ञानवादे ज्ञानस्य स्वेनेव ज्ञानात्मवादेऽपि स्वेन संबन्धान्तरमन्तरेणाभेदसंभवात् । भिन्नयोरेव संबन्धापेक्षणात् । अन्यथा त्वदुक्तयुक्त्या त्वमपि त्वदभिन्नो न भवेरिति तव निरात्मतापत्तिः । ननु भिन्नयोरैक्यं संबन्धं विना न भवतीति चेन्न । भिन्न्त्वइक्त्व्योरेकास्म्वायात्। कल्पितभेदयोरिति चेत्तर्हि स एव स इति किं संबन्धेन । तिरिक्तदोषाजन्यत्वादर्थक्रियासामर्थ्य च मिथ्यात्वेप्युपपद्यत इत्यर्थः । ननु व्यावहारिकत्वप्रयोजकमेव सत्त्वप्रयोजकमित्यत आह-दुर्निरूपस्यापीति । असद्वैलक्षण्यमात्रेणोक्तरूपसंभवान्न युक्तिविरुद्ध्स्त्त्व्सिद्धिरित्य्र्थ्ः। गुणगुण्यादिभावे बाधकतर्कस्य कुतर्कत्वमुक्तमसहमानः पृच्छति-कुतर्कत्वं चेति । लौकिकवैदिकव्यवहाराविरुद्धत्वादद्वैतानुकूलत्वाच्च न स्वव्याघातकत्वं, प्रतितर्कस्य दूषितत्वान्न तत्पराह. तिश्चेत्यभिप्रेत्याह-नोभयमपीति । न्यायानुग्रहीतश्रुतिबाधितत्वात्प्रपञ्चसत्त्वसाधकतर्कः एव कुतर्क इत्याह-प्रत्युतेति । भवत्तकस्य संप्रतिपन्नमिथ्यापदार्थेऽपि प्रसरात्कुतर्कत्वमित्याह-मायिकेति । ज्ञानात्मनोरभेदेऽपि प्रतितर्कपराहतिं चोद्यमनुवदतियत्त्विति । विनाऽपि सम्बन्धं स्वरूपविशेषादेवाभेद इति मतान्तरेऽपि संमतमित्याह -तन्नेति । अतर्कत्वद्योतनाह -अन्यथेति । अद्यापि ज्ञानात्मनोर्भेदं सिद्धवत्कृत्य शङ्कते-ननुभिन्नयोरिति । किं वस्तुतो भिन्नयोरित्यभिप्रेतभुत कल्पितभेदयोरिति ? आये तदैक्यमेव नातीत्याह-न भिन्नेऽत । द्वितीयमनूदा दूषयति-कल्पितेति ॥ सिद्धान्ताभिमततर्कस्याप्यतिप्रसङ्गम भिमन्यमानस्य तस्य नवीनस्य चोद्यमनूध निराकरोति-एतेनेति ।
Page #198
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 177 सिद्धान्त्यभिमततकस्यातिप्रसङ्गनिराकरण: एतेन सम्बन्धाभावेन ज्ञानस्यात्मधर्मत्वनिराकरणे ज्ञानत्वमपि ज्ञानधर्मो न भवेत् । ज्ञानत्वानधिकरणमपि ज्ञानं चेत् ज्ञानानधिकरणमपि ज्ञानात्मकमस्त्विति केन चिदुक्तं परास्तम् । ज्ञानत्ववन्निईर्मकज्ञानाभ्युपगमे बाधकामावात् । ज्ञातृत्वं तु सखण्डमेवेति न ज्ञान बिना तत्सिडिरिति विशेषः । न च सुषुप्तौ ज्ञानाभावात्कथं स आत्मेति वाच्यम् । तत्रापि तत्संभवस्योक्तस्वात् । किञ्च भूतौ हि तत्र तत्र ब्रह्मविज्ञानात्सर्वविज्ञानं श्रूयते । जीवश्चानादिः । उत्पत्तिमत्व विनाशप्रसङ्गात् । कृतहान्यादेरप्यापत्तेः । न चाग्निविस्फुलिङ्गादिदृष्टान्तेन जीवस्योत्पत्तिः श्रूयते ज्ञानस्यैकत्वात्तत्र ज्ञानत्वाभाव इष्ट इत्याशङ्कयाह-ज्ञानत्वेति । ज्ञाने ज्ञानत्वानभ्युपगमे किभनुगतव्यवहारानुपपत्तिः, किं वा तस्येतरभेदानुपपत्तिः, किं वा तदसाधारणधर्माभावे तस्य वस्तुत्वानुपपत्तिः । न च सर्वथाऽपि । पराभिमतज्ञानत्वे तद्गतासाधारणधर्माभावेऽप्युक्तस्य सर्वस्योपपत्तिवदेकज्ञानस्वरूपादेव तत्सर्वोपपत्तिरित्यभिप्रेत्याह-ज्ञानत्ववदिति । ननु ज्ञानत्वेऽपि ज्ञानत्वतैवासाधारणो धर्मस्त यावर्तकोऽस्तीति चेन्न । एकव्यक्ती जातेरयोगात् । ननु ज्ञानेतरावृत्तित्वे सति सकलज्ञानवृत्तित्वलक्षणोपाधिरेव ज्ञानत्वतेति चेन्न्। ज्ञानेतराद्यनेकपदार्थात्मकस्य सखण्डोपार्ज्ञानत्वासाधारणधर्मतायोगात् । किश्च ज्ञानत्वस्य घटत्वादिना भेदग्रहे सत्येव ज्ञानेतरावृत्तित्वलक्षणव्यावत्तकधर्मग्रहः । तद्ग्रहे च ज्ञानत्वस्य घटत्वादिना भेदग्रह इति परस्पराश्रयापत्तः । एवं तत्तद्धर्मेषु तथाविधाप्रामाणिकानन्तधमकल्पनागौरवात्प्रमेयत्वादावेतादृशधर्मासंभवाच्च । ज्ञानत्वं स्वरूपविशेषादेवेतरव्यावृत्तमनुगतज्ञानालम्बनं चेत्यवश्यमभ्युपेयम् एवमस्मन्मते ज्ञानमपीति भाव्ः। तर्हि ज्ञानाश्रयत्वं विना न ज्ञातृत्वमित्युक्तं दूषयति-ज्ञातृत्वमिति । ननु ज्ञानात्मनोरभेदे सुषुप्तावपि ज्ञानं स्यात् तथा च सुषुप्तित्वभङ्ग इत्य शङ्कयानित्यज्ञानोपरमस्यैव सुषुप्तित्वान्नित्यज्ञानं तदाप्यस्तीत्याहन च सुषुप्ताविति । चिद्रपब्रह्माभेदादपि प्रत्यगात्मा चिद्रप इति वक्तुमभेदे तावच्छतार्थापत्तिमुद्भावयति-किञ्चेत्यादिना । जीवस्य घटादिवब्रह्मकार्यत्वेऽपि तद्विज्ञानात्सर्वविज्ञानसिद्धिरित्याशङ्कय तस्याकायत्वमाह -- जीवश्चेति । "यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति" इत्यादि श्रत्यर्थे भ्रान्तस्य तान्त्रिकस्य चोद्यमपवदति-न चाग्नीति । दृष्टान्तश्रुतेः प्रत्यक्षसिद्धार्थानुवादित्वात्प्रत्यक्षेण चाग्न्यवयवानामेव सतां विविक्तानां
Page #199
--------------------------------------------------------------------------
________________ 178 सटीकादतदीपिकायाम इति वाच्यम् । अवयविनः पृथग्भावमात्रमेव हि विस्फुलिङ्गादेन तु तस्मिन् प्रागसत उत्प्त्तिः। अनभिव्यक्तस्याभिव्यक्तिर्वा । अग्न्यवयवविस्फुलिङ्गानां प्रागपि तथैवानुभवात् ॥ एवं जीवस्यापि ब्रह्मसमानस्वभावत्वं विभक्तत्वमात्रं च ततो ऽवगम्यते न तु द्विविधाऽप्युत्पत्तिः । ततो जीवोऽपि ज्ञानात्मकब्रह्माभिन्नः । अन्यथैकविज्ञानात्सर्व विज्ञानप्रतिज्ञा पौयत । अग्निविस्फुलिङ्गादिदृष्टान्तश्रुतिश्च बाध्येत । तथा च पारमर्ष सूत्र ज्ञोऽतएवेति । "नहि द्रष्टुर्दष्टेविपरिलोपो विद्यते" इति श्रुतिरपि ज्ञानस्यात्मत्वे प्रमाणं व्यधिकरणषष्ठीतः समा. नाधिकरणषष्ठया अभ्यर्हितत्वात् । अन्यथा द्रष्टुर्या दृष्टिः तस्याः दृष्टः, यो द्रष्टा तस्य वा, विपरिलोपो निषिध्यते ? / नाद्यः । जीवाश्रितज्ञानस्य प्रत्यक्षविनाशानुभवात । न द्वितीय्ः। "यदै. तन्न पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टुर्दष्टेविपरिलोप' इति ज्ञानस्यैव विनाशनिषेधात् । विस्फुलिङ्गतयोपलम्भान्न तेषां सदसकार्यवादाभिमतोत्पत्तिरित्याह-अवयविन इति ॥ "एवमेव अस्मादात्मन" इति दान्तिकश्रुत्यर्थमाह-एवं जीवस्यापीति । अस्मादात्मन इ त दार्शन्तिकश्रु त्यनिरूपणम् । / ब्रह्मसमानस्वभावत्वं सत्यज्ञानादिरूपत्वम् । अनादेजीवस्य ब्रह्मणो भेदेऽन्यज्ञानादन्यज्ञानानुपपत्तेरेकविज्ञानात्सर्व विज्ञानप्रतिज्ञा पीडयेत ततस्तदभेदो वक्तव्य इत्याह-ततो जीवोऽपीति । जीवस्य ब्रह्मस्वभावत्वाभावेऽग्निविस्फुलिङ्गदृष्टान्तानुपपत्तिरित्याह-अग्निविस्फुलिङ्गेति । आत्मनश्चिद्रपत्वे बादरायणसूत्रमपि प्रमाणयति-तथाचेति । ज्ञो नित्यश्चिद्रप आत्मा अत एव चिद्रपब्रह्मण एवानाद्यविद्ययाऽनादिजीवभावेन स्थित्वादिति सूत्रार्थः । द्रष्टरि दृष्टिशब्दश्रवणादप्यात्मा. चिद्रपैत्याह- न हि द्रष्टुरिति । ननु द्रष्टुः संबन्धिन्या दृष्टेरिति तयोर्भेद एवास्या अर्थ इत्याशङ्कयाह-व्यधिकरणेति । व्यधिकरणषष्ठीपरिग्रहोऽपि सिद्धान्ते समञ्जस इति वक्तुं परमते तदसामञ्जस्यमाह-अन्यथेति । सुषुप्तौ करणव्यापारोपरमात्सर्वशानाभावशङ्कायां रूपादिविषयकवृत्तिज्ञानोपरमेऽपि साक्षिरूपज्ञानस्योपरमो
Page #200
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 176 न चेश्वरदृष्टेविनाशमियं निषेधतीति वाच्यम् । "पश्यन्वै तन्न पश्यति" इति विशेषविज्ञाननिषेधस्य तस्मिन्नयोगात् । "तीर्णो हि तदा सञ्छोकान् हृदयस्य भवति" इति पूर्ववाक्यप्रमितस्य सुप्तौ शोकसंतरणस्य सर्वदाऽशोके परमेश्वरेऽयोगात् । न हि घातुघातेर्विपरिलोपो बिद्यत" इत्युत्तरवाक्यात्प्रतिपन्न घ्राणा. भिव्यक्तगन्धज्ञानस्य परस्मिन्नयोगाच्च । न हि गन्धज्ञानमात्रं घातेर्थ्ः। प्रकारान्तरेण गन्धमवगच्छति गन्धं जिघ्र्तीत्य्प्र्योगात्। आत्मनि द्रष्टुत्वाद्यनुपपत्ति शङ्का निराकरोति । न चैवं दृष्टः कथं द्रष्टुत्वमिति वाच्यम् दृग्रूपस्यात्मनो दृष्टयभिव्यञ्जकदर्शनाश्रयतया तत्तद्विषयावच्छिन्नतया तदवभासकतया वा द्रष्टुत्वाविरोधात् । द्रष्टुर्वृत्याश्रयस्यान्त:करणस्य या नास्तीत्येवमर्थे स्पष्टमवगम्यमानेऽप्रसक्तद्रष्ट्रनाशनिषेधपरत्वायोगादित्यभिप्रेत्याहन द्वितीय इति । अस्तु तर्हि दृष्टिविनाशनिषेध एव श्रुत्यर्थः । स च परमतेऽपीश्वरज्ञाने संभवतीति चेन्न । तथात्वे पूर्ववाक्यासामञ्जस्यप्रसङ्गादित्याह-न चेश्वरेति । संदंशन्यायेनेयं जीवविषयेत्यभिप्रत्य पूर्वोत्तरवाक्ये जीवविषये प्रदर्शयति-तीर्णो हीति । तदा सुषुप्तौ हृदयस्यान्तःकरणस्य सम्बन्धिनः शोकानतिक्रान्तो भवति । आत्मनि तदारोपनिमितस्यान्तःकरणस्य liintvaaditishrutyrthH| ननु गन्धज्ञानमेव घ्रातिशब्दार्थो न तु घ्राणाभिव्यक्तत्वविशेषितम् । गौर्वात्। ईश्वरज्ञानमपि गन्धविषयकमित्यत आह-न हीति । प्रकारान्तरेणेति । अनुमानादिना ग्न्ध्ज्ञ्यात्रीत्य्र्थ्ः। ननु सिद्धान्तेऽपि स्मानाधिक्र्न्न्स्स्स्स्त्थ्य्नुप्प्त्तिः। दृष्टदर्शनाश्रयत्वरूपद्रष्ट्रत्वासंभवादिति चेन्न । रूपादिविषयवृत्त्यधिष्ठानतया कल्पितभेदेन फलरूप. दृष्टिसम्बन्धित्वेन वा दृपस्याप्यात्मनो द्रष्टुत्वोपपत्रेरित्याह- न चैवमिति । सिद्धान्ते व्य्धिक्र्न्न्स्स्स्स्त्थ्याऽर्थ्म्प्युप्पाद्य्ति-drssttuvRttyaashrysyeti| नन्वास्मनोऽन्तःकरणबृत्त्यधिष्ठानतया द्रष्तृत्वमुक्तमनुपपन्नम् । तदभावदशायामपि द्रष्टुत्वश्रवणादिति चोदयति-ननु मुक्ताविति । परमतेऽपि तदा तदनुपपत्तेस्तुल्यत्वाद्विधुरे गृहस्थशब्दवत्तत्प्रयोग इत्याह-नात्मन इति । मुक्तावपि शरीरेन्द्रियादेः
Page #201
--------------------------------------------------------------------------
________________ सटीकाद्वैतदीपिकायाम् दृष्टिः साक्षिभूता ज्ञप्तिस्तस्या इति वा, दृष्टेवृत्तेशेऽनुभवी द्रष्टा साक्षी तस्येति वाऽर्थ्ः। ननु मुक्तावपि "विज्ञातारमरे केन विजान यातू" इति तेर्विज्ञातृत्वमस्ति न तु तदाऽन्तःकरणमस्तीति चेन्न । आत्मनो भूतपूर्वगत्या नदा ज्ञातृत्वनिर्देशात् । अन्यथा "यत्र त्वस्य सर्व मात्मैवाभूत्तत्केन कं पश्येत्' इति मुक्तौ दर्शनकर्तृत्वनिषेधविरोधात् । अत एव "पश्यंश्चक्षुः शृण्वञ्छ्रोत्रम्" इत्यादिश्रुतिजीवस्यागन्तुकज्ञानवादिनी शबलात्मविषया । अन्यथा "नान्तः प्रज्ञम्" इत्यादिश्रुतिविरोधाच । तस्मादवस्थात्रयसाक्ष्यनुभव एवात्मेति । सचायमात्मोदासीनो न कर्त्ता भोक्ता वा । असङ्गो ह्ययं पुरुषः । "असङ्गो न हि सज्जते दृष्ट्वैव पुण्यं च पापं cetyaadishruteH| मात्मा कति म्त्पूर्व्प्क्स्स्ः। स्यादेतत् । अहमनुभवे प्रकाशमान आत्मा ततोऽन्यो सत्त्वात् दर्शनकर्तृत्वमस्तीति वदन्तमर्वाचीनं प्रत्याह --अन्यथेति । द्रष्टत्वादेः अतिबाधितत्वादेव क्वचित्तदनुवादश्रुतिरारोपितविषयेत्याह--अत एवेति । द्रष्टुत्वादेः स्वाभाविकत्वे श्रुत्यन्तरविरोधमाह-अन्यथेति । 'नान्तः प्रज्ञं न बहिः प्रशं नोभयतः प्रज्ञम्" इत्यादिना प्रपञ्चोपशमं शिवमद्वैतम् इत्यन्तेन निर्विशेष. स्वरूपमभिधाय स आत्मेति तस्यैवात्मत्व निर्देशादात्मनः स्वाभाविकद्रष्टुत्वादिक तद्विरुद्धमित्यर्थः आत्मनः संविदभेदमुपसंहरति - तस्मादिति । पूर्वमात्मनः प्रमातृत्वस्यारोपित्वोपपादनेन तदधीनकर्तृत्वादेरप्यारोपितत्वमर्थसिद्धमपि प्रतिवाद्यभिनिवेशोपशमनाय मुखतः साधयितुमुपक्रमते-स चायमिति । उदासीनपदार्थमाह - न कर्तेति । तत्र वक्ष्यमाणतर्कानुग्राह्यां श्रुति प्रमाणयति-असंग इति । दृष्ट्वैवेति । जाग्रति स्वप्ने च पुण्यपापक्रियाः तत्कारकाणि तत्फलानि च दृष्टवैवावस्थान्तरं प्राप्तेति न कृत्वा भुक्त्वा वेत्यथः । श्रुतेरन्यपरत्वमभिप्रेत्य यथाश्रतेऽनुपपत्तिमुद्भाव यति-स्यादेतदिति । आत्मनः कतृत्वादौ तावत्प्रत्यक्षं प्रमाणमाह- अहङ्करोमीति । हमनुभवे प्रकाशो यस्य स त्था। तदाश्रयत्वानुभवादित्यर्थः ।
Page #202
--------------------------------------------------------------------------
________________ 181 प्रथमः परिच्छेदः घटवदनात्मा स च ज्ञानरूपोऽपि कर्ता भोक्ताऽभ्युपगन्तव्यः । अहं करोमि भुञ्ज इति तयोरहमनुभवप्रकाशाश्रयत्वानुभवात् । अन्भवे भ्रमनिरासः ! न चायमनुभवो भ्रमः न तावदात्मनि बाधकानुभवादस्य भ्रमत्वम् । तदभावात् । नहि नाहं करोमि न मुझे किं तु मदन्य एवास्मिच्छरीरे तद्धि इति कश्चिदनुभवति । ननु मिथ्यात्मधर्मत्वात, कर्तृत्वादिरपि मिथ्या। अहमनुभवेऽनात्मता. दात्म्यविशिष्टानुभवस्यैवानुभवादिति चेत् तर्हि केवलानुभवरूप आत्मा न स्यात् । अहमनुभवे तस्याप्रकाशमानत्वात् । अहमनुभवगोचरस्य द्वैरूप्ये प्र्मान्नाभावाच्। न च परमप्रेमगोचरत्वदुःखित्वादेरहमनुभवगोचरे दर्शनात्तस्य दैरूप्यमिति वाच्यम् । नह्यनेकधर्मानुभवो धर्मिणं भिनत्ति । अतिप्रसङ्गात् । न चैतयोविरोधोऽस्ति । आत्मा यात्मत्वात् परमप्रेमास्पदं दुःखी स्थूलोह मित्याद्यनुभववदेतस्य भ्रमत्वान्न अतिविरोधित्व मित्याह-न चेति । किमेतस्य प्रत्यक्षबाधाद् भ्रमत्वमुत युक्तिबाधात् । नाद्य इत्याह-न तावदिति । तद्विध इति । कर्ता भोक्ता चेत्य्र्थ्ः। द्वितीयं शङ्कते-नन्विति । मिथ्येति । मिथ्याभूतो यः शबलात्मा तद्धमत्वादित्यर्थः । शवलस्यैवाहमनुभवगोचरत्वे केवलस्यात्मत्वं न स्यात् । अहमनुभवगोचरस्यैवात्मत्वादित्याह- तहीति । अनात्मतादात्म्यस्याहमनुभवगोचरत्वमप्यसिद्धमित्याह- अहमनुभवेति । नन्वह. मनुभवगोचरे प्रतीयमानदुःखित्वादिभेदानुपपत्तिरेव धर्मिभेदे मानमित्याशङ्कयाऽऽह-न च परमेति । किं धर्मिभेदमन्तरेण धर्ममात्रभेदोऽनुपपन्नः, उत विरुद्धधर्मभेदः । नाद्यः । रूपरसाधनेकधर्म अत्त्वेऽपि धर्मिणो भेदादर्शनादित्याहन ह्यनेकेति । द्वितीयस्त्व सिद्ध इत्याह-न चैतयोरिति । परस्मिन्नात्मन्युभयोरपि प्रयोजकप्रदर्शनेनाविरोधमुपपादयति-आत्मा हीति । धम्य भेदस्यानुभूयमानत्वादाप न विधि इत्याह-यस्येति । यदुक्तमात्मत्वात्परमप्रेमास्पदमिति तदाक्षिपतिननु प्रेमेति । पुत्रादावपि परम्परासंबन्धेनात्मत्वमेव तत्प्रयोजक मित्या. शङ्कयातिप्रसङ्गन दूषयति-न च तत्रेति । शत्रौ द्वेषप्रयोजके सति कथं प्रेमेत्याशङ्कय दु:खित्वप्रेमास्पदत्ववदुभयप्रयोजकवशादुभयमपि स्यादित्याह-अनिष्टत्वे.
Page #203
--------------------------------------------------------------------------
________________ 182 सटीकाद्वैतदीपिकायाम च । दुःखसमवायिकारणत्वात् । यस्याहमर्थस्य प्रेमा भूयासमिति तस्यैव सोऽहं दुःखीत्यनुभवात् । ननु प्रेमगोचरत्वं नात्मत्वप्रयुक्तम्, अनात्मन्यपि पुत्रादौ तदर्शनात् । न च तत्राप्यात्मसम्बन्धित्वकृतं तदित्यात्मत्वमेव प्रयोजकमिति वाच्यम् । शत्रावपि प्रसङ्गात् । अनिष्टत्वेन तस्य द्वेषगोचरत्वेऽप्यात्मीयत्वेन प्रेमापि स्यात् । आत्मीयेऽप्युपेक्षणीये त्द्भावाच्। अस्तु तर्हि सुखविशिष्टत्वमेव ता.योजकमिति चेत् तहि सुखदुःखयोर्विरोधात्तद्धर्मिभेदः स्यात् । न चैकस्मिन्नपि तयोः कालभेदेनाविरोध इति वाच्यम् । दुःखकाले अआत्मनि प्रेमाभावप्रसङ्गात् । अस्ति च तदापि स इति चेन्न । सुखसमवायित्वं ह्यात्मनः प्रेमगोचरत्वे प्रयोजकम् । तडीने तददर्शनात् । तदाश्रये च दर्शनात् । तच दुःखाश्रयेऽपि न होयते । तस्यैव सुखसमवा. यिकारणत्वात् । पुत्रादावप्यात्मोपाधिप्रेमगोचरे स्वसमवेतसुख. नेति । अनिष्टत्वं प्रेमप्रतिबन्धकमित्याशङ्कयोपेक्षणीये प्रतिबन्धकाभावात् प्रेमा स्यादित्याह-आत्मीयेऽपीति । आत्मत्वस्याप्रयोजकत्वेऽप्यन्यदेव प्रयोजकमिति शङ्कते-अस्तु तहीति । सुखित्वाद्यनुभवे आत्मत्वस्य प्रयोजकत्वनिषेधः । तथा सति विरुद्धधर्माध्यासाद्धर्मिभेदः स्यादित्याह-tahA~ti । रागद्वेष. वदेककालीनत्वविरोधेऽप्येकाधिकरणत्वमविरुद्धमित्याशङ्कयाह-न चैकस्मिन्निति । स प्रेमा। एवं सिद्धान्तिना प्रेमगोचरत्वप्रयोजक आक्षिप्ते पूर्ववादी स्वाभिमतं निरुपाधिप्रेमप्रयोजकं दर्शयति-न सुखसमवायित्वं हीति । तर्हि संतन्यमानदुःखदशायामात्मनि प्रेमा न स्यादित्याशङ्कय तदापि सुखसमयित्वयोग्यताऽस्तीत्याह |त्च्चेति । एवं निरुपाधिकप्रेमगोचरत्वे प्रयोजकमुक्त्वा सोपाधिकप्रेमगोचरत्वे प्रयोजकमाह-पुत्रादाविति । जनकत्वं निमित्तत्वं तर्हि प्रेमगोचरत्वमात्रे किं प्रयोजकमित्यत आह-सुखजनक वमिति । उक्तप्रयोजकस्य यत्सामान्यन्यायोपेततामाह-सामान्य इति । ननु विशेषप्रयोजकयोलघुशरीरयोः सतोगुरुशरीरे ते न ग्राह्य इत्यत आह-न च लाघवादिति । प्रमाणबाधितेऽथे लाघवानवतारादिति
Page #204
--------------------------------------------------------------------------
________________ प्रथमः परिच्छे : 183 जनकत्वं प्रयोजकम् । सुखजनकत्वं तूभयत्रानुगतप्रयोजकम् । सामान्ये सामान्यस्य विशेषे विशेषस्य च प्रयोजकताया न्याय्यत्वात् । न च लाघवादात्मनः सुखत्वमेव परमप्रेमगोचरत्वे प्रयोजकं सुखशेषत्वं च पुत्रादेरौपाधिकप्रेमगोचरत्वे इति वाच्य्म्। अहं सुखीत्यवाधितानुभवेनात्मनोऽसुखत्वात् । तथापि duHkhaashrytvaavirodhaac| जन्ययोरेव सुखदुःखयोविरोधाऽनुभवात् । अन्यथोपाधिकेऽप्यात्मनि सुखरूपत्वानपायात् दुखानुप्प्त्तेः। केवलबुद्धे रेव दुःखादिमित्व्निरास्ः। / न च दुःखादिकं केवलान्तःकरणधर्म एव प्रतीयते इति वाच्यम् । चैतन्यसामानाधिकरण्यानुभवात् । दुःखादेरन्तःकरणमात्रधर्मत्वे च भौतिकाश्रयतया रूपादिवत् साधारण्यप्रसङ्गाच । न च द्वित्वादिवदसाधारण्यमविरुष्डम् । तस्यापि साधारणत्वात् । नियतचेतनधर्मोपग्रहेण तस्यासाधारणत्वाच । हेतुमाह-अहमिति । अहमर्थस्य सुखत्वेनैव परमप्रेमगोचरत्वमङ्गीकृत्यापि तस्य द्वैरूप्यं न सिद्धयतीत्याह-तथापीति । ननु सुखदुःखयोराधाराधेयभावो विरुद्ध इत्याशङ्कयाह-जन्ययोरिति । नित्यसुखस्य दुःखविरोधे शबलितेऽपि तस्मिन् दुःखं न स्यादित्याह-अन्यथेति । / केवलबुद्धेरेव दुःखादिमित्वमिति सांख्यमतं निराकरोति-न च दुःखादिकमिति । "अन्नमयं हि सोम्य मन" इति श्रुतेर्मनसो भौतिकत्वेन तन्मात्रधर्मत्वे सर्वपुरुषसाधारण्यं स्यादित्याह-दुःखादेरिति । भौतिकधर्मत्वेऽपि द्वित्वादिवदसाधारण्यमित्याशङ्कय दृष्टन्तासंप्रतिपत्त्या दूषयति-न चेति । द्वित्वादेरपेक्षाबुद्धिव्यंङयत्वाद्यावद्रव्यभावित्वेन साधारण्यमिति भाव्ः। द्वित्वादेरपेक्षाबुद्धिजन्यत्वमतेऽपि नियतचेतनधर्मभूतज्ञानजन्यत्वमसाधारणण्ये प्रयोजकम् । दुःखादौ च न तदस्ति । सांख्यमते चेतनस्य निर्द्धर्मकत्वादित्यभिप्रेत्याह-नियतेति । नन्वहमर्थे प्रत्यक्षशास्त्राभ्यां परिच्छेदापरिच्छेदयोविरुद्धधर्मयोरवगमाद्धर्मभेद आवश्यक
Page #205
--------------------------------------------------------------------------
________________ 184 सटीकाद्वैतदीपिकायाम् नन्वहमनुभवगोचरः प्रिच्छिन्नोऽनुभूत्ये। इहैवास्मीत्य्नुभ्वात्। न चेदं परिच्छिन्नत्वं केवलात्मनिष्ठम् । तस्य विभुत्वात् । न च देह एव परिच्छिन्नोऽनुभूयते नत्वात्मेति वाच्यम् । अहमिहैवास्मि जानान इति परिच्छिन्नत्वस्य ज्ञानसामानाधिकरण्यानुभवात् । तस्मादन्तःकरणतादात्म्यविशिष्ट आत्माऽहमनुभवगोचा इति चेन्न्। देहपरिमाणस्यात्मन्यारोपितस्य स्फटिक इव लौहितस्यानुभवात् । आत्मप्रादेशिकत्वानुभवस्य सिद्धान्तेऽपि भ्रमत्वात् । अन्यथाऽन्तःकरणस्यानियतपरिमाणत्वेन तदवच्छिन्न आत्माऽपि तथैवेति व्यासङ्गा, सर्वाङ्गीणसुखानुभवश्च न स्याताम् । अनियतपरिमाणत्वे वा तदाश्रय भेदस्याप्यावश्यकतया तदवच्छिन्न त्मनोऽप्येकशरीरे भेदप्रसङ्गात् । विशिष्टस्यात्मनः कर्तृत्वे भोक्तृत्वे वा मुक्ति दशायामप्यस्यावस्थानप्रसङ्गात् । बद्धस्यैव मुक्त्याश्रयत्वात् । तस्मान्मोक्ष्यमाणः केवलात्मैव कर्ता भोक्तेति न तस्य मृषाधर्मत्वम् । केवलस्या मनः प्रभातम्वनिरसनम् । . अत एव श्रवणादिकर्तृत्वमपि तस्यैवेतिसंगच्छते । मुक्तया इति चोदयति |-न्न्व्ह्म्नुभ्वेति । परिच्छेदानुभवस्य देहविषयत्वेन तस्यात्मभेद इष्ट इत्यत आह-न च देह इति । अपरिच्छिन्नेऽप्यहमर्थ परिच्छेदानुभवस्य भ्रान्तिरूपस्य संभवान्न तद्वैरूप्यमित्याऽऽह पूर्ववादी-न देहपरिमाणस्येति । ननु परिच्छेदानुभवस्य प्रमात्वे संभवति भ्रान्तित्वमयुक्तमित्याशङ्कयाऽऽह-आत्मेति । अन्तःकरणतादात्म्यापन एवात्माऽहमर्थ इति पक्षे किमन्तःकरण नंतपरिमाण मणु परिमाणमनियतपरिमाणं वा ? आद्ययोर्दोषमाह-अन्यथेति । तृतीये परिमाणभेदेनान्तःकरणभेदस्यावश्यकतया तदवच्छिन्नात्मनोऽपि भेदापातात् कृतहानादिप्रसङ्ग इत्याह-अनियतेति । कर्तृत्वादिबन्धस्य विशिष्टधर्मत्वे मुक्तिरपि तस्यैवेत्यद्वैतहानिरित्याह-विशिष्टस्येति । केवलस्यात्मनो मुक्तयन्वयित्वात् स एव कतृत्वादिबन्धाश्रयः । तथा च न बन्धस्य मिथ्यावस्तुधर्मत्वमित्युपसहरति-तस्मादिति । केवलस्यात्मन एव कर्तृत्वात् प्रमातृत्वमपि तत्यैवेत्याह-अत एवेति । तर्कितेऽथै प्रमाणान्तरमप्याह । -मुक्त्याश्रय इति । शबलात्मनि सिद्धसाधनतानिवृत्तये मुक्त्याश्रय इत्युक्तम् । अत एव्-आत्म्त्वादेवेत्य्र्थ्ः। ज्योतिष्टोमादि
Page #206
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 185 अय आत्मा कर्ताऽऽत्मत्वात् व्यतिरेकेण ghttvt। ata eva भोक्ता च । ज्योतिष्टोमा दश्रुतिश्चात्मनः कर्तृत्वे मानम । "परं ज्योतिरूपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति जक्षत् क्रौन् रममाण" इति स्वरूपाविर्भावलक्षणमुक्तावपि कर्तृत्वश्रवणात् तच वेदान्तसिद्धात्मनिरूपणेन समाधानतया परमार्थ एवेति । अत्रोच्यते-आत्मा तावत् ज्ञ्यान्रूप्ः। ज्ञानं च न स्व. विषयमिति निरूपितम् । अहमनुभवश्च मामहं जानामीत्यहमर्थविषयोऽनुभूयते । अतो न केव्लात्म्विस्स्य्ः। न चेदं विषयत्वं तटस्थस्यैवान्तःकरणस्येति वाच्यम् । चैतन्यासंवलितस्याहमनुभवागोचरत्वात् । अहमनुभवगोचरधर्मस्य सुखादेः कथमप्यनात्मधर्मत्वायोगाच्च । अत एव न देहादिगोचरत्वमपि तस्य । श्रुतिश्चेति । क्रियाफलस्य कन्वयार्थे आत्मनेपदस्मरणादिति भाव्ः। अविद्याऽभावदशायामपि कर्तृत्वश्रवणात्तदात्मनः : पारमार्थिकमित्याह-परं ज्योतिरिति । ममाऽऽत्मा ममान्तःकरणमित्यनुभवद्वयस्यापि विनिगमकाभावेन यथार्थवादहमर्थे द्वैरूप्यमनुभवसिद्धं युक्तितोऽपि साधयितुमुपक्रमते-अत्रोच्यत इति । तत्र तावच्चैतन्यविषयत्वाविषयत्वलक्षणविरुद्धधर्माध्यासाद्भेदो वक्तव्य इत्यभिप्रेत्योक्तं स्मारयति-आत्मा तावदिति । तह्यविषय एवात्माऽहमर्थ इत्यत आह-अहमनुभवश्चेति । अस्तु तर्हि जडान्तःकरणस्यात्मतादात्म्यरहितस्यैवाहमनुभवविषयत्वमिति वदन्तं साङ्ख्यं प्रत्याह-न चेदमिति । जडमात्रस्य घटादिवदहमनुभवविषयत्वायोगादिति हेतुमाइ-चैतन्येति । किं चान्तःकरणस्यैवाहमनुभवगोचरत्वे दुःखादेरध्यासेनाप्यात्मधर्मत्वं न स्यात् । न च तद्यज्यते । मुक्त्यन्वयिनि तस्मिन् बन्धस्यावश्यकत्वादित्याह--अहमनुभवेति । कथमपीति । अध्यासेनाप्यात्मधर्मत्वाभावायोगादित्यथः । उक्तहेतोरेवाहमनुभवस्य देहादिमात्रगोचरत्वमप्ययुक्तमित्याह-अत एवेति । ___ अहमनुभवगोचरस्य द्विरूपत्वेऽपि कथं मिथ्यात्वमित्याशक्याह-न चेति ।
Page #207
--------------------------------------------------------------------------
________________ 186 सटीकाद्वैतदीपिकायाम् अनुभवविषयाऽऽत्मनोतिरूपत्वे मिथ्यात्वशङ्कानिरासः । न च चिवचितोः संवलनं तादात्म्यं वास्तवं संभवतीति मिथ्यात्मविषयोऽहमनुभवः । न चैवं केवलस्यात्मनोऽहमनुभवे प्रकाशाभावादनात्मत्वप्रसङ्गः । केवलचिदात्मन एवान्तःकरणाधिष्ठानस्य तदात्मतयाऽहमनुभवे स्फुरणात । दुःखित्वपरमप्रेमास्पदत्वे अपि वस्तुतः परस्परासङ्कीर्णं स्वस्वाश्रयं व्यवस्थापयतः सुखसमवायित्वनात्मनः परमप्रेमास्पदत्वे दुःखसमवायित्वेन परमद्वेषगोचरत्वस्यापि प्र्स्न्ग्गात्। त्वदुक्त सामान्य. विशेषन्यायस्य तत्रापि स्ण्भ्वात्। लाघवेन सुखत्वस्यैव परमप्रेमगोचरत्वप्रयोजकत्वात् । सुखित्वानुभवस्यान्यथासिद्धे. व्क्स्स्य्मान्न्त्वात्। अस्त्वानन्द एवात्मा दुःखधर्मीति चेन्न । आनन्दस्य दुःख्विरोधात्। जन्ययोरपि तयोः विरोधस्य लाघवेन सुखदुःखस्वरूपमात्रप्रयुक्तत्वान् नित्यदुःखाभावेन दुःखमात्रस्यैव सुखविरोधित्त्ववत्सुखमात्रस्यैव दुःखविरोधाच्च । अन्यथा कादाचित्काभावस्य प्रतियोगिविरोधित्वं सम्वलनमित्यस्य व्याख्या तादात्म्यम् । यदुक्तमहमनुभवगोचरस्यैवात्मत्वात्केवलस्य तद्गोचरत्वेऽनात्मत्वापातात् इति तद्रूषयति-न चैवमिति । दुःखि. त्वादिविरुद्धधर्मभेदोऽपि धर्मिभेदक इत्याह-दुःखित्वेति । यदप्युक्तं दुःखिनोऽपि प्रेमगोचरत्वमविरुद्धं तत्प्रयोजकसत्त्वादिति तदतिप्रसङ्गेन दूषयति-सुखसमवायित्वेनेति । ननु व्याप्त्यभावेन नानयोरापाद्यापादकभाव इत्याशक्य त्वदुक्त. न्यायस्य व्याप्येन सह व्याप्तत्वात्तेनैव तदापाद्यत इत्यभिप्रेत्याह-त्वदुक्तति । गौरवादपि स्वदुक्तविशेषप्रयोजकमयुक्तमित्यभिप्रत्याह-लाघवेनेति । यदुक्तं प्रामाणिक गौरवमदोषायेति तत्राह-सुखित्वानुभवस्येति । सुखरूपस्यापि आत्मनो दुःखित्वमपीत्युक्तमनूद्यापवदति-अस्त्वानन्द एवेत्यादिना । जन्ययोरेव सुखदुःखयोर्विरोध इत्युक्तं गौरवेण दूषयति-जन्ययोरपीति । दुःखस्य यथा सुखविरोधित्वं दुःखत्वेनैव, एवं सुखस्यापि दुःखविरोधित्वं सुखत्वेनैवेत्याह- नित्येति । सुखत्वाविशेषेऽपि जन्याजन्यविशेषेण विरोधाविरोधाभिधानेऽतिप्रसङ्गमाहान्यथेति । तर्हि संवलितेऽपि सुखत्वानपायाद्दुःखं न स्यादित्युक्तं दूषयति-न चैव
Page #208
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 187 दृष्टमित्यत्यानाभारस्य तदभावप्रसङ्गात् । न चैवमवच्छिन्नात्मनि दुःखं न स्यादिति वाच्यं; विरोधीहि स्वप्रतियोगिनो धर्मिसत्ता. समानसत्तामपवदति नतु तस्य विद्यमानत्वमानं अरजतेऽपि शुत्तथादौ रजततादात्म्यानुभवात् अवच्छिन्नात्मनि दुःखादेश्व तादृप्त्वात्। दुःखाधिष्ठानस्यान्तः करणतादात्म्यकल्पनम् । नन्वेवमपि केवले आत्मनि दुःखमारोप्यतां किं तदधिष्ठानस्यान्तःकरणतादात्म्यकल्पनयेति चेन्न्। आत्मन्यनिष्टदर्शना. नन्तरं हि दुःखमनुभूयत इति तत्र हेतुः। न चानिष्टदर्शनं ज्ञानरूप आत्मनि संभवति । न वा केवलजडे । ततोऽन्तःकरणस्य चित्तादात्म्यापनस्य धर्माणां ज्ञानेच्छासुखदुःखादीनामेव कार्यकारणभावादवच्छिन्नात्मन्येव दुःखानुभवो न त्व्न्त्ःक्र्न्न्तादात्म्य्र्हिते। तथा चोपपत्तिसहितसमकालिकविषयदुःखिप्रेमास्पदत्वानुभवो दुःखाद्याश्रयाहमर्थस्योभयरूपत्वं व्यवस्थापयति । मिति । किं विरुद्धयोर्वास्तवः संसर्गोऽनुपपन्नः, किं वा कल्पितः ? आद्यमङ्गीकरोति ----विरोधो हीति । द्वितीये नानुपपत्तिरित्याह-न त्विति । अनिर्वचनीय. वादे प्रत्यक्षस्य शुक्तिरजततादात्म्यस्य विद्यमानताया वक्ष्यमाणत्वादिति भाव्ः। सुखात्मनि दुःखं चेदारोपितं तर्हि केवलात्मनि तदारोपसंभवान्न दुःखादेः शबलात्मधर्मत्वमिति चोदयति-नन्वेवमपीति । आरोपितस्यापि दुःखस्य स्वसमानाधिकरणानिष्टदर्शनजन्यत्वात्तस्य च केवलात्मन्ययोगेन वृत्तिमदन्तः करणतादात्म्यापन्नात्मधर्मत्वात्तत्समानाधिकरणदुःखादिकमपि तथेत्याह - न आत्मनीति । युक्तिमात्रस्याप्रमाणत्वात्कथं द्वैरूप्यसिद्धिरित्याशक्य तदुपोद्वलितदुःखित्वाद्यनुभव एव तत्साधक इत्याह-तथाचेति । evamaparicchinna'hamathe परिच्छेदानुभवोऽपि द्वैरूप्ये मानमित्याह-एवं दुःखेति । यदुक्तं स्फटिक इव लौहित्यस्यापरिच्छन्नात्मन्येव परिच्छेदानुभव इति तन्निराकरोति-न चेति । अस्यान्यदेतदिति वाच्यमित्युत्तरेण स्म्ब्न्ध्ः। ननु द्रव्यप्रत्यक्ष
Page #209
--------------------------------------------------------------------------
________________ 185 सटीकाद्वैतदीपिकायाम अहमनुभवस्योभयरूपत्वे प्रमाणातरम् एवं दुःखायाश्रयस्थ परिच्छेदानुभवोऽपि तस्योभयरूपत्वे प्रमाणम् । न च देहपरिमाणमेवात्मन्यारोप्यते । अत एव परिमाणे गृह्यमाण एव द्रव्यग्रहणमिति निरस्तम् । देहपरिमाणेन shaivaa''tmgrhnnaat| न च परिमाणे प्रमीयमाण एव द्रव्यग्रहणमिति निय्म्ः। अत्युन्नतगिरिशिखरवृक्षादिग्रहणे तदभावात आरोपश्चान्यथाख्यातिरनिर्वाचनीयख्याति:त्यन्यदेतदिति वाच्य्म्। तद्गतपरिमाणग्राहकस्येन्द्रिस्यैव तद्रव्यग्राहकत्वात् । दूरस्थे वृक्षादावपि तद्गत. परिमाणमात्रस्य ग्र्ह्न्नात्। विश्वात्मपरिमाणस्यातीन्द्रियत्वनिरूपणम् । दुःखाद्याश्रयस्य परिच्छिन्नपरिमाणातिरिक्त प्रिमान्न्मात्र्स्याप्य्ग्र्ह्न्नात्। तस्य च तव मते देहनिष्ठत्वात् लाघवेन द्रव्य ग्रहणस्य परिमाणविषयकत्वनियमान्न विभ्वात्मनोऽहमनुभवविषयत्वमित्याशक्य किं द्रव्यग्रहस्य परिमाणग्रहणमात्रेनियमः उत प्रमयाऽपि ? / आद्यस्तु प्रकृतेऽपि संभवतीत्याह-अत एवेति । द्वितीयं व्यभिचारेण दूषयति-न चेति । ननु स्फटिके मयाऽनिर्वचनीयलौहित्योत्पत्त्यङ्गीकारादात्मन्यपि तन्न्यायेनानिवचनीय. परिमाणान्तरमेव स्यात् । तच्च तवानिष्टमित्यत आह-आरोपश्चेति । उभयथापि अहमर्थस्य द्विरूपत्वायोगादिति भावः । द्रव्यस्य स्वगतपरिमाणग्रहणयोग्येनैवेन्द्रियेण ग्रहणनियमादात्मपरिमाणस्य च मतद्वयेऽपोन्द्रियायोग्यत्वान्न केव्लात्म्नोऽह्म्नुभ्व्गोच्र्ता। कुतस्तत्र देहपरिमाणारोप इत्यभिप्रेत्याह-तद्गतेति । कथं तर्हि दूरस्थवृक्षगतपरिमाणाग्रहेऽपि तद्ग्रह इत्याशङक्येन्द्रिययोग्यं तत्परिमाणमेवान्यथा गृह्मत इत्याह-दूरस्थेति । विभ्वात्मपरिमाणं तु केनाप्यग्रहादिन्द्रिययोग्यमेव नेत्याह--दुःखादीति । ननु बहिरिन्द्रियग्राह्यस्यैव द्रव्यस्यायं नियम इत्याशङ्क्याह--लाघवेनेति । परिमाणपदेन तद्गतपरिमाणं विवक्षितम् । पराभिमतात्मन्यहमनुभवायोगात् परिच्छन्नमेवान्तःकरणं साक्षितादात्म्यापन्नमहमनुभवविषय इत्याह-तस्मा दिति । पराभिमतात्मन इन्द्रियग्रहणयोग्यत्वेऽपि तत्र प्रतीयमानपरिच्छिन्नपरिमाणं नारोपितं
Page #210
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेद: 186 ग्राह केन्द्रियस्यैव परिमाणग्राहकत्वनियमात् । तस्मात्केवलात्मनः प्रत्यक्षत्वायोगादन्तः करणतादात्म्यविशिष्ट एव प्रिच्छिन्नोऽनुभूग्ते। किञ्च सुखादिसमवायितावच्छेदकरूपेण तस्याधिकपरिमाणे प्रमाणाभावान्नायमारोपितदेहपरिमाणगोचरोऽनुभवः । प्रत्याक्षस्य तावदहमिहैवास्मीति तत्परिच्छेदविषयत्वात् । न च सुखा द्याश्रयो विभुः सर्वदास्पर्शशून्याद्रव्यत्वात् नित्येन्द्रियग्राह्यगुणाश्रयत्वादागगनवदिति वाच्य्म्|ध्र्मिग्राह्क्प्र्त्य्क्स्स्विरोधेनानुमान्स्याभास्त्वात् । न च प्रत्यक्षं भ्रमः, सुखाद्याश्रयपरिच्छेदानुभवस्याबाधात् । न चैतदेवानुमानं बाधकमुपजीव्यविरोधेनास्यैवाप्रमाणत्वात् । अन्योन्याश्रयाच्च । ___अत एव चन्द्रकत्वानुमानेन तत्तद्भेदप्रत्यक्षबाधवदात्मविभुत्वानुमानेन तत्परिच्छेदविषयप्रत्क्षस्यापि बाध इति तत्र तद्बाधकाभावात् । तथा च तत्तादात्म्यादेव सिद्धान्त्यभिमतात्मनि परिच्छेदावभास इत्यभिप्रेत्याह-किं चेति । किं जडात्मनो विभुत्वे प्रत्यक्षं प्रमाणमुतानुमानं, किं वाऽऽगमः ? नाद्य इत्याह प्रत्यक्षस्येति । द्वितीयं निराकरोति-न चेति । घटे तद्गतगुणादौ च व्यभिचारवारणाय स्पर्शशून्यद्रव्यत्वादित्युक्तम् । एवमप्युत्पन्नं द्रव्यं क्षणमगुणमिति मते प्रथमक्षणे घटे व्यभिचारः स्यात्तन्निरासाय सर्वदेति । भट्टमतानुसारिणामिदमनुमानमिति न मनसि व्य्भिचार्ः। वैशेषिका. नुमानं नित्येन्द्रि येत्यादि । अनुमानद्वयेऽपि साधारणं दोषमाह-धर्मिग्राहकेति । न चाहमनुभवमात्रस्य धर्मिग्राहकत्वात् तस्य च परिच्छेदाविषयत्वान्न तद्विरोध इति वाच्यम् । अहमनुभवस्याऽऽत्मपरिच्छेदविषयत्वनियमाभावे कदाचिद्गृहान्त:स्थस्य स्वस्य बहिःसत्त्वसंशयादिप्रसङ्गादिति भाव्ः। तहमनुभवः परिच्छेदांशे भ्रम इत्याशक्य किं प्रत्यक्षबाधाद्ममत्वम्, उतानुमानबाधात् ?, न सर्वथापीत्याह-न च प्रत्यक्षमिति । किं च प्रत्यक्षस्य भ्रमत्वे सिद्ध त्द्विरोधेनानुमानोद्य्ः। तदुदये च विषयापहारात् प्रत्यक्षस्य भ्रमत्वसिद्धिरितीतरेतराश्रयःश्च स्यादित्याहान्योन्येति । अनुमानस्यापि कुत्रचित्प्रत्यक्षबाधकत्वदर्शनादत्रापि तथा कि न स्यादित्यतआह-अत एवेति । अतः शब्दार्थमाह-तत्रेति । चन्द्रद्वित्वस्य स्वाभाविकत्वे दोषं
Page #211
--------------------------------------------------------------------------
________________ 190 सटीकाद्वैतदीपिकायाम् प्रत्युक्तम । तत्र भेदप्रत्ययं विनापि धर्मिणश्चन्द्रस्य प्रमितत्वात् । अनुमानस्य युक्त्युपोदलितत्वाच्च सुखाश्रयस्य विभुत्तो सर्गत्र सुखाद्युपलम्भप्रसङ्गाच्च निष्प्रदेशात्मधर्मत्वात् । विभुगुणानां कारणावच्छे रेनोत्पत्तिनिरसनम् । न च विभुकार्यत्वात्सुखादिकं स्वासमवाय्यवच्छिन्न देशगतमिति वाच्य्म्। सर्वशरीरव्यापिसुखानुपलम्भप्रसङ्गात्, सर्वत्र वोपलम्भप्रसङ्गात् । न स्याच्च भेर्याद्यवछिन्नाकाशप्रदेशनिपन्ननिनादस्य ब्रह्मायुषाऽप्युपलम्भः । ननु निमित्तदेशानुसारिणो विभुगुणाः । शब्दे च निमित्तं वायुः, सुखादौ च तत्तद्विषय इति नोक्तदोष इति चेन्न । तथा सति मनःशरीरयोरपि निमित्तत्वेन तद्देशत्वापातात् । न चासाधारणनिमित्तं नियामकं चन्दनादेरपि स्वपरसुखसाधारणत्वात् ज्ञानादिसाधारणत्वाच्च । न च सुखादौ विषयो विनाऽप्युपलम्भः स्यादित्यादितर्कश्चन्द्रद्वित्वप्रत्यक्षबाधक इत्याह-अनुमानस्येति । प्रकृतेऽनुमानमेव युक्तिबाधितमित्याह-सुखेति । / ननु शब्दवदेव सुखादेरसमवाय्यवच्छेदेनोत्पत्तक्तदोष इत्यत आह--न च विभिव्ति। मन लोऽणुत्वमते दोषमाह--सर्वशरीरेति । तद्विभुत्वे दोषमाह--सर्वत्रेति । किं चास्मिन्मक्षे भेर्याकाशसंयोगावच्छेदेनोत्पन्नाद्यशब्दाद्यसमवायिकारणकद्वितीयादि. शब्दानामपि तत्रैवोत्पत्तेः श्रोत्रासमवायात्तदनुपलम्भापात इत्याह-न स्याच्चेति । अस्तु तर्हि निमित्तसंयोगावच्छेदेन विभुविशेषगुणोत्पत्तिः । तथा च न पूर्वोक्तदोष इति शङ्कते - ननु निमित्तेति । विषयस्य संयोगद्वारा सुखादिनियामकत्वं निमित्तत्त्वेन, उतासाधारणनिमिर त्वेन, किं वा विषयत्वेन ?, आद्ये दोषमाह-न तथा सतीति । मनःसम्बन्धप्रयुक्तया सुखादेरणुदेशत्वं, शरीरसम्बन्धप्रयुक्तया तु शरीरव्यापित्वं स्यादित्य्र्थ्ः। द्वितीयं दूषयति--न चेति । चन्दनादेरसाधारणत्वं किं नियतपुरुषसुखजनकत्वमुत सुख मात्रजनकत्वम् ?, उभयथाऽप्यसिद्धमित्याह--चन्दनादेरिति । विषयाभावेऽपि तज्ज्ञानमात्रात्सुखदर्शनात् तृतीयोऽप्ययुक्त इत्याह-न च सुखादाविति ।
Page #212
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 161 विषयत्वेनैव नियामक इति वाच्यम् । मानोरथिकसुखादौ नियामकविषयाभावात् । शरीराद्यपाधिकृतात्मप्रदेशाभावाच्च तत्रैव सुखादिरिति vktmshkym। उपाधिकृतस्य तज्ज्ञाप्यस्य वा प्रदेशस्यात्मन्ययोगादित्युक्तत्वात् । विभ्वात्मवादे तस्य सर्वशरीरसंयोगित्वेन पुत्रादिशरीरस्य स्वादृष्टाकृष्टत्वाच्च तदवच्छेदनापि स्रक्चंदनादिसंयोगे भोगप्रसङ्गात् । कस्यापि स्वादृष्टमात्रजन्यः स्वाभावात् । परकायं प्रविष्टस्य पिशाचादेश्च शरीरान्तरे भोगाभावप्रसङ्गाच्च । स्वादृष्टजन्यस्यैव भोगहेतुत्वे आत्ममनसोस्तव मते भोगाजनकत्वप्रसङ्गाचच । उक्तहेतुद्वयस्याऽप्रयोजकत्वप्रदर्शनम् । अप्रयोजकं च सुखाद्याश्रयस्य विभुत्वानुमानम् । न च सर्वत्रादृष्टकार्यदर्शनाददृष्टस्य स्वायसंयोगद्वारेणैवान्यसम्बन्धाचदाश्रयस्यैव सुखाश्रयत्वात्सुखाश्रयोऽपि सर्वगत इति वाच्यम् । स्वाश्रयसम्बन्धं विनापि स्वरूपसंबंधादेवादृष्टस्य शब्दादिजन निष्प्रदेशे निमित्तसंयोगतदधीनप्रदेशभेदयोरसंभवान्न ततः सुखादिव्यवस्थेत्याह-- शरीरेति । औपाधिकप्रदेशभेदाङ्गीकारेऽप्यतिप्रसङ्गस्तदवस्थ इत्याह--विभ्वात्मेति । सर्वशरीरसंयोगित्वेनेत्यस्य तदवच्छेदेनापीत्यनेन सम्बन्धः । ननु स्वादृष्टाकृष्टशरीरमेव स्वसखे निमित्तं न सर्वमित्याशङ्कय तथाप्यतिप्रसङ्ग इत्यभिप्रेत्याह पुत्रादीति-ननु स्वादृष्टमात्रजन्यत्वेन नियामकत्वमिति चेत्, न । स्वशरीरस्यापि स्वभार्याद्यदृष्टादिजन्यत्वेनासंभवादित्याह-कस्यापीति । स्वशरीरस्य स्वादृष्टमात्रजन्यत्वमङ्गीकृत्यापि दोषमाह--परकायमिति-तददृष्टाजन्यस्य तद्भोगाजनकत्वे नित्यस्य तज्जनकता न स्यादित्याह--स्वादृष्टेति । विपक्षे बाधकतर्काभावादप्युक्तहेतुद्वयमप्रयोजकमित्याह-अप्रयोजकं चेति । ___ अदृष्टाश्रयस्याविभुत्वे तस्य देशान्तरवर्तिसूर्यगत्यादिकार्यजनकतानुपपत्तिर्षाधिकेत्याशड्याह-न च सर्वत्रेति-परमते शब्दाश्रयाकाशेनाऽऽत्मनः संयोगाभावेऽपि तद्गतादृष्टस्य स्वरूपसम्बन्धेनैव शब्दजनकत्ववत् सूर्यात्मसंयोगं विनापि तद्गतिजनकत्वमुपपद्यत इत्याह-स्वाश्रयेति-आत्मनो विभुत्वाभावे सगोऽऽद्यकालीनाणु
Page #213
--------------------------------------------------------------------------
________________ 192 सटीकाद्वैतदीपिकायाम् कत्ववत् सर्वत्र कार्यजनकत्वात् / नच परमाणुक्रियाया अदृष्टवदात्मसंयोगासमवायिकारणकत्वादात्मनो विभुत्वमिति वाच्यम् / कार्यस्यासमवायिकारणकत्वाभावात् / अस्तु वा तत्रान्यदसमवायिकारणम् / ननु सर्वशरीरव्यापिसुखाद्युपलम्भादात्मनि सर्वशरीर. व्यापिनि सति तस्य मध्यमपरिमाणनिराकरणाद्विभुत्वसिद्धि. रिति चेत् / आत्मनोऽन्तःकरणतादात्म्यविशिष्टस्यैव सुखाद्याश्र. यत्वेन मध्यमपरिमाणत्वात् / प्रथमहेतोभट्टमतेऽन्धकारे व्यभिचारात् / अस्मन्मते श्रोत्रे व्यभिचाराच्च / दुःखाद्याश्रयविभुत्वानुमानस्य तदुत्क्रान्त्यादिश्रुतिविरोधश्च / निष्क्रमणश्रु तेरौपचारिकत्वखण्डनम् / नचेदमौपचारिकं गमनादिवचनं तत्र तत्र पौनःपुन्येन श्रयमाणस्योपचरितार्थत्वायोगात् / तथा चाहुन्यायबिद:-"अभ्यासे क्रियानुपपत्तिरित्याशङ्कयाह--न चेति-समवायस्यालीकत्वेन तदधीनासमवायि. कारणस्यापि तथात्वमित्यभिप्रेत्याह-कार्यस्येति / कार्यस्यासमवायिकारणजन्यत्वनियमेऽपि परमाणुगतपरिमाणादिकमेव किश्चित्तदसमवायिकारणमस्तु / अस्मत्प्र. वृत्त्यनुपयोगिनस्तन्निर्णयस्याभावेऽपि न काचित्क्षतिरित्यभिप्रेत्याह-अस्तुवेति / सुखाद्याश्रयस्य परिशेषाद्विभुत्वसिद्धिरिति-शङ्कते-नन्विति / आत्मनोऽनित्यत्वे कृतहान्यादिप्रसंगान शरीरपरिमाणत्वमपीत्याह-तस्येति / स्वतो मध्यमपरिमाणस्य दुःखादिपरिणाम्यन्तःकरणस्यानित्यत्वेऽपि तदुपाधिकमध्यमपरिमाणदुःखाद्याश्रयस्यात्मनो नानित्यत्वादिप्रसङ्ग इत्यभिप्रेत्याह-आत्मन इति / भट्टमते तमसः स्पर्शशन्यद्रव्यत्वेऽपि मूर्त्तत्वात्तत्र तदीयहेतोव्यभिचार इतयाह-प्रथमेति / श्रोत्रेन्द्रियमपञ्चीकृताकाशकार्यमिति मते तत्र व्यभिचार इत्याह-अस्मन्मत इति / 'एष आत्मा निष्कामति चक्षुष्टो वा मूनों वाऽन्येभ्यो वा" इत्यादि क्रियाभिधा. यिश्रतिविरोधश्चेत्याह-दुःखेति / निर्गमनश्रुतेरन्यपरत्वान्न तद्विरोध इत्याशङ्कयाह-नचेति / प्रागेवेति-दूरत एवेत्यर्थः / उपपत्तिरपि तत्र तात्पर्यलिङ्गमस्तीत्याह--अनिगंमने वेति- ननु कतु विभुत्वान्मेरुपृष्ठादावपि सतस्तत्तच्छरीरोपहितात्मप्रदेशो
Page #214
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः हि भूयस्त्वमर्थस्य भवति नाल्पत्वमपि प्रागेवोपचरितार्थत्वम्". इति । अभ्यासस्य तात्पर्यलिङ्गत्वात् । अनिगमने वा पारलौकिकभोगोऽपि न स्यात् । न च सर्वगतस्यात्मनस्तत्तत्प्रदेशे कर्मवशाछरीरारम्भे तत्र मनसो वृत्तिलाभात्पारलौकिकसुखाद्युत्पत्तिरिति वाच्यम् । अदृष्टस्य स्वसमवायिप्रदेशे कार्यजनकत्वात् । स्वसमवायिगतगुणारम्भकाणां तथात्वनियमात् । अन्यथा घटादेरधःप्रदेशसमवेताग्निसंयोगादग्रदेशेऽपि लौहित्यप्रसङ्गात् । अंगुल्यग्रात्मप्रदेशावच्छिन्नकण्टकसंयोगाच्छिरोदेशेऽपि दुःखप्रसङ्गाच । नचादृष्टस्य तथात्वे किं बाधकमिति वाच्यम् । दृष्टस्वभाव. भङ्गस्यादृष्टकल्पनस्य च बाधकत्वात् । शरोरानवच्छिन्न प्रदेशेऽपि ततः सुखाद्युत्पत्तिप्रसङ्गाच्च । शरीरावच्छिन्नानवच्छिन्नयोरनिर्वाचनीयभेदस्याप्यनङ्गीकारे तत्रैव जनयेन्नान्यत्रेति व्य्व्स्थाऽयोगात्। श्रयाऽऽत्मनो vibhutvaashngkaaprihaarH| नापि श्रुतितः सुखाद्याश्रयस्य सर्वगतत्वसिडिः । ब्रह्मत्वेनैव सुखाद्याश्रयस्य सर्वगतत्वप्रतिपादनात् । तस्मात् ज्ञानाद्याश्रयस्य त्पन्नकर्मभिरेवाभिनवशरीरादिपुरःसरो भोगो भविष्यतीति चेत् न । प्रदेशान्तरगतादृष्टेन प्रदेशान्तरे भोगायोगादित्याह-न च सर्वगतस्येति । नन्वपेक्षाबुद्धयादेः प्रदेशान्तरे द्वित्वाधारम्भकत्ववददृष्टस्यापि तथात्वं किं न स्यादित्यत आहस्वसमवायीति । न चोत्तरशब्दारम्भकपूर्वशब्दे नायं नियम इति वाच्यम् । उक्तनियमादेव तत्रापि निमित्तवायुसंयोगस्यैवारम्भकत्वसम्भवे पूर्वशब्दस्यापि कारणत्वकल्पनाऽयोगादिति भावः । उक्तनियमानङ्गीकारे बाधकमाह-अन्यथेति । तो क्तबाधकादग्निसंयोगादावेवायं नियमो नादृष्ट इत्याशङ्कयाह --न चेति । अतिप्रसङ्गबाधकश्च प्रकृतेपि तुल्य इत्याह-शरीरानवच्छिन्नेति । ननु शरीरावच्छिन्नप्रदेश एव सुखादिजनकत्वमदृष्टय स्वभाव इत्यत आह-शरीरावच्छिन्नति । "आत्मैवाधस्तादात्मोपरिष्टात्" "आकाशवत्सर्वगतः" इत्यादिश्रुतित एव दुखाद्याश्रयस्य विभुत्व मिति तृतीयं पक्षं दूषयति-नापीति आत्मैवेदं सर्वमित्यादिवाक्यशेषपर्यालोचनया ब्रह्मभावेनैव सर्वगतत्वाभिधानानात्र पराभिमतात्मनो विभुत्व सिद्धिरित्याह-ब्रह्मत्वेनेति । दुःखादि . 25
Page #215
--------------------------------------------------------------------------
________________ सटोकातदीपिकायाम 164 सर्वगतत्वे प्रमाणाभावात् अहमिहैवेत्यनुभवात् परिछिन्न एव कर्ता भोक्ता। अकतरात्मनः स्वाभाविकपरिच्छेदे घटादिवदनित्यत्वप्रसङ्गन मुक्त्य्नुप्प्त्तेः। अन्तःकरणतादात्म्यात्सर्वगतोऽपि दृगात्मा परिछिन्न इत्यहमर्थो द्विरूपः अन्तःकरणाभेदश्चात्मनो मृषैवेत्यहमर्थधर्मः कर्तृत्वादिरपि मृषा क्ल्पित्ध्र्म्स्वात्स्ण्प्र्तिप्न्न्व्दिति। आत्माणुत्वपूर्वपक्षः ____नन्वस्तु कर्ताऽमाऽणुः अहमिहैवेत्यनुभवात् । अनित्यत्वदोषाभावाच । न चैवं सुखादेरणुधर्मतया सर्वशरीरव्यापित्वानुपपत्तिः अणुगुणस्यापि शरीरव्याप्त्यविरोधात् । न च गुणस्य गुणिमात्रप्रदेशत्वम् । प्रदीपगुणे प्रभायां व्यभिचारात् । गन्धस्यापि स्वाश्रयं विनाऽन्यत्र गमनादिति चेन्न । न तावदन्यत्रोत्पन्नसुखादि देशान्तरं व्याप्नोति, पूर्वदेशे तदनुपलम्भप्रसङ्गात् । न च तत्रस्थमेव जलूकादिवत देशान्तरे व्याप्नोतीति वाच्यम् निरवयवस्य तद्वत् संकोचविकासायोगान् । परिणामिनि परिच्छेदानुभवस्य बाधकाभावात्तस्य निरुपाधिकः स इत्युपसंहरतितस्मादिति । कूटस्थात्मनि परिच्छेदाद्यवभासस्तु विपरीत इत्याह-अक तुरात्मन इति अनात्मतादात्म्यापन्नस्यैवाहमर्थत्वप्रतिपादनफलमाह-अन्तः करणेति । कल्पितधर्मत्वादिति । कल्पितस्य धर्मस्वात् स्वप्न क्ल्पित्राज्भोगादिव्दित्य्र्थ्ः। अहमर्थानुभवगोचरे वस्तुतोऽपरिच्छेदाभावान्न द्वैरूप्यमिति तांत्रिकश्चोदयति-नन्वस्त्विति । सुखाद्याश्रयस्याणुत्वे सर्वाङ्गीणसुखोपलब्ध्यनुपपत्तिरित्युक्तमपवदति-- नचैवमिति । ननु सुखादिः स्वोपादानातिरिक्तदेशसंसगी न भवति गुणत्वाद्र्पादिवदित्यत आह-न चेति । प्रभाया द्रव्यत्वान्न व्यभिचार इत्याशंक्य प्रसिद्धगुणे व्यभिचारमाह-गन्धस्येति । आत्मनोऽणुत्वे तस्य तद्गतधर्मस्य चाप्रत्यक्षत्वप्रसंगात् नैतदित्याह-नेति । किंच किं सुखादिकं गुणः, उत द्रव्यम् ? / Adya'pi किमुत्पन्नं सुखादि प्रदेशान्तरं क्रियया व्याप्नोति, उत तद्वयाप्यैवोत्पद्यते ? / आद्यं दूषयतिन तावदिति । पूर्व देशापरित्यागेनापि देशान्तरप्राप्तिदर्शनान्नोत्तदोष इत्याशक्य दृष्टांतवैषम्येण दूषयति-न च तत्रस्थमेवेति । अस्मिन्पक्ष गुणत्वमप्यनुपपन्नमित्याह
Page #216
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 165 क्रियाश्रयत्वे द्रव्यत्वप्रसंगाच । न च प्रदीपप्रभादृष्टान्तोऽपि, तस्या गुणत्वे मानाभावात् । द्रव्यत्वव्यवस्थापकक्रियादेः सत्त्वाच्च । सुखादीनांद्र व्य्त्व्निरास्ः। अस्तु सुखादिकमपि द्रव्यमिति चेन्न्। कार्यद्रव्यस्यापि गणवत्स्वसमवायिनं विहायाऽन्यत्र गमनायोगात् । प्रदीपस्तु प्रभायां निमित्तमात्रं, उपादानं तु तत्प्रदेशा अवयवा एव । प्रर्द पा. जन्यत्वमात्रेणैव प्रदीप प्र्भाव्य्व्हार्ः। देवदत्तपुत्र इतिवत । सुखमपि तर्हि स्वावयवारब्धं निमित्तात्मतन्त्र प्रभावदिति चेत् न । सुखत्वस्यावयवावयविवृत्तित्वे प्र्मान्नाभावात्। अनेकसुखकल्पने गौरवाच्च । न च गुण एव सुखादिरुत्पद्यमानः शरीरदेशं व्याप्नोतीति वाच्यम् । आश्रयप्रदेशादन्यत्र गुणानुत्पत्तेः । अत एव वाय्वानीतगंधदृष्टान्तोऽपि प्रास्त्ः। गन्धस्याश्रयेण सहैव गमनात् । अदृष्टोपनीतावयवान्तरेण पुष्पादि क्रियाश्रयत्व इति । प्रदीपप्रभाया गुणत्वेऽपि सावयवत्वादिकं दृष्टमित्याशक्याहन च प्रदीपेति । आद्यविकल्पे द्वितीयपक्षं शङ्कते-अस्त्विति । अत्रापि किमण्वात्मैव सुखोपादानमुत सुखावयवाः ? / आये दोषमाह-- न कार्येति । जलौकादेरपि स्वोपादानरहितप्रदेशेऽभ वादिति भावः । दीपोपादानप्रभाया गृहळ्यापित्ववदण्वात्मोपादानसुखादेर्देहव्यापित्वमित्याशक्य दृष्टान्तासम्प्रतिपत्त्या दूषयति-प्रदीपस्त्विति । ननु पटरूपमितिवत्प्रदीपप्रभेति व्यवहारस्तदुपादानत्वं विनाऽनुपपन्न इत्याशङ्क्याह प्रदीपेति । द्वितीय पक्षं शङ्कते-सुखमपीति । द्रव्योपादानस्य स्वकायवृत्तिद्रव्यत्वव्याप्यजातिमत्त्व नियमात्सुखावयवानामपि सुखत्वं वक्तव्यं, तथा च युगपदनेकसुखानुपलब्धिविरोधः कल्पनागौरव चेत्याह सुखत्वस्येति । गुणत्वपक्षे देशान्तरं व्याप्येवोत्पद्यत इति पक्षं दूषयति-न च गुण इति । गुणात्य स्वाश्रयसम्बन्धद्वारेणैव देशान्तरसम्बन्धनियमादव गन्धदृष्टान्त 'प्यसम्प्रतिपन्न इत्याह अत एवेति । केषांचित्पुष्यावयवानामितस्ततो गमनेऽवयवहासात्पुष्पे गुरुत्वपरिमाणादेरपि ह्रासः स्यादित्याशङक्याह-अदृष्टेति । अदृष्ट
Page #217
--------------------------------------------------------------------------
________________ 166 सटोकाद्वैतदीपिकायाम् पूरणाच्च । न चैवं नखलूनपुष्पेऽपि त्थात्व्प्र्स्न्ग्ग्ः। अदृष्टस्य कार्य्ग्म्य्त्वात्। अन्यथा सद्योऽपचितकुसुमेष्वेकगन्धगमनानन्तर गन्धान्तरारम्भवत् तत्रैव पर्युषितेषु गन्धप्रसङ्गात् । अणौ चाऽऽत्मनि शिरःपाण्याद्यवयवावच्छेदभेदेन युगपत् तुल्यबलवत्सुखदुःखसामग्रोदये सति युगपत्सुखदुःखायोगात । अवश्वभेदे प्रयत्नयोगपनि रास्ः। एवं हस्तद्वयावच्छिन्ने युग्प्त्प्र्य्त्न्द्व्यायोगात्। न च प्रयत्नोऽप्ययमेक एव । मध्येऽपि तदुपलम्भप्रसङ्गात् । सर्वशरीर. चेष्टाप्रसङ्गाच्च । सगुणज्ञानफलस्य युगपदनेकशरीरपरिग्रहस्यानुपपत्तेश्च । मोगातिशया) ह्यात्मनोऽनेकशरीरपरिग्रहः । न च निरात्मशरीरेषु भोगः सम्भवति तदाश्रयस्यात्मनोऽभावात् । एतेनाणोरप्यात्मनो ज्ञानस्य विभुत्वाद्युगपदनेकशरीरं तद्वारा आत्माऽधितिष्ठतीति निरस्तम् । तथाप्याश्रयाभावेन तत्तच्छरोरेषु सुखानुत्प्त्तेः। मात्रादवयवसन्धाने नख संछिन्नपुष्पादावपि तथा स्यादित्याशक्य तत्र तादृशादृष्टे प्रमाणाभावान्मैवमित्याह-न चैवमिति । अदृष्टस्यानियामकत्वे दृष्ट कारणमात्रस्यापि कुसुमेऽपि सत्त्वात्तदाऽपि पूर्व वदेव गन्धःस्यादित्याह -अन्यथेति । किंचावात्मनो युगपच्छिरःपाण्याद्यवयवावच्छेदाभावादवयवभेदेन व्यवस्थित सुखदुःखयोगपद्यमनुभूयमानं न स्यादित्याह-अणौ चात्मनीति । एवमवयवभेदेन प्रयत्नद्वययोगपद्यमपि न स्यादित्याह-एवमिति । एक एव प्रयत्नोऽवयवद्वयव्यापीत्याशङक्याह-न चेति । "स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा" इत्यादिश स्त्रसिद्धानेकशरोरपरिग्रहोऽपि युगपदण्वात्मन्यनुपपन्न इत्याह-सगुणेति । अनुपपत्तिमेव स्फोरयति-- भोगातिशयेति । अण्वात्मगतज्ञानस्य शरीरान्तरख्यापित्वात् तद्वारा भोगसम्भव इत्यत आह -एतेनेति । ज्ञानस्य द्रव्यत्वे गुगत्वे वाप्याश्रयासंसष्टदेशगामित्वमसम्भवीत्युक्तप्रायम् । तदङ्गीकृत्यापि दूवयति तथापीति । निरात्मकघटादिषु सुखाद्यनुत्पादवत्तादृशशरीरान्तरेऽपि तथा स्यादित्य्र्थ्ः। जीवाणुत्वस्य अतिसिद्धस्य कथं युक्तिमात्रण निरास इत्यत आह-न चेति । किमुदाहृतश्रुतिमुखतोऽणुत्वं
Page #218
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेद: 197 न चात्मनोऽनणुत्वे "बालग्रशतभागस्य" "आराग्रमात्रो ह्यवरोऽपि दृष्ट" इत्यादिश्रुतिविरोधः । उदाहृतश्रुतावणुत्वबोधकपदाभावात् । न च बालाग्रायुतभागोपमितस्याणुत्वं विना न परिमाणान्तरं कल्पयितुं युक्तमिति वाच्यम् । बालापायुततमभागस्य वैशेषिकादिमतसिद्धाणोरप्यतिसूक्ष्मत्वापत्या श्रुतिबाधप्रसङ्गात् । उदाहृताराग्रश्रुतिविरोधाच्च कलपनानुपपत्तेः । नह्याराग्रस्य वैशेषिकादिमतसिडाणुत्वमस्ति । न च "एषोऽणुरात्मा चेतसा नेदितव्यः" इति श्रुतिविरोधः । तस्याः प्र्मात्म्विस्स्य्स्वात्। नेदितव्यत्वनिर्देशात् । न हि परस्मादन्यस्य वेदित्व्यात्व्म्। परमात्मन एव वेदितव्यत्वकथनम् । "न चतुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा। ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः" / प्रतिपादयति, उत श्रुतार्थानुपपत्त्या ? / नाद्य इत्याह-उदाहृतेति । बालाप्रशतभागस्य शततमभागो बालाग्रायुतभागः तदुपमितत्वमणुत्वं विना नेति द्वितीयं पक्षं निराकरोति-नचवालेति । बालाग्रञ्चतुरणुकं पञ्चाणुकं वा स्यात् परमाणोश्च तच्छततमभागत्वस्याप्यसंभवादयुततमभागत्वं बाधितमित्याह--बालाग्रेति । बालाप्रायुततमभागत्वेनाणुत्वं लक्ष्यत इत्याशङ्क्याह उदाहृतेति । आराग्रस्यापि सूझस्वान्न तद्विरोध इत्याशङ्क्याह-न हीति । आरेति तोत्रप्रोतायःशलाकोच्यते । तदग्रस्य प्रत्यक्षत्वेन महत्त्वात् । इतरथा तदप्रसिद्धयोपमैव न स्यादित्यर्थः । अत्यन्तरे साक्षादेव जीवाणुत्वं सिद्धमित्यत आह-नचैष इति । अस्यां श्रुतौ परमात्मलिङ्गदशनान्न जीवपरतेत्याह-तस्या इति । जीवस्यापि वेदितव्यत्वमस्तीत्याझ्याह न हीति । "यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतंमनः सह प्राणेश्च स्वैः। तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथेति परस्यैव वेदित्व्य्त्वाव्धार्न्नादित्य्र्थ्ः। सन्निधानादपि परमात्मैव तदर्थ इत्याह -न चक्षुषेति । अन्यैर्देवैरन्यैरपीन्द्रियैरित्यर्थः । ज्ञायतेऽनेनेति ज्ञानं वेदान्तवाक्यं, तस्य प्रसादोऽसंभावनाद्यभिभवाभावः । तपआदिना विशुद्धसत्त्वस्तदनन्तरं श्रवणादि
Page #219
--------------------------------------------------------------------------
________________ 198 सटीकाद्वतदीपिकायाम् इतिपूर्ववाक्ये निखिलेन्द्रियाग्राह्यस्य केवलतपआयगोचरस्य ध्यानैकलभ्यस्य परस्यैव प्रस्तुतत्वाच्च । न चैष इति प्रत्यक्षत्वनिर्देशात्प्राणधारणनिर्देशाच जीव एवायमिति वाच्यम् |अन्नोर्प्र्त्य्क्स्स्त्वात्। न च तद्गुणस्य प्रत्यक्षत्वात् सोऽपि प्रत्यक्ष इति वाच्यम् । ज्ञानादेरणुवृत्तित्वे तस्याप्यप्रत्यक्षत्वात्, गुणस्य प्रत्यक्षत्वेऽपिततोऽत्यन्तभिन्नस्य गुणिनः प्रत्यक्षत्वायोगाच्च । अन्यथास्स्. काशस्थापि प्र्त्य्क्स्स्त्व्प्र्स्न्ग्गात्। व्यवहितप्रदीपस्य प्रभायां गृह्यमाणायामप्यग्रहणात् सर्वाधारे परस्मिन्नपि प्राणसंवेशनसंभवाच्च । तस्मादस्मिन्वाक्ये स्वप्रकाशतया प्रत्यक्षसिद्धस्य जीवस्य पराभेदाभिप्रायेणाणुरिति durdrshtvmucyte| अगोरणीयानित्यादिना परस्य तन्निर्देशवत् । बालाग्रशतभागस्येति श्रुत्यापि स्वतो'. नन्तस्य ब्रह्मात्मना जीवस्याल्पपरिमाणबुद्ध्यवच्छेदकनयाऽल्पत्वमात्रमुच्यते, न त्वणुत्वम् । अन्यथा "स चानंत्याय" इति पुरःसरं ध्यायमानो वेदान्तप्रमाणेन तं परमात्मानं साक्षात्कुरुत इत्य्र्थ्ः। नन्वेष इति प्रत्यक्ष लिङ्गात् "यस्मिन्प्राणः पञ्चधा संविवेश" इति वाक्यशेषावगतप्राणधारणलिङ्गाश्च दुर्बलसंनिध्यनुगृहीतमेकं ब्रह्मलिङ्ग बाध्यत इति चेत् । न प्रत्यक्ष त्वस्य तावदण्वात्मलिङ्गत्वानुपपत्तेरित्याह - नचैष इति । अप्रत्यक्षत्वादिति । जीवस्थाप्यणुत्वेऽप्रत्यक्षत्वापातादिति शेषः । ननु गुणिप्रत्यक्षत्वे प्रत्यक्षगुणवत्त्वं प्रयोजक न तु महत्त्वादि' इत्याशंक्याणुत्वे प्रत्यक्षगुणवत्त्वमेवानुपपन्नमित्याह-न च तद्गुणेति । अन्यप्रत्यक्षत्वेन अन्यस्य प्रत्यक्षत्वेऽतिप्रसङ्ग इत्यभिप्रेत्याह-गुणस्येति । गुणगुणिभावस्य नियामकत्वान्नातिप्रसङ्ग इत्याशङ्क्याह-अन्यथेति । अण्वात्ममते दीपप्रभायास्तद्गुणत्वात्कचित्तग्रहेऽपि महानपि दीपो न गृह्यते किमु वक्तव्यमण्वात्मनीत्यभिप्रेत्याह-व्यवहितेति । द्वितीयलिङ्गस्य परस्मिन्नपि संभवान्न तद्विरोध इत्याह- सर्वाधार इति । परमात्मपरिग्रहेऽप्येषोऽणुरिति श्रुतिद्वयानुपपत्तिरित्याशङ्कां निराकुर्वन्नपसंहरति -- तस्मादिति । दुर्शयत्वाभिप्रायेणाणुशब्दप्रयोगोऽन्यत्रापि दृष्ट इत्याह-अणोरिति । महतो महीयानिति वाक्यशेषात् दुईयत्वमेव तत्राणीयस्त्वमितिभावः । बालाप्रश्रुतिरपि पुत्तिकाद्यन्तः करणोपाधिकपरिच्छेदानुवादेन जीवस्य ब्रह्मात्मनाऽपरिच्छेदपरेत्याह-बालाग्रेति । मात्रचो व्यावत्यमाह-नत्विति । स्वाभाविकाणुत्वपरत्वे दोषमाह अन्यथेति ।
Page #220
--------------------------------------------------------------------------
________________ प्रथमः परिच्छे 196 तस्यापरिच्छिन्नत्वविषयवाक्यशेषविरोधात् । एकस्य पारमार्थिकविरुद्धपरिमाणद्वयायोगात् ॥ आनन्त्यस्यौपाधिकत्वमणुत्वस्य रवाभाविकस्वम् । अण्वात्मन्यौपाधिकमहत्वायोगाद्वाक्यशेषेणोपाधिकानन्त्यमनूद्यत इति वक्तुमयोगाच्च । न चानन्त्यमित्यनेकत्वं नित्यत्वं वोच्यते, न त्वपरिच्छिन्नत्वमिति वाच्यम् । न तावत्प्रतिशरीरमनेकत्वं बहूनामेकत्र समवाये विरुद्धदिकक्रियया सद्य एव शरीरविदारणप्रसङ्गात् स्वीयनिखिलभोगप्रतिसन्धानेनैकत्वावधारणाच्च । नाप्यनन्तेषु शरीरेषु जीवोऽनन्तैति प्रतिपाद्यत इति वाच्यम । प्रतिशतीरं चेष्टादिलिङ्गादेवाणोरात्मनः प्रतिशरोरं भेदसिद्धौ तदुपदेशवयात् जीवानेकत्वस्य प्रयोजनाभावेन श्रुत्यास्प्रतिपाद्यत्वाच्च । न चानधिगतेऽर्थेऽपरिच्छिन्नत्ये तात्पर्ये संभवति अनुवादो युज्य्ते। श्रुतेरुत्सर्गतोऽनधिगतार्थत्वात् । अत एव न नित्यत्वमपि तस्यार्थः । तस्याप्यणुत्वसामर्थ्याद्वाक्यशेषप्रतिपन्नापरिच्छिन्नत्वसामर्थ्यादेव वा सिद्ध्ः। आराममात्रश्रुतावपि श्रुत्यैव आनन्त्यमेवौपाधिकमणुत्वं च स्वाभाविकमिति वैपरीत्यमेव किं न स्यादि. त्यत आह --अण्वात्मनीति । अपरिच्छिन्नाकाशादेः परिच्छिन्नघटायुपाधित्वदर्शनाज्जीवापरिच्छेदाननुभवादनुवादायोगाच्चेति भावः |जीव्स्य् नानात्वं नित्यत्वं वा वाक्यशेषार्थः । अतो नाणुत्वस्य तद्विरोध इत्याशङ्क्याह-न चानन्त्यमिति । नानात्वमानन्त्यमिति पक्षे किं प्रतिशरीरं नानात्वमुतानन्तशरीराभिप्रायेण ? | आद्ये व्यवहारानुपपत्तिरित्याहन तावदिति । वरगोष्ठीवत्क्रमेण कस्य चित्कश्चिद्भोग इति नोक्तदोष इत्याशक्य तथात्वे एकशरीरवर्तिनिखिलभोगस्यैकेनानुसन्धानानुपपत्तिरित्यभिप्रेत्याह-स्वीयेति । द्वितीये किं जीवनानात्वं प्रति गद्यते उतानूयते ? नाद्यः । तस्यान्यतः प्राप्तत्वात् , प्रयोजनाभावाच्चेत्यभिप्रेत्याह-नाप्यनन्ते ष्वति । औत्सर्गिकानधिगतार्थबोधकत्वे बाधकाभावाद् द्वितीयोऽपि न युक्त इत्याह-न चानधिगत इति । अन्यतः प्राप्तत्वादेव न जीव नित्यत्वं तदर्थ इत्याह- अतएवेति । परमते स्वमते च नित्यत्वस्यान्यतः प्राप्ति क्रमेण शयति--तस्यापीति । 'बुद्धगुणेन" इत्यादिश्रुतिरपरि
Page #221
--------------------------------------------------------------------------
________________ 200 सटीकाद्वैतदीपिकायाम् बुद्धर्गुणेनाऽऽराममात्र इति तस्य बुद्ध्योपाधिकत्वप्रतिपादनात् । न चाऽऽत्मगुणेनाराममात्र इति योजना बुद्धर्गुणेनेत्यस्यानन्व. यात् । स्वत एवाराग्रमात्रस्याराग्रस्येवानित्यताप्रसङ्गात् । तस्मा. दात्मगुणेन महानपि बुद्धेर्गुणेनाराममात्र इतियोजना । अध्याहारस्य परमतेऽप्यावश्यकत्वात् । जीवस्याणुत्वनिरसनम् न चात्मगुणेनाराममात्रजीवो बुद्धेर्गुणेन दृष्ट इत्यन्वये नाध्याहार इति वाच्यम् । अनित्यताबाधकस्योक्तत्वात, गुणेति वैयात, परमते बुडेरेव दर्शनत्वात, ज्ञाने गुणाभावाच्च । "घटसंवृत्तमाकाशं नीयमाने घटे यथा । घटो नीयेत नाकाशं तबज्जीवो न्भोप्म्ः। "यथा ह्ययं ज्योतिरात्मा विवस्वा. नपोभिन्ना बहुधैकोऽनुगच्छन्" / "उपाधिना क्रियते भेदरूपी देवः क्षेत्रेष्वेवमजोऽयमात्मा" ॥ च्छिन्नात्मनि मुख्यैवेत्याह-आराग्रेति । सन्निधानादात्मगुणेनैवाराप्रमात्र इति योजनोचितेत्याशङक्येतरपदानन्वयप्रसंगेन दूषयति-न चात्मेति । आरामोपमितस्य मध्यमपरिमाणत्वेनानित्यतापातश्चेत्याह-स्वत एवेति । तर्हि सिद्धान्तेऽप्यात्मगुणेनेत्यस्यानन्वय इत्यत आह-तस्मादिति । अध्याहार एव तर्हि दोष इत्याशक्य परमतेऽपि बुद्धेर्गुणेन महानपीत्यध्याहारस्यावश्यकत्वात् तथा चानित्यत्वस्यापरिहा. ya'tvAdityabhipretyAha-अध्याहारस्येति । / ननु बुद्धिगुणशब्देन ज्ञानस्य विवक्षितत्वान्नान्वयानुपपत्तिः नवाऽध्याहार इत्याशङ्क्याह-न चात्मेति । बुद्ध्या दृष्ट इत्येतावता विवक्षितार्थसिद्धेः षष्ठीगुणपदयोवयथ्य चेत्याह--गुणेति । वस्तुतः सिद्धान्ते एवेदृशी योजना घटते अवरो बुद्धेर्गुणेनारा. प्रमात्र आत्मगुणेनैव कल्पितभेदेन गुणवद्गुणः साक्षिचैतन्यं तेनैव दृष्टः, न तु घटादिवत्प्रमाणजन्यवृत्त्येति वक्तुं शक्यत्वादिति भावः । जीवस्य ब्रह्मात्मना सर्वगतत्वस्यानन्यथासिद्धश्रुत्यन्तरेण निश्चितत्वाच्चाराप्रश्रुतिरुक्ताभिप्रायेत्याहघटसंवृतमिति । आकाशोपमानश्रुतेर्मशकादिवत् क्रमेणानेकदेशगतत्वपरत्वान्जलसूर्यो
Page #222
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 201 इतिश्रतिद्वयेनाकाशजलसूर्योपमोपादानाजोवः सर्वगत एव ब्रह्मरूपेण उपाधिना च परिच्छिन्न इवेति निश्चीयते । एतेन जीवस्य सर्वगतत्वश्रुतिः सर्वत्र भोगार्थ तस्य गमनपरा नाणुत्वेऽपि विरुद्ध्यतैति प्रत्युक्तम् । आकाशदृष्टान्तेन स्वतो गमन निषे. धात् । तस्मान जीवोऽणुरिति । ततः प्रादेशिकात्मविषयोऽहमनुभवः कल्पितात्मविषय इति स एव कर्ता भोका च, न तु केवल उपाधितादात्म्यरहित इति। स चोपाधिर्बुद्धिरन्तःकरणं मनोविज्ञानमित्यादिशब्दाभिवेयः तस्यैवाहबुद्धिमोचरत्वात् । ___"बुद्धेर्गुणेनात्मगुणेन ca"ityAdizrutau परिमाणवत्तावगमात् बुद्धिरपि द्रव्यम् । "विज्ञानं यज्ञं तनुत" इति श्रुत्या कृत्यायत्वावगमात् विज्ञानमपि द्रव्यम् । तच्च मन एव, विज्ञायतेऽनेनेति व्युत्प्त्त्ः। पमानश्रुतेश्चानेकशरीरेष्वन्तर्याम्यभेदपरत्वान्न जीवस्यापरिच्छेदादिनिश्चय इत्याशक्याह-एतेनेति । एतच्छब्दार्थमाह-आकाशेति । "देवः क्षेत्रवेवमजोऽयमात्मा" इति प्रत्यक्ष सिद्धजीवात्मन एव जलसूर्योपमितत्वादन्तर्यामिनानात्वस्याप्रसक्तस्तद्भेदस्योपाधिकत्वाभिधानायोगाच्चेति द्रष्टव्यम् । स्वभावतोऽपरिच्छिन्ने जीवे परिच्छिन्नतादात्म्यादेव : परिच्छेदानुभव इत्युपसंहरति-तस्मादिति । एवकारार्थमाह-नत्विति । केवलपदार्थमाह - उपाधीति । जीवगतकतृत्वाद्युपाः पराभिमतान्तः करणादिवैलक्षण्यं वक्तुमाइ-स चेति । पराभिमतान्तः करणादेरप्रत्यक्षत्वादस्मदभिमताज्ञानस्य परिच्छिन्नत्वेन प्रतिभासायोगादिन्द्रियाणाश्चान्धादिसाधारणाहबुद्ध्ययोग्यत्वात्स्वप्ने मनुष्यशरीराभावेऽप्यहंबुद्धिदर्शनात् । बुद्ध्यादिपदाभिधेयदुःखादिपरिणाम्येव जीवोपाधितयाऽहंबुद्धिगोचर इत्याह तस्यैवेति । बुद्धिविज्ञानादिशब्दाभिधेयस्य गुणत्वात्कथं दुःखादिमत्त्व मित्यत आह बुद्धेर्गु. जेनेति । तथापि कथं मनसि विज्ञानशब्द इत्याशक्याधिकरणसाधनस्य करणसाधनस्य वा तस्य वृत्तिज्ञानाधिकरणे आत्मनि तदारोपनिमित्ते च मनसि सम्भवादित्याह तच्चेति । 26
Page #223
--------------------------------------------------------------------------
________________ 202 सटीकाद्वैतदीपिकायाम् मनसोऽनन्तत्वाणुत्वशङ्कानिरसनपूर्वकसावयवत्वसिद्धिः । ननु बुडिरन्तःकरणं मन इत्यादिशब्दानामेकार्थत्वे मनोऽणु, अनन्तपरिमाणं वा । उभयथापि न अहमिति बुद्धेस्तदवच्छिनात्मा विषयः अणोरिवाण्ववच्छिन्नस्याप्रत्यक्षत्वात् । अनन्तस्येपानन्तावच्छिन्नस्याप्यपरिमितत्वादिति चेत् । न । मनसोऽणत्वेऽनंतत्वे वा "तन्मनोऽकुरुत" "एतस्माजायते प्राणो मन" इत्यादिश्रतेस्तत्कार्यत्वप्रमितिविरोधात् । पञ्चावधानिनां युगपद् गन्धादिविषयानुभवदर्शनाच्च न मनसोऽणुत्वम् । नचानुभवयोगपद्ये मानाभाव्ः। गन्धरूपरसस्पर्शशब्दान् युगपत्प्रत्येमीत्यनुभवात् । न च क्रमानुमानेनानुभवो बाध्य्ते। अनुमानस्यानुकूलतर्कविरहिणो दुर्ब्ल्त्वात्। एवं विभुत्वे व्यास्न्ग्गानुप्प्त्तिर्वाधिका। न चादृष्टादेव त्दुप्प्त्तिः। दृष्टसंपत्तौ तद्विरहेण कार्यविलम्बायोगात । न चानणत्वेऽपि सा तुल्येति वाच्यम् । वृद्धिहासर्मिणो युगपत् क्रमेण वेन्द्रियसन्निकर्षसंभवेन व्यासङ्गपञ्चज्ञानसंभवात् ऋमिकेन्द्रियसं. प्रयोगे च निमित्तं-मनोणत्वमते इवादृष्टम् । अत एवैवं सति किं मनसा अदृष्टमेवास्त्विति प्रत्युक्तम् । परमतेऽपि तत्पर्यनुयोगस्य तुल्य्त्वात्। उक्तोपाधेरपि परिच्छेदावगाहि प्रत्यक्षविषयत्वानुपपत्तिरिति चोदयतिननुबुद्धिरिति । अनन्तपरिमाणं वेति । नित्यस्य मनसो मध्यमपरिमाणायोगादिति भावः । भवेदेतदेवं यदि मनो तित्यं भवेत्, न त्वेतदस्ति श्रुतियुक्तिभ्यां तस्य कार्यत्वेनमध्यमषरिमाणावगमादित्याह-मनस हति । तद्-ब्रह्म, मनोकुरु उत्पाद दयामासेत्यर्थः । अणुत्वे तावद्युक्तिविरोधमप्याह-पञ्चेति । गन्धादिविज्ञानयोगपद्यस्यैवाभावान्न तदनुपपत्तिरित्याशङ्कयानुभव विरोधेन दूषयति-न चेति । विमतानि ज्ञानानि क्रमभावीनि एकनिष्ठानेकज्ञानत्वात् संमतवदित्यनुमानविरोधाद्यौगपद्यानुवो भ्रम इत्यत आह-न च क्रमेति । मनोविभुत्वेऽपि युक्तिबाधमाह-एवमितिः । नन्वस्मिन्पक्षे समनस्केन्द्रियसन्निकर्षे सत्यदृष्टविरहप्रयुक्तज्ञानविरह एव व्यासङ्गैत्यत आह-न चादृष्टेति । अन्त्य तन्तुसंयोगे सति क्वचिदप्यदृष्टाभावात्पटाभावादर्शनादिति भावः । मनसो मध्यमपरिमाणत्वेऽपि तस्य नियतत्वात् ज्ञानयोगपद्यव्यासङ्गान्यतरानुपपत्तिरित्याशङ्कय तत्परिमाणानियतत्वेन समाधत्ते-नचानणु
Page #224
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 203 मनसः मध्यमपरिमाणत्वंसिद्धान्तः एतेन मनसः सावयवत्वे कल्पनागौरवमिति प्रत्युक्तम् । कार्यद्रव्यस्य सावयवत्वनियमात् । अहमितिप्रत्यक्षविषयस्य परिच्छिन्नत्वानुभवाच्च । तस्मात्सावयवं वृद्धिहासादिधर्मवच्च मन इति। न चान्त्ःक्र्न्न्स्यानिय्त्प्रिमान्न्प्र्त्युक्त्दोस्स्ः। एकस्यैव जलूकादिद्रव्यस्य nyuunaadhikprimaanndrshnaat| __"आत्मेन्द्रियमनोयुक्तं भोक्तत्याहुर्मनीषिणः" ॥ इति अतिरपि मनोऽभिन्नस्यैव भोक्तत्वं दर्शयति । तत्र चेन्द्रियशरीरयुक्तत्वमात्मनो भोक्तः सत एव tttdindriyshriirshkRttvmaatrm| नतु चक्षुरादितादात्म्यविशिष्टस्यैव भोगः तस्याहंबुद्धयगोचरत्वात् तेषां प्रत्येकं व्यभिचारात् । अन्धादेरपि रूपादिभोग्प्र्तिस्न्धानाच्च्। मनसम्तु तादात्म्यमेवात्मनायोगः |avishe त्वेऽपीति । मनःसङ्कोच विकासावेव निमित्ताभावादनुपपन्नावित्याशङ्कयाणुत्वमते इन्द्रियान्तरसंयोगजनकमनःक्रियेव दृष्टकारणाभावाददृष्टाधीनावेवैतावित्यभिप्रेत्याह-क्रमिकेति । दृष्टनियामकाभाव एवादृष्टस्य नियामकत्वाभिधानादेवापरमपि चोद्यमयुक्तमित्याह - अतएवेति । अदृष्टाधीननियमेन परमते चक्षुराद्यपलापश्च प्रसज्यतेत्याह--परमतेऽपीति ॥ मनसो मध्यमपरिमाणत्वे तदवयवास्तद्धर्माश्चेत्यनेककल्पनागौरवं प्रामा. णिकत्वान्न दोषायेत्यभिप्रेत्याह-एतेनेति । कार्यद्रव्यस्येति । अतित एव कार्यत्वस्य गुणवत्त्वस्य च सिद्धत्वादित्यर्थः । अन्तःकरणस्य कालभेदेन वृद्धिहासाभ्युपगमे परिमाणभेदेन धर्मिभेदापत्तेः स्मृत्यनुभवकर्त्त त्वभोक्तत्वादीनां वैयधिकरण्यं स्यादित्यत आह-न चेति । ननु प्रतीयमानात्मपरिच्छेदस्योक्तोपाध्यधीनत्वेऽपि भोक्तत्वा. दिकमात्मनश्चैतन्यवत्स्वाभाविकमेव किं न स्यादित्यत आह-आत्मेति । शरीर. मात्मपदार्थः । श्रुत्या विशिष्ट यैव भोगाभिधानादहं भुञ्ज इति प्रत्यक्षमपि तद्विष. यमेवेत्यपिशब्दार्थः । ननु शरीरेन्द्रिययोरप्यत्रोपात्तत्वान्मनोऽभिन्नस्यैवेति कथमुक्तमित्याशङ्कय तयो गोपकरणतयैवात्मयोगो विवक्षितः । मनसस्तु भोक्त्रुपाधित या तादात्म्येनेति विशेषमाह-तत्रचेति । अहंबुद्धिगोचरोपाधेरेवात्र निरूप्यमाणत्वाजाप्रदादिदेहस्य चक्षुरादीन्द्रियस्य च प्रत्येकं वैलक्षण्येनैकरूपाहबुद्धिविषयत्वायोगा
Page #225
--------------------------------------------------------------------------
________________ 204 सटीकातिदीपिकायाम .षेण प्रतिपन्नस्यापि योगस्य पदार्थयोग्यतानुसारेण व्यवस्थासंभवात् स्रवेणावद्यतीतिवत् । "स समानः सन्नुभौ लोकावनुसंचरति ध्यायतीव लिलागतीव" इति श्रुतिः कर्तृत्वस्य बुद्ध्युपाधिस्वमिवशब्देन तस्य मिथ्यात्वं च drshyti। "सधीः स्वप्न" इतिश्रुतिनिर्दिष्टबुडितादात्म्यस्यैव smaanshbdaarthtvaat| ' ( इवशब्दस्य मिथ्यात्वार्थकत्वप्रतिपादनम् ) नन्विवशब्देन जीवस्य स्वातन्त्र्यं निषिध्यते, न तु मिथ्याकर्तृत्वमुच्यते इति चेन्न । तन्निषेधस्यैव तन्निषेधत्वात् । स्वतन्त्र एव हि क्र्ता। ननु स्वातन्त्र्यमानं न निषेधति, किन्तु भृत्य इव स्वामिनियोगेन, परमेश्वरनियोगेनैवायं करोतीतीवशब्द आहेति चेत् । सत्यम् । अयं परमेश्वरतन्त्र एव निमेषादिब्यापारेऽपि "एष ह्येव साधु कर्म kaaryti'ityaadishruteH| "अज्ञो जन्तुरनीशोऽयमात्मनः सुख्दुःख्योः। ईश्वरप्रेरितो गच्छेत् श्वभ्र वा स्वर्गमेव वा" ॥ दिन्द्रियविशिष्टस्य भोगे तद्रहितान्धादे गाननुसन्धानापत्तश्चेत्याह-तस्येति । मनस्युक्तदोषाभावात्तादात्म्यमेव योग इत्याह-मनसस्त्विति । आत्मभोगप्रयोजकस्य शरीरादियोगस्याविशेषेण श्र तस्यापि पदार्थयोग्यतानुसारेण व्यवस्था सदृष्टान्तामुपपादयति-अविशेषेणेति । "स्रवेणावद्यति" "हस्तेनावद्यति' ' स्वधितिनावद्यति' इत्यविशेषणावदानमात्रसाधनतया अ ताना हस्तादीनां योग्यतानुसारेण हस्तेन संहतपुरोडाशस्यैवावदानं, स्वधितिना मांसस्य व स्र वेणाज्यादिद्रवद्रव्यस्यैवेति यथा व्यवस्था त्द्व्दित्य्र्थ्ः। ऐहिकामुष्मिकभोगार्थसञ्चारस्यौपाधिकत्वनिर्देशादपि भोक्तृत्वादिकमौपाधिकमित्याह-स समान इति । स आत्मा समानः बुद्ध्यैक्यमापन्न इत्यर्थः । न त्वत्र सादृश्यं समानपदार्थः चिदात्मनो जडात्मकबुद्धिसादृश्यायोगात् । तत्सादृश्यस्य विभ्वात्मनो लोकद्वयसंचारोपपादकतया निर्देशायोगांच्चेति भावः । औपाधिकस्यापि कर्तृत्वादेः पारमार्थिकत्वाशङ्कां श्रुतिरेवापवदतीत्याह-ध्यायतीवेति । ननु स समान इत्यत्र कथं बुद्धितादात्म्यावगम इत्याशङ्कय वाक्यशेषवशादित्याह-स धीरिति । ध्यायतीवेत्यादाविवशब्दस्यान्यार्थत्वान्न ध्यातृत्वादेमिथ्यात्वसिद्धिरिति चोदयति नन्विवेति ।
Page #226
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 205 itismRteshc| विशिष्टप्रज्ञाशालिनामपि मित्रमृत्युप्रभृतीनां "मीषास्मादातः पवते भीषोदेति सूर्य" इत्यादिश्रुत्या परमेश्वराज्ञाकिंकरत्वश्रवणाच्च । तथापि स्वामिनियोगेन कर्तापिकत्व भवति । अन्यथा परमेश्वरस्य कारयितृत्वादिव्यपदेशायोगात् । तस्य च कुर्वविषयत्वात् । तथा चेवशब्दो न साधुः। न हि राजाज्ञया युध्यमानो भृत्यो युध्यमान इवेति प्रयुञ्जते । अस्ति च मिथ्यात्वे तत्प्रयोगः 'अरुण इव स्फटिको दृश्यते' इति । तस्मादिवशब्दस्य मिथ्यात्वमत्रार्थः । भगवानपि कर्तृत्वादेरौपाधिकत्वमुक्त्वा केवलात्मनि निषेधति । . "तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुडित्वान्न स पश्यति दुर्मतिः" इति । / तथा श्रीभागवते bhagavadvacanam"zokaharSabhayakrodhalobhamohaspRhAdayaH / / अहङ्कारस्य दृश्यन्ते जन्म मृत्युश्च नात्मनः" इति । चेतनधर्मत्वेनाभिमतानां शोकादीनां जनिमरणधर्म्यहकारधर्मत्वं दर्शयति, केवलात्मनि च प्रतिषेधति । अत एव "स्वतन्त्रः कर्त्ता" इत्यनुशासनात्स्वातन्त्र्यनिषेधे कत्त्वस्यैव निषेधात्तन्मिथ्यात्वमेवेति दूषयति--न तदिति । परेच्छाधीनकत्तु त्वमिवशब्दार्थो न तु कत्त त्वनिषेध इति शङ्कते ननु स्वातन्त्र्यमिति । जीव-यापारमात्रस्येश्वरेच्छाधीनत्वमङ्गीकरोति-सत्यमिति । श्वभ्रं-नरकम् । कैमुतिकन्यायेनाप्यस्मदादिव्यापारस्येश्वराधीनत्वमाह-विशिष्टेति । अस्मिन्पक्षे इवशब्दासामञ्जस्यप्रदर्शनाय ज.वकत्तु त्वस्य मुख्यतामाह-तथापीति । जीवस्य कर्तृत्वाभावे एष ह्येव साधु कर्म कारयतीत्यादेरनुपपत्तिरित्याह --अन्यथेति । एवं जीवस्य मुख्यकतृत्वमुपपाद्य तवशब्दोऽनथेक इत्याह-तथा चेति । नन्विवशब्दस्य सादृश्ये प्रयोगात् मिथ्यात्वमपि न तदर्थं इत्यत आह-अस्ति चेति । उभयत्र प्रयोगाविशेषे कथं मिथ्यात्वमेव प्रकृते ग्राह्यमित्याशङ्कय स समान इत्यादिवाक्यपर्यालोचनया मिथ्यात्वमेव तदर्थ इत्याहतस्मादिति ।
Page #227
--------------------------------------------------------------------------
________________ 206 सटीकाद्वैतदीपिकायाम् प्रथमश्लोके कर्तारं केवलं यः पश्यति स न पश्यतीति परस्य भ्रमः, स्पष्ट कत्तु त्वनिषेधकतद्वचनबाधात् । ( तत्रैवं सति इत्यादिनाऽपरोक्षभ्रमसिद्धस्यैव कर्तृत्वस्य निषेधः ) आत्मनोऽकत्तत्वज्ञानस्य लोकेऽप्रसिद्धस्य निषेधायोगात् कात्मप्रत्यक्षप्रमाविरोधेन परोक्षाकत्मिभ्रमायोगेन निषेधानुपपत्तेः अपरोक्षभ्रमसिद्धमेव कत्तत्वं निषिद्ध्यते । एतेन केवलस्यात्मनः कर्तृत्वानुमानं प्रत्युक्त वर्णितप्रतिकूलतर्कविरोधाच्च । न च विशिष्टस्य कर्तत्वे मोक्षस्य वैषधिकरण्यम् । अशनायाद्यतीतस्यास्मन एव बुद्धितादात्म्येन कलिपतकर्तत्वाश्रयत्वात् । न च "प्रज्ञया वाचं samAruhye"tyAdizrutyA बुद्धः करणत्वनिर्देशात्कथं तस्याः कर्तृत्वाद्याश्रयकोटिप्रवेश इति वाच्यम् । कत्तत्वादिधर्माश्रयस्यापि बुद्धरात्मनि तदारोपनिमित्तत्वेन करणत्वात् । आरुण्याघाश्रयस्यापि कुसुमस्य मणाविवारुणिमारोपे । नापि ज्योतिष्टोमादि अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधा श्च पृथक् चेष्टा दैवं चैवात्र पञ्चमम् । / शरीरवाङमनोभिर्यकर्म प्रारभते न्र्ः। न्याय्यं वा विपरीतं वा पश्चैते तस्य हेतवः" / इति श्लोकद्वयेन कर्तृत्वादेरौपाधिकत्वाभिधानादनन्तरश्लोकेन च केवलामनि तन्निषेधात्तन्मिथ्यात्वमुपेयमित्याह-भगवानपीति । उक्तार्थदाआयोद्धवं प्रत्यपि भगवदुक्तं वचनमुदाहरति-तथेति । ननु तत्रैवं सति कर्तारमित्यत्र कर्तारं सन्तं केवलमकर्तारं यः पश्यति स न पश्यतीत्येवार्थः किं न स्यादित्यत आह-अत एवेति । अतःशब्दार्थमाह-स्पष्टमिति । शोकहर्षभयक्रोधेत्यादिना भगवतैव कर्तृत्वादिप्रयोजकधर्माणामात्मनि निस्सेध्विरोधादित्य्र्थ्ः। किश्च केवलं यः पश्यति स न पश्यतीति निषिध्यमानमकात्मज्ञानं प्रमा, उत भ्रमः ? / नाद्यः-तन्निषेधायोगात् ? द्वितीयेऽपि कि प्रत्यक्षभ्रमः, उत परोक्षभ्रमः । उभयथाप्यप्रसक्तप्रतिषेधप्रसङ्ग इत्याह-आत्मन इति । उक्तदोषेण परपरिकल्पितार्थायोगात्केवलं सन्तमात्मानं कर्तारं यः पश्यति स न पश्यतीत्येवार्थ इति निगमयति-अपरोक्षेति । मुक्त्याश्रयात्मा कर्त्ता आत्म.
Page #228
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 207 shaastrvirodhH| तस्य कर्तरपेक्षितोपायपरत्वेन. कत्त त्वादावतात्पर्यात् । न च देवताविग्रहवदन्यपरादपि वाक्यात्कत्त त्वादि. सिद्धिः । अविरोधे हि देव्ताविग्र्ह्न्यायाव्तार्ः। अत्र च भूयान् श्रुतिन्यायविरोधः । न च परं ज्योतिरुपसंपद्येत्यादिश्रुतिविरोधः । स्वरूपं हि जीवस्य ब्रह्मवाविद्यया तिरोहितमिव प्रतीयमानं विद्ययाऽऽविर्भवति ततोऽन्यस्य संसारदशायां तिरोहितस्य मुक्तावाविर्भविष्यतोऽभावात् ॥ ( मुक्तयवस्थायाः कृतिसाध्यत्वनिरसनम् ) प्रागविद्यमानस्य स्वरूपत्वाभावेन स्वेन रूपेणेति निर्दे. शानुपपत्तेः तत्र तावदभिनिष्पद्यते इत्येतन्न मुक्त्यवस्थाकर्तृत्वविधिः अभिनिष्पत्तिर्यहं ब्र्ह्मेतिवृत्तिसाक्स्सात्कार्ः। तत्कर्तृत्वं चाविद्याकालीनमिति बुध्यभिन्नः श्रवणादिकर्ता तत्कर्ता । उपसंपतिश्च ततः केवलानन्दब्रह्मरूपेणावस्थानम् । अनुत्क्रान्तप्राणस्य विदुषः स्वस्वरूपब्रह्मसमोपगमनानुपपत्तेः । क्त्वाप्रत्ययश्च स्व. स्वात् व्यतिरेकेण घटवदित्यनुमानं श्रुत्यादिविरोधादयुक्तमित्याह-एतेनेति । कर्तृस्वादिबन्धस्य शबलात्मधर्मत्वे मोक्षसामानाधिकरण्यानुपपत्तिरित्युक्तं चोद्यमपवदति-न च विशिष्टस्येति । विशिष्टस्वरूपयोर्वास्तवभेदाभावेन केवलस्यापि कल्पितसंसाराश्रयत्वात्तस्य मोक्षसामानाधिकरण्यमित्याह-अशनायेति । ननु प्रज्ञया वाचं "समारुह्य" मनसाह्येव पश्यति इत्यादि श्रुत्या बुद्धेः करणत्वनिर्देशात् केवलात्मन एव कर्तृत्वमित्मत आह-न चेति । बुद्धः श्रुतिन्यायसिद्धकर्तृत्वाविरोधिकरणत्वसंभवे तद्विरुद्धकरणत्वायोगादिति हेतुमाह-कर्तृत्वादीति । यदुक्तं स्वर्गकामो यजेतेत्यादिविधिवाक्यप्रमेयत्वादात्मकर्त्त त्वं पारमार्थिकमिति; तन्न । तस्य कत्रंशानुवादेन साध्यसाधनविशेषसम्बन्धपरत्वादित्याह--नापीति । ननु विधिपरेणापि मन्त्रार्थवादादिना यथा देवताविग्रहादिपञ्चकसिद्धिः तथाऽन्यपरादप्यात्मक त्वसिद्धिरित्यत आह-न च देवतेति । यच्चोक्तं स्वरूपाविर्भावलक्षणमुक्तावपि कर्तृत्वश्रवणात् तत्परमार्थ मेवेति; त्न्न्। अविद्यानिवृत्तिलक्षणस्वरूपाभिनिष्पत्तेः कृत्यसाध्यतया कर्तृत्वानपेक्षणादित्याह-न च परं ज्योतिरिति । आगन्तुकस्यैव कस्य चित्स्वरूपस्याभिनिष्पत्तिः कृतिसाध्या भविष्यतीत्याशङक्याह--प्रागिति ।
Page #229
--------------------------------------------------------------------------
________________ 208 सटीकाद्वैतदीपिकायाम रूपेणाभिनिष्पद्य परं ज्योतिरुपसंपद्यत इति संबध्यते । परमिति विशेषणेन ब्रह्मरूपज्योतिष एव गन्तव्यत्वात् । न चानादिब्रह्मात्मनावस्थाने कस्य चित्कर्तृत्वमपेक्षितं भेदोपाधिनिवृत्त्यपेक्षयाच परं ज्योतिरुपसंपद्यत इति व्यपदिश्यते । न चास्माच्छरीरात्समुत्थायेति विदुषः समुत्थानकर्तृत्वविधिः अविद्याकार्येऽहङ्कारायनर्थे तादात्म्याभिमानेन मग्नस्यासत्कल्पस्य ततो विवेकस्यैव smutthaanshbdaarthtvaat.| अन्यथा "न तस्य प्राणा utkrAmanti"iti. श्रुतिविरोधात् ॥ . अत एव 'स तत्र पयेती त्यविवक्षितक्रियम् । परितः सर्वत एति सर्वात्मकब्रह्मप्राप्तः स्वयं सर्वात्मा भवतीति तात्पर्यम् । न च स्वशब्दस्य स्वीयपरत्वादागन्तुकधर्मान्तरविशिष्टरूपेगाभिनिष्पत्तिः कृतिसाध्येति वाच्यम् । भावकार्यस्यानित्यत्वनियमेन मोक्षस्यापि तथात्वापातादिति भाव्ः। किञ्चाभिनिष्पद्यत इत्यनेन किं मुक्त्यवस्थायामात्मकर्तृत्वविधिः उत परं ज्योतिरुपसंपद्येत्यनेन ? किं वाऽस्माच्छरोरात्समुत्थायेत्यनेन, अथवा स तत्र पय्येतीत्यनेन, जक्षत् क्रीडन्नित्यादिना वा ? / प्रथमस्याविद्याकालीनकर्तृत्वविषयत्वान्न मुक्तात्मकर्तृत्वपरत्वमित्याह-तत्र तावदिति । वृत्तिसाक्षात्कार इति । अनादिस्वरूपस्य उत्पत्त्ययोगादित्यर्थः । द्वितीयं दूषयति-उपसंपत्तिश्चेति । तत इति । ब्रह्मसाक्षात्कारादित्यर्थः । ज्योतिरूपसंपद्येति ज्योतिः समीपगमनकर्तृत्वमेव प्रतीयते इत्याशङ्क्याह -अनुत्क्रान्तेति । नन्वेवं सति उपसंपद्याभिनिष्पद्यत इत्युपसंपत्तेरभिनिष्पत्तिपूर्वकालीनत्वाभिधायकक्त्वाश्रुत्यनुपपत्तिरित्याशङ्क्य मुखं व्यादाय स्वपितीत्यादिवत्तदुपपत्तिरित्यभिप्रेत्याह-क्त्वाप्रत्ययश्चेति । नन्वादित्यादिज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत इति यथाश्रुतयोजनैव किं न स्यादित्यत आहपरमिति । नन्वेवमपि ब्रह्मस्वरूपेणावस्थानकर्तृत्वं मुक्तस्यावश्यकमित्याशक्य कृत्ययोग्ये कर्तृत्वायोग इत्याह -न चानादीत । कथं तमु पसंपत्तेरागन्तुकत्वादि. निर्देश इत्यत आह-भेदोपाधीति । तृतीयेऽपि न मुक्त्यवस्थायां कर्तृत्वविधिरित्याह-न चास्मादिति । शरीरत्रयविविक्तात्मज्ञानस्यैव समुत्थानशब्दार्थत्वाचकत त्वस्याविद्याकालीनत्वादिति हेतुमाह-अविद्येति । / ब्रह्मैव सन् ब्रह्माप्येतीत्यादिश्रुतिविरोधादेव चतुर्थेनापि न गमनकर्तृत्वमुच्यते इत्याह-अत एवेति । अविवक्षितक्रियमविक्षितगमनमित्यर्थः । किपरं तहीदं वचनमित्यत आह
Page #230
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 206 जक्षत् क्रौन्नित्यादिस्तु ब्रह्मस्वरूपप्राप्तस्यानवाप्तकामाभावादसंभावितार्थतया च स्तुतिः निखिलानन्दप्राप्तिपरा वा । अन्यथा "यत्र हि दैतमिव भवति तदितर इतरं पश्यतीत्यविद्यावस्थायामेव दर्शनादिविशेषप्रतिपादनस्य सर्वमात्मैवाभूतत्केन कं पश्ये दित्याविमुक्त्यवस्थायां सकलविशेषनिषेधस्य चायोगात् । एतेनात्मनोऽकर्तृत्वेऽनात्मनोऽपि तन्नेति काण्डवयं निरधिकारादप्रमाणमिति प्रत्युक्तम् । आत्मन एवारोपितमुख्यकर्तृत्वाभ्युपगमात् । तथा च पारमर्ष सूत्रद्वयं "कर्ता शास्त्रार्थवत्त्वात्" "यथा च तक्षोभयथा" इति । न चैवं मोक्षोऽपि स्वर्गवमृषा स्यादारोपितकर्तृजन्यत्वादिति वाच्यम् । मोक्षस्यनित्यात्मस्वरूपतया स्वर्गवन्मिध्याकर्तीजन्यत्वात् । परित इति । पञ्चममप्यन्यथयति-जक्षदिति । मुक्तस्य शरीरेन्द्रियादेरभावाद्धक्षणाद्ययोगादपीयं स्तुतिरित्याह-असंभावितेति । सर्वविषयाभिव्यङग्यानन्दाभिव्यक्तिपरा वेयं श्रुतिरित्याह-निखिलेति । मुक्त्यवस्थायामपि शरीरेन्द्रियादिपूर्वकविषय. भोगमङ्गीकुर्वाणं विषयलम्पटमर्वाचीनं प्रत्याह-अन्यथेति । मिथ्याकर्तृत्वस्यैवाऽस्मोक्षमनुवर्तमानस्य भोगापवर्गादिव्यवस्थापकत्वात्तत्पारमार्थिकत्वत्य अतिप्रामाण्यानुपयोगात्परोक्तं चोद्यान्तरं निरस्तमित्याह-एतेनेति । उक्तमर्थबादरायणाचाय्यसूत्रसंमत्या द्रर्3हयति-तथा चेति । आत्मनो मिथ्याकत्वमप्यनङ्गीकुर्वाणं सांख्यं प्रति विधिनिषेधादिशास्त्राप्रामाण्यप्रसङ्गादिन्यायैः प्रथमं कतृत्वमात्रं निर्णयामास-"कर्ता शास्त्रार्थवत्त्वात्" इति। पुनश्च वैशेषिकादिमतानुसारेण तत्कर्तृत्वं पारमार्थिकमित्याशङ्कयाह-यथा च तक्षोभयथेति । तक्ष्णो यथा वास्यादीतरकारकसमवधानप्रयुक्तं कर्तृत्वं, तदसमवधाने तु स्वाभाविकमकर्तृत्वमेव, तथाऽऽत्मनोऽपि शरीरेन्द्रियादिसमवधानप्रयुक्त कर्तृत्वं तदभिमानाभाववदशायां स्वाभाविकमकर्तृत्वमेवेति नास्य कर्तृत्वं स्वामाविक्मित्य्र्थ्ः। ननु श्रवणादि कर्तृत्वादेरपि मिथ्यात्वे तज्जन्यमोक्षस्यापि तथात्वापातेन स्वर्गवन्मुमुक्ष्वभिलषितत्वानुपपत्तेरपुरुषार्थते. त्याशङ्कय तस्य मिथ्याकर्तृजन्यत्वमेवासिद्धमिति दूषयति-न चैवमिति । मोक्षस्य नित्यब्रह्मात्मस्वरूपत्वे श्रवणादेः पुरुषार्थांपर्यवसायित्वेन तद्विधानमनर्थकं स्यादिति चोदयति-नन्वेवमिति । 27
Page #231
--------------------------------------------------------------------------
________________ 210 सटीकाद्वैतदीपिकायाम् श्रवणादिविधेः सार्थकत्वम् । नन्वेवं ज्ञानाय श्रवणादिविधियर्थः । ज्ञानस्यैवानुपयोगात् । नचानर्थहेत्वविद्यानिवृत्तये तदिति वाच्यम् । अविद्यानिवृत्तेरात्मनोऽन्यत्वे जन्यत्वे चारोपितकर्तृसाध्यतया स्वर्गादिवदपुरुषार्थत्वापातेन तदर्थज्ञानान्वेषणायोगात् । आत्ममात्रत्वे चासाध्यत्वाज ज्ञानं व्यर्थमिति; मैवंम् । नाविद्यानिवृत्तिरात्मा, अभावत्वात् । सा च न पुरुषार्थः । सद्विलक्षणत्वात्, असुख. त्वाच्च । कित्वात्मैव परमानन्दःपुरुषार्थः । न चैवमविद्यानिवृत्तरप्रार्थ्यत्वात् तदुपायज्ञानप्रयासो व्यर्थः । पुरुषार्थप्रतिबन्धकनिवृत्तित्वेन तस्याः काम्यमानत्वात् । ततस्तनिवृत्त्युपायज्ञानसाधने नियोगोऽपि युज्यते । नन्वविद्या किं प्रतिबध्नाति 1 / न तावन्मोक्षस्वरूपम् । तस्याऽऽत्मस्वरूपतया सदाऽनपायात् । नापि तज्ज्ञानं तत एव इति चेन्न । आनन्दात्मस्वरूपो हि मोक्स्स्ः। अनर्थश्च दुःखात्मा ___ श्रवणादिसाध्यज्ञानस्य मोक्षेऽनुपयोगेऽपि अनर्थहेतुनिवृत्तावुपयोगान्नोक्तदोष इत्यत आह-न चानर्थेति । किमविद्यानिवृत्तिरात्मनो भिन्ना उताभिन्ना ?, उभयथाप्यनुपपत्तिरित्याह-अविद्यानिवृत्तेरिति । "न सन्नासन नसदसन्नानिर्वाच्योऽपि तत्क्षय" इति पञ्चमप्रकारमतेनाविद्यानिवृत्तेरात्मभिन्नत्वं ज्ञानजन्यत्वं चाह-नाविद्येति । यदुक्तमविद्यानिवृत्तिमिथ्याकत जन्यत्वे स्वर्गादिवन्न मुमुक्षपुरुषार्थतेति, तदिष्टापत्त्या परिहरति--सा चेति । सुखस्यैवाऽऽनन्दवादे पुरुषार्थताया वक्ष्यमाणत्वाच नेयं पुरुषार्थ इत्याह-असुखत्वाच्चेति । कस्तर्हि परमपुरुषार्थ इत्यत आहकिंत्वात्मेति । तमु विद्यानिवृत्तेरकाम्यतया तत्साधनानुष्ठानानुपपत्तिरित्याशङ्कय पुरुषार्थतया कामनामावेऽपि व्याधिनिवृत्तिवत्प्रतिबन्धकनिवृत्तितया तत्कामना घटतैति परिहरति-न चैवमिति । अविद्यायाःप्रतिबन्धकत्वे सत्येवं स्यात् तदेवानुपपन्नम् , प्रतिबन्धानिरूपणादिति चोदयति -- नन्विति । किं मोक्षं प्रतिबध्नाति उत तज्ज्ञानमिति kiNshbdaarthaaH| आद्यं दूषयति-न तावदिति । तज्ज्ञानस्यापि स्वप्रकाशात्ममात्रतया सदा सिद्धत्वान्न तत्प्रतिबन्धोऽपीत्याह-नापीति । आत्मस्वरूपानन्दस्य तदभिव्यक्तेश्च नित्यत्वेऽपि तदनभिव्यक्तरूपाया अविद्यायास्तत्प्रतिकूल
Page #232
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 211 त्त्प्र्तिकूल्ः। अविद्या च तहेतुः । एवं चानन्दात्मकब्रह्मविपरीतानर्थदर्शनेन नित्यात्मभूतोऽपि मोक्षो 'असत्कल्पो नास्ति' इत्यादिव्यवहारयोग्यो बभूव, ttshcaakRtaarthtaa| निवृत्तेचाज्ञाने निरस्तनिखिलानर्थपरमानन्दात्मा प्राप्यत इवत्यविद्यानिवृत्तिरपुरुषार्थोऽपि काम्यते ॥ अविद्यानिवृत्त : श्रुतिसिद्धात्मस्वरूपत्वम्समर्थनम् . अथवाऽविद्यानिवृत्तिरात्मैव । अस्ति तावच्छुक्तौ रजत. भ्रमानंतरमिह रजतं नासीदनुभूतरजतमनुभवदशायां शुक्ती नास्ति; इदं रजतानुभवकालेऽपि तदभाववदित्यादिबुद्धिः सा च प्रमा बाधाभावात् मिथ्यारजताश्रयस्य तदानीमपि तदभाववत्वनियमाच्च तद्घटितत्वात्तल्लक्षणस्य । स चाधिकरणादन्यश्चेत् न तावत्परमार्थः । अनिर्वचनीयाभावस्य परमार्थत्वारोगात् । अभा दुःखसंभेदघटकतया विषसंपृक्तान्नवदपुरुषार्थत्वबुद्धिसम्पादकत्वेन कृतार्थताबुद्धिप्रतिबन्धकतया पुरुषार्थविरोधित्वानिवृत्तिःकाम्यतैत्याह-न आनन्देति । असत्कल्पेइत्येतद्विवृणोति-नास्तीति । स्वप्रकाशात्मानन्दानभिव्यक्त्यात्मकतयाऽपुरुषार्थत्वभ्रमहेतावज्ञाने निवृत्ते स्वभाविकशुद्धपुरुषार्थाभिव्यक्त्या कृतार्थतेत्याह-निवृत्ते चेति । स्वप्रकाशमानन्दमशन्यं प्रपञ्चोपशमं शिवमद्वैतं यत्र त्वस्य सर्वमात्मैवाभूदित्यादिश्रुतिशतसम्मतपक्षमाह-अथवेति । अविद्याभावस्यात्ममात्रत्वं वक्त लोके कल्पिताभावस्याधिष्ठानात्मतां साधयितुमुपक्रमते-अस्ति तावदिति । इदं रजतमिति ज्ञानविरोधादभावज्ञानं भ्रम इत्याशङ्क्याह- सा चेति । रजतज्ञानात्पूर्वमभावज्ञानानुत्पत्तेः तद्वाधकत्वायोगादभावज्ञानस्य प्राप्तरजतज्ञानबाधमन्तरेणोत्पत्त्ययोगादभावज्ञानमेव तद्वाधकम् । तथाचोक्तम् पूर्व परमजातत्वादबाधित्वैव जायते । परस्यानन्यथोत्पादान्न त्वबाधेन संभव । / इति तथा चाभावज्ञानस्य प्रमात्वाद्रजतकालेऽपि तदभावोऽभ्युपेय इत्यर्थः । किं च रजतमिथ्यात्वस्य वक्ष्यमाणत्वात्स्वसमानाधिकरणस्य वा स्ववैयधिकरण्यानधि
Page #233
--------------------------------------------------------------------------
________________ 212 सटोकाद्वैतदीपिकायाम वस्य प्रतियोगिसमानसत्ताकत्वनियमात् ब्रह्मणोऽद्वितीयत्वश्रुति. विरोध्प्र्स्न्ग्गाच्। न च भावाद्वैतविषया सा। श्रुतौ भावपदाभावात् । स्ण्कोच्क्प्र्मान्नाभावाच्। तस्य संविदतिरिक्तस्य संवित्सम्बन्धाभावेन ब्रह्मणस्तत्प्रत्यक्षत्वायोगाच । कल्पितं तादात्म्य. मस्तीति चेन्न । एवमपि मुक्तौ तदयोगात् । मुक्तौ विद्यमानपदार्थज्ञानाभावे ब्रह्मणोऽपि अज्ञत्वप्रसङ्गात् ॥ अतिरिक्ताभावस्य कर्लपितत्वपक्षे व्यावहारिकत्वादिनिरसनम् । कल्पितश्चेन्न व्यावहारिकः । रजतस्य प्रातोतिकत्वेन तस्य तदयोगात् । प्रतियोगिसमानसत्ताकत्वाभावादभावस्य । व्याव करणस्य वाऽत्यन्ताभावस्य प्रतियोगित्वस्य मिथ्यात्वलक्षणत्वात्तत्काले तदभावो वक्तव्य इत्याह-मिथ्थेति । तस्याधिष्ठानादन्यत्वे पारमार्थिकत्वं, कल्पितत्वं वा स्यात् ?, नाद्यः । प्रतियोगिविरहैकस्वभावस्य प्रतियोगिसमानसत्ताकत्वनियमादित्याह-स चेति । अनन्ताभावानां परमार्थत्वे श्रुतिपीडा च स्यादित्याह-ब्रह्मण इति । अद्वितीय श्रुतेर्भावान्तराभावपरतया नाभावपारमार्थिकत्वेन विरोध इत्याशङ्कयाह-न चेति । किं च ब्रह्म स्वव्यतिरिक्तपारमार्थिकाभावं जानाति न वा । नाध्ः। दृग्दृश्ययोः सम्बन्धानिरूपणादित्याह-तस्येति । सम्बन्धाभावो'. सिद्ध इति शङ्कते-कल्पितमिति । सत्तानवच्छेदकभेदवत्त्वं हि तत्तादात्म्यं तच्चाभावस्य वास्तवत्वे न घटत इत्याह-नेति । अविद्यावस्थायां तदङ्गीकृत्यापि मुक्त्यवस्थायां तत्कल्पकाभावात्तदसम्बन्धमाह-एवमपीति । द्वितीये ब्रह्मणः सवज्ञत्व. हानिरित्याह-मुक्ताविति । ___ अतिरिक्ताभावस्य कल्पितत्वपक्षे व्यावहारिकत्वं वा प्रातीतिकत्वं वा स्यात् ? / नाद्यः । प्रतियोगिविरहात्मनोऽभावस्य प्रतियोगिसमानसत्ताकत्वनियमादित्याह-कल्पितश्चेदिति । किं चास्मिन् पक्षेऽविद्यादेव्यावहारिकस्य ब्रह्मणि स्थित्य्नुप्प्त्तिः। स्वसमानसत्ताकत्वाभावकालीनतत्सामानाधिकरण्यविरोधादित्याह-व्यावहारिकेति । तत्र सोपपत्तिकं दृष्टान्तमाह-घटेति । अभावस्य स्वसमानसत्ताकप्रतियोगिसादेश्यविरोधादेव प्रातीतिकस्वपक्षोऽपि न सम्भवतीत्याह-अत एवेति । रजतकाले
Page #234
--------------------------------------------------------------------------
________________ 213 प्रथमः परिच्छेदः हारिकाविद्यादेब्रह्मणि व्यावहारिकाभावायोगाच्च । अभावस्य स्वाधिकणे स्वसमानसत्ताकप्रतियोगिविद्यमानत्वविरोधात् घटात्यन्ताभाववति घटाभावात् । अन्यथा तत्र घटभावबुद्धिः प्रमा स्यात् । अत एव न रजतात्यन्ताभावः प्रातीतिकः । तस्य तदानीमप्रतीतेश्च । तस्मात्कल्पिताभावोऽधिष्ठानमेव । ननु कल्पिताभावः प्रतियोग्यधिकरणं न भवति अभावत्वात् घटाद्यभाववत् । अन्यथा घटायभावोऽपि भूतलादिकमेव स्यात् । तथा च षष्ठप्रमाणव्युत्पादनमसङ्गतं स्यादिति चेन्न । योऽभावः स्वाधिकरणाभिन्नसत्ताकप्रतियोगिकः, स भावान्न भिद्यते । अभिन्नसत्ताकत्वं च प्रतियोगिनोऽधिकरणप्रतियोगिक तदभावस्याप्रतीतेश्च न तस्य प्रातीतिकत्वमित्याह-तस्येति । अधिष्ठानातिरेके उक्तदोषानिस्तारादधिष्ठानमेव कल्पिताभाव इत्युपसंहरति-तस्मादिति । कल्पिताभावस्याधिष्ठानमात्रत्वेऽनुमानविरोधं शङ्कते-नन्विति । विपक्षेऽतिप्रसङ्ग बाधकमाहान्यथेति । इष्टापत्तिमाशङ्कयाह-तथाचेति । भूतलादेरेव घटाद्यभावत्वे तस्य प्रत्य. क्षादिगम्यतयाऽनुपलब्धिप्रमाणमभ्युपेतमनर्थक स्यादित्यर्थः । घटाभावादेः स्वाधिकरणाद्भेदे स्वाधिकरणभिन्नसत्ताकप्रतियोगिकत्वमुपाधिरित्यभिप्रेत्य साध्यव्यतिरेके उपाधिव्यतिरेकः प्रयोजक इत्याह-न, योऽभाव इति । स्वं आधेयत्वेनाभिमतोऽभावः तस्याधिकरणत्वेनाभिमतं यच्छुक्त्यादि तदभिन्नसत्ताकं यद्रजतादि तत्प्रतियोगि यस्य सोऽभावोभावादाधारत्वेनाभिमतान्न भिद्यते । यद्यदभिन्नसत्ताकं तत्प्रतियोगिकाभावस्ततो न भिद्यत इति स्मुदायार्थ्ः। एवं च सति घटाधिकरणकघटाभावस्य घटमात्रतास्यादित्याशङ्कयाधिकरणामिन्नसत्ताकत्वं निर्वक्ति-अभिन्नसत्ताकत्वं चेति । अधिकरणप्रतियोगिकः सत्ताया अनवच्छेदकः अनिरूपको यो भेदस्तद्वत्त्वमित्यर्थः । इदमोऽधिष्ठानाद्रजतभेदश्च सत्तानवच्छेदक एव । रजतदशायामिदं रजतं नेत्यननुभवादिदं रजतमिति सामानाधिकरण्यानुभवाच्च । घटो घट इति सामानाधिकरण्याभावात्स्वस्मिन् स्वप्रतियोगिकभेदस्य सत्तानवच्छेदकस्याप्यभावात्तनिष्ठस्तदभावस्ततो भिद्यत इत्याइ-अत इति । एतच्चाभावस्य प्रतियोगिवृत्तित्वमभ्युपेत्योक्तम् । वस्तुतस्त्वभावस्य प्रतियोग्यनधिकरणत्ववत् प्रतियोगिनोडप्यभावानधिकरणत्वं तृतीये परिच्छेदे वक्ष्यति । तथा चाभिन्नसत्ताकपदं यथाश्रुतमेवेति द्रष्टव्यम् ।
Page #235
--------------------------------------------------------------------------
________________ 214 सटोकाद्वैतदीपिकायाम् सत्तानवच्छेदकभेदवश्वम् । अतो घटाधिकरणकघटाभावस्य न त्द्भेद्ः। . घटाह्यभावस्याधिकरणादित्वनिश्चयः । ___ घटभूतलयोस्तु भेदः सत्तावच्छेदक एव । घटो भूतल. मित्यननुभवात् । अतो न तदमावस्य भूतलाभेदः, किं तु भेद एव । योऽभावः स्वाधिकरणाभिन्नसत्ताकप्रतियोगिको न भवति स त्वभावो भावाभिद्यते । घटे शुक्तिरजतं नास्तीति प्रतीय. मानाभावश्च तस्मादूभिन्नः । शुक्तिरजतस्य घटाभिन्नसत्ता. कत्वात् । न च भावप्रतियोगिकाभावस्य भावत्वं न दृष्टमिति वाच्यम् । तव प्रागभावस्य जन्यत्ववत् प्रध्वंसस्य नित्यत्ववदन्य. त्रादृष्टस्यापि प्रमाणवलादङ्गीकारे विरोधाभावात् । न च भावस्य सप्रतियोगित्वं विरुद्धम् । सादृश्यादेरभावप्रसङ्गात् । ब्रह्मणोपि सप्रपञ्चत्ववत्काल्पनिकं तदविरुद्धम् । एवं घटादीनामप्यभावी व्याख्यातौ । तस्मादधिष्ठानमेव कल्पितात्यन्ताभावः । एवं शक्तिरजताद्यभावस्याधिष्ठानाभेदप्रयोजकमुक्त्वा भूतले घटाद्यभावस्य तत्प्रयोजकाभावादधिकरणाझेद एवेत्याह-घटभूतलयोस्त्विति । . अत्रापि सामान्यप्रयोजकमाह-योऽभाव इति । शुक्तिरजताभावस्य शुक्ताविव घटादावपि किमधिकरणादभेद एव ? / नेत्याह-घट इति । नन्वभावप्रतियोगिकाभावस्यैव भावात्मत्वं द्रष्टं, न तु भावप्रतियोगिकाभावस्येत्याशङ्कय ध्वंस. प्रागभावात्मकस्य प्रागभावध्वंसात्मकस्य च घटस्य जन्यत्वानित्यत्वयोरन्यत्रादृष्टयोरप्यङ्गीकारादत्रापि न दोष इत्याह-न च भावेति । ननु भावप्रतियोगिकोऽभावो भावो न भवति, सप्रतियोगिकत्वाद् व्यतिरेकेण घटवदित्याशङ्कय सादृश्यादौ व्यभिचारेण दूषयति-न च भावस्येति । तर्हि सादृश्यवदेव प्रपश्चाभाव. रूपब्रह्मणोऽपि सप्रतियोगिकत्वं स्यादित्याशङ्कय प्रतियोगिसमसत्ताकं तदविरुद्धमित्याह-ब्रह्मणोऽपीति । एवं घटादेरपि मृदाद्यवच्छिन्नं चैतन्यमधिष्ठानतया एको'. भावः, भूतलादिवृत्तिश्च प्रतियोगिविरहात्मैवापर इति सिद्ध्यति । प्रपञ्चस्य ब्रह्मविवर्तत्वात् , इत्याह-एवमिति । अधिष्ठाने प्रतीयमानरजताद्यभावस्य ततो भेदे बाधकसद्भावाद् अभेदे च बाधकाभावात्तदेव स इत्युपसंहरति -तस्मादिति । एवं
Page #236
--------------------------------------------------------------------------
________________ 215 ध्वंसादिरपि समानन्यायत्वात् । ततः शुक्तिरजतं न शुक्तिनिष्ठान्योन्याभावप्रतियोगि तदभिन्न सत्ताकत्वात् शुक्तिरिव । न चानुभ्व्विरोध्ः। तस्यान्यथाऽप्युपपत्तेः । कल्पिताभावस्याधिष्ठानगतस्य वास्तवत्वानुपपतिरनुकूलतः । कल्पितत्वे च तद्भेदाभ्युपगमेऽनन्तभेदादिकल्पनागौरवम् । शुक्तिनिष्ठान्योन्याभावप्रतियोगित्वावे शुक्तयभिन्नत्वमुपाधि संभवतीत्याशङ्कय ni0 / न च shuktybhinntvmupaadhiH| शुक्तिभेदे साध्याव्यापकत्वात् । अधिष्ठानमात्रं भेद इति मते न भेदग्रहमानं भ्रमविरोधि, किं तु tvishessjnyaanm| एवं रजतभेदस्य शुक्त्यात्मत्वेसिद्धे तदत्यन्ताभावादिरपि न shuktibhinnH। स्वाधिकरणतया प्रतीय ध्वंसान्योन्याभावावपि कल्पितप्रतियोगिको भावाभावात्मकावभ्युपेयौ । तयोरप्यधिष्ठानभिन्नयोः पारमार्थिकत्वादिरूपयो1निरूपत्वात् , इत्याह एवं ध्वंसादिरिति । उपन्यस्ततर्कानुग्राह्यमनुमानमाह-तत इति । शुक्तिरजतं शुक्तितादात्म्यापन्नं र्ज्त्म्। न चाश्रयासिद्धिः तस्य निपुणतरमुपपादयिष्यमाणत्वात्तदभिन्नसत्ताकत्वादिति यथाश्रुत एव हेतुः। तथा च न शुक्तः साधनविकलता पक्षधमतावलाञ्चाधिष्ठानरूपान्योन्याभावप्रतियोगित्वं रजते सिद्ध्यतीति भावः । नन्वेवं सति शुक्ती रजतभिन्नेति विशिष्टप्रत्ययः कथमित्याशङ्कय रजतभेदस्तद्भिन्न इतिवदुपपद्यत इत्याह-न चानुभवेति । हेतोरप्रयोजकत्वं निराकरोति-कल्पितेति । अधिष्ठानातिरिक्ताभावस्य परमार्थत्वानुपपत्तावपि कल्पितत्वं किन्न स्यादित्यत आह--कल्पितत्वे चेति । __शुक्तिनिष्ठान्योन्याभावप्रतियोगित्वाभावे शक्तिभिन्नत्वमुपाधिन संभ. वति । शुक्तिभेदेऽनवस्थापत्त्या शुक्तिनिष्ठान्योन्याभावप्रतियोगित्वाभावेऽपि शक्त्यभिन्नत्वाभावादित्याहन चेति । - नन्वस्मिन् पक्षे इदमित्यधिष्ठानरूपभेदस्य ज्ञातत्वात् कथं रजतभ्रम इत्यत आह-अधिष्ठानेति । अधिष्ठानविषयस्य सत्तानिश्चयरूपस्यैव भ्रमविरोधित्वान्नायं दोष इत्य्थ्ः। एवमन्योन्याभावस्याधिष्ठानात्मकतां प्रसाध्य तदृष्टान्तेनात्यन्ताभावादेरपि साधयति- एवं रजतेति । आरोपिताभावस्याधिष्ठानात्मत्वं श्रुतितो. प्यस्तीत्याह-श्रुतिरपीति । अधिष्ठानभिन्नाभावाङ्गीकारे अत्यसामञ्जस्यमाह
Page #237
--------------------------------------------------------------------------
________________ 216 सटीकाद्वैतदीपिकायाम् मानाभिन्नसत्ताकप्रतियोगिकाभावत्वात् । तदन्योन्याभाववत् । अत्रापि तद्भदस्य दुर्निरूपत्वमनुकूलस्तकः श्रुतिरपि "यत्र त्वस्य sarvamAtmaivAbhUt"iti सर्वस्य तद्भावापत्तिं दर्शयन्ती तदभावस्य तन्मात्रत्वं दर्शयति । अभावस्य ततो भेदे सर्वस्यात्मभावापत्त्यभावात् । तस्मादात्मैवाविद्यानिवृत्तिरिति । नन्वेवं कथं ज्ञानादज्ञाननिवृत्तिः । तस्याः नित्यात्मरूपतया तेन विनाऽपि सत्त्वात् । ततस्तदनिवृत्तौ च किं ज्ञानेन ? / न चाविद्याया अदर्शनार्थं तदिति वाच्यम् तस्यां सत्यां तदयोगात् । अदर्शनस्यापुरुषार्थत्वात् । किं चाविद्यानिवृत्तेरात्ममात्रत्वेऽविद्याप्यत्र न स्यात् ध्वंसस्य प्रतियोग्यनाधारत्वादिति चेत् । उच्यते । न तावदविद्यास्थित्यनुपपत्तिः । समानसत्ताकयोरेवाभावप्रतियोगिनोविरोधात् । अविद्यायाश्च कल्पितत्वात् । नापि ज्ञानवैयर्थ्यम् । असति ज्ञानेऽनर्थहेत्वज्ञानस्य विद्यमानतयाऽनर्थस्यापि स्थितः ॥ अभावस्येति । मुक्तावपि दृश्याभावस्य सत्त्वे के पश्येदिति कर्माक्षेपायोगाच्चेत्यपि द्रष्टव्यम् यदर्थ रजताद्यभावस्याधिष्ठानात्मकत्वमुक्त्तं तदाह-तस्मादिति । नित्यसिद्धात्मन एवाविद्यानिवृत्तिरूपत्वे ज्ञानवैयर्थ्य मिति चोदयति-नन्वेवमिति । अविद्यानिवृत्तेरसाध्यत्वेऽपि तद्दशननिवृतिर्ज्ञानसाध्येत्यत्राह-न चाविद्याया इति । अविद्याया नित्यसाक्षिवेद्यतया तस्यां सत्यां तदर्शनं दुर्निवारमित्याह-तस्यामिति । अविद्यास्वरूपप्रयुक्तत्वादनर्थस्य तददर्शनमात्रं न पुरुषार्थ इत्याह-अदर्शनस्येति । किंचास्मिन् पक्षेऽविद्याया एवासंभवान्न तन्निवृत्तिस्तददर्शनं वा ज्ञानसाध्यमित्याहकि चेति । तत्र तावदविद्याऽप्यात्मनि न स्यादित्युक्तं परिहरति-उच्यते न तावदिति । इदानी ज्ञानसाध्यत्वाभावेऽपि तदभावकालीनानर्थस्य tannivaya'tvasaMbhavAnna ज्ञानं विफलमित्याह-नापीति । तद्ध्वंसस्य तदजन्यत्वे कथं तस्य tannivaya'tvaM तज्जन्यध्वंसप्रतियोगिन एव tannivaya'tvAdityAzaGkayAha-- येनेति ॥
Page #238
--------------------------------------------------------------------------
________________ 264 प्रथमः परिच्छेदः तद्ध्वंसस्य तदजन्यत्वे tannivaya'tvaM कथमित्याशङ्कय निरस्यति । __ येन विना यत्तिष्ठत्येव यस्मिन् सति च न तिष्ठति तत् तन्निवर्यम् । प्रतियोगिनो ज्ञाननिवर्त्यत्वादविद्यानिवृत्तिर्ज्ञानसाइयेत्युपचर्यते । अथवा यस्मिन् सति यस्याग्रिमक्षणे सत्वं यद्व्यतिरेके चाभावस्तत् तत्साध्यम् । आत्मस्वरूपाविधानिवृत्तेश्च ज्ञाने सति सत्त्वं, तव्यतिरेके चाभावः । तत्प्रतियोग्यविद्याया एव तदभावरूपत्वात, तस्याः ज्ञानात्पूर्वकल्पिताया विद्यमानत्वात् । न च यदव्यतिरेके चासत्वमिति कार्यसत्वाभाव उच्यते । स चाविद्यानिवृत्ते स्ति, तस्याः सदात्मरूपत्वादिति वाच्यम् । यस्य सत्वा ____अनन्यथासिद्धस्य यस्योत्तरकालसम्बन्धिध्वंसप्रतियोगी यः स एव तन्निवर्त्यः, न तु ध्वंसस्य प्राग्स्त्व्घ्त्तितोत्प्त्तिर्प्य्पेक्स्स्य्ते। गौरवादिति भावः । तत्र येन विनेति ज्ञानस्यानन्यथासिद्धत्वं दर्शितम् । तस्मिन् सतीत्यज्ञानस्य तदुत्तरकालवर्तिध्वंसप्रतियोगित्वमिति द्रष्टव्यम् । आत्मरूपाविद्यानिवृत्तेनिसाध्यत्त्वस्यापि वक्तु शक्यत्वान्न ज्ञानवैयर्थ्य मित्याह-अथवेति । यथा वैशेषिकादिमते प्रायश्चित्तभावे सति दुःखप्रागभावस्याग्रिमक्षणे सत्त्वं तदभावे तदभावो दुःखं भवत्येवेत्यनादेरपि दुःखप्रागभावस्य praayshcittsaadhysvm| यथा वा सर्वेषां मते दण्डादौ सत्यग्रिमक्षणे स्वकादाचित्काभावविरोधिघटादिसत्त्वं तदभावे चाभाव इति तत्तत्साध्यम् । अत एव नाकाशादेर्दण्डादिसाध्यता । तस्य दण्डादौ सति स्वकादाचित्काभावसत्त्वविरोधिसत्त्वं तदभावे तस्याभाव इत्यस्याभावात् । एवं तत्वसाक्षात्कारे सत्यग्रिमक्षणेऽविद्यात्मकस्वाभावसत्त्वविरोध्यात्मकचैतन्यसत्त्वं तदभावे तदभावोऽविचैवेति आत्मरूपाऽप्यविद्यानिवृत्तिर्ज्ञानमाध्या । न च ज्ञानानन्तर क्षणोपाध्यभावः । वृत्तेरेव तत्त्वात् । वृत्त्यभावे क्षणोपाध्यभावेऽपि ज्ञानार्थवत्त्वस्य सिद्धत्वाचरमकार्ये सर्वेषामस्मत्तुल्यत्वाच्चेति भाव्ः। ननु यस्मिन् सति. यस्य सत्त्वं यद्व्यतिरेके चासत्त्वं साध्यप्रयोजकं नित्यसदात्मकाविद्यानिवृत्तेस्तदभावात्कथं साध्यतेत्याशङ्कयाह न च यदिति । यद्यतिरेके च यदसत्वं यस्य सत्त्वाभाव इत्येतस्याद्यदभाव इत्येतावदेव लघुतया प्रयोजकमित्याह-यस्य सत्त्वेति । वस्तुतस्तु यद्व्यति. रेकेऽसत्वमित्युक्तेऽपि न दोषः । अविद्यानिवृत्तिरूपात्मसत्ताया आत्ममात्रत्वात्तदभावात्मकाविद्यायाः ज्ञानाभावकाले विद्यमानत्वादिति द्रष्टव्यम् । नित्यसिद्धात्मरूपे मोक्षे स्वर्गादिवलक्षण्यस्य मुमुक्षप्रवृत्त्युपयोगिसाध्यत्वस्य च सत्त्वाच्चिदेकरस एवायमात्मेत्युपसंहरति-तस्मादिति । / 28
Page #239
--------------------------------------------------------------------------
________________ 218 सटीकाद्वैतदीपिकायाम् भाव इत्यस्माद्यस्याभाव इत्यस्यैव लघुत्वात् । तस्मान्नित्यसिद्धसत्यात्मस्वरूपैव मुक्तिर्ज्ञानसाध्येति न स्वगोदिवत् कलिपता सेत्य्स्न्ग्गोदासीन्चैत्न्य्मात्रात्मेति॥ आत्मनः निरतिशयानन्दरूपत्वसाधनम् सचायमात्मा निरतिशयानन्दस्वरूपः । "को ह्येवान्यात्कः प्राण्यात यदेष आकाश आनन्दो न स्यात् एष ह्येवानन्दयाति" इति श्रुतेः । न चात्राकाशशब्दार्थः परमात्मानन्दोऽभिधीयते, नतु जीव इति वाच्यम् । तस्यैव जीवस्वरूपत्वात् । अन्यथा जीवस्य प्राणने आकाशानन्दो हेतुर्नीच्येत । न ह्यन्यानन्देनान्यो जीवति । व्यधिकरणयोस्तयोरहेतुहेतुमत्वात् । पुत्राद्यानन्देनापि पित्र्यान्न्दान्त्र्स्योत्पादात्। न च जोवस्यापीश्वरानन्दनिमित्त आनन्दोऽस्त्विति वाच्यम् । बिम्बप्रतिबिम्बभावेन हेतुहेतुमत्ता सयोरुच्यते चेत्तत्वाभेद एव स्यात् । अविषयस्यपरानन्दस्य प्रकारान्तरेण जीवान्न्दाहेतुत्वात्। जीवानन्दस्य परानन्दप्रतिविम्बस्वाभिप्रायैव "आनन्दयाति" इति श्रुतिः । "एषोऽस्य परम आन अविद्यानिवृत्तिरूपात्मस्वरूपस्यासुखरूपत्वे मुमुक्ष्वभिलषितत्वायोगात्तस्य सुखात्मतां साधयति-स चेति । तत्र तावच्छति प्रमाणयति-को ह्येवेति । एष आकाश आसमन्तात्काशते प्रकाशत इत्यात्मा। यद्यानन्दो न स्यात्तर्हि को वा जन्तुश्चेष्टेत । को वा प्राणधारणमल्पायासमनुभूयापि कुर्यादित्य्र्थ्ः। नन्वाकाशशब्दस्य परमात्मनि प्रसिद्धत्वात् स एवानन्दः कथ्यते, न तु प्रत्यगात्मेति चेन्न । एष इति प्रत्यक्षसिद्धप्रत्यगात्मन एव परमात्माभेदेनानन्दरूपताभिधानादित्याह-न चात्रेति । प्रत्यग्ब्रह्मणोरभेदाभिप्रायाभावे आकाशानन्दस्य जीवस्य प्राणधारणे व्यतिरेकमुखेन हेतुत्वाभिधानमनुपपन्नं स्यादित्याह-अन्यथेति । पुत्रानन्दं दृष्ट्वाऽहं जीवामीति केषांचिद् व्यवहारदर्शनाद् व्यधिकरणस्यापि तस्य जीवनहेतुत्वमित्याशङ्कयाह--पुत्रादीति । पुत्रानन्दश्चेपितुरिष्टस्तहीष्टवस्तुदर्शनेन पितर्यप्यानन्दो जायते स चेदनिष्टः नैव पितृजीवनहेतुरितिभावः । तद्येवमेवेश्वरानन्दजन्यो जीवानन्दस्तज्जीवनहेतुरिहोच्यत इत्याशङ्कयाह-न च जीवस्येति । किं जीवेश्वरानन्दयोर्बिम्बप्रतिबिम्बभावेन हेतुहेतुमत्ता उत प्रकारान्तरेण ? / आधे इष्टापत्तिरित्याह-बिम्वेति । द्वितीयेऽपि
Page #240
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 219 nda"iti अतिरीश्वर एव जीवस्यानन्द इति दर्शयन्ती जीवस्य तदात्मतामेव दर्शयति । एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति च परमानन्दांशत्वमेव जीवानन्दस्य दर्शयति । अंशत्वं च प्रतिबिम्बत्वम् । निरंशे तवन्यस्याभावात् ॥ आत्मन आनन्दगुणकत्वं प्रसाध्य निरस्यति । न चानन्दशब्देनानन्दगुणकत्वमुच्यते न त्वात्माभेद इति. वाच्यम् । "उदरमन्तरं कुरुते अथ तस्य भयं bhavati"ityalpasyApyAnandabhedasya अत्यैवापोदितत्वात् । तथाऽन्यत्रापि "स योऽन्यमात्मनः प्रियं व्रवाणं ब्र यात् प्रियं ते रोत्स्यति" इति सुखस्य जीवान्यत्वं प्रतिषिद्ध्यते । अत एवानन्दशब्देन दुःखाभाव एवाभिधीयत इति प्रत्युक्तम् । सातिशयस्यानन्दस्य लोके भावरूपत्वात् । प्रतियोगिप्रतीत्यनपेक्षप्रतीतेश्च । अन्यथा वैपरीत्यस्थापि सुव्च्त्वात्। वेदेऽप्यानन्दशब्दार्थः स एव । सति किमीश्वरानन्दस्य स्रगादिवजीवानन्दहेतुत्वमुतेश्वरज्ञानादिवत् ? / नोभयथापीत्याह-अविषयस्येति । परानन्दस्य ज्ञानादिवत्सर्वनिमित्तत्वे मानाभावादितिभाव्ः। ननु "आनन्दयाति' इति श्रुतेराकाशानन्दो जीवानन्दहेतुरिहोच्यते इत्यत्राह-जीवानन्दस्येति । अत्यन्तरे ज.वानन्देश्वरयोरभेदाभिधानात् "एष ह्येवानन्दयाति" इति विम्बप्रतिबिम्बभावो विवक्षित इत्यभिप्रेत्याह-एषोऽस्येति । किं घ जीवानन्दस्य परानन्दांशत्वाभिधानान्निरवयवानन्देऽवयवावयविविभागायोगात् बिम्बादिभावेनैवांशांशिभावो वक्तव्य इत्याह-एतस्यैवेति । / ननु यदेष आकाश आनन्दो न स्यादित्यत्रानन्दपदस्य मत्वर्थीयप्रत्ययान्तत्वादानन्दगुणक एवायमात्मेति तत्राह-न चानन्देति ॥ . उत अपि अरं अल्पं अन्तरं भेदम् । ईषदपि भेदं यः कुरुते मन्यते तस्य भयं भ्व्तीत्य्र्थ्ः। बृहदारण्यकश्रुतिरप्यात्मव्यतिरिक्तप्रियं निराकुर्वन्त्यात्मन एव प्रियत्वमाहेत्याह-तथान्यत्रापीति । य आत्मनः प्रेयस्त्वदर्शी स प्रियं सुखं आत्मनोऽन्यं,आत्मनो भिन्नंबवाणं परं प्रत्येवं ब्रयान ते प्रियं रोत्स्यति नश्यतीति भेदवादिनः शापो देय इतिश्रुत्यर्थः । दुःखाभावस्यैवानन्दत्वात् कथमात्मन आनन्दरूपत्व. मिति जरद्वैशेषिकमतं निराकरोति-अत एवेति । दुःखपदेव सुखेऽपि तरतमभावस्यानु. भवसिद्धत्वादभावे च तदसंभवाल्लौकिकानन्दस्तावद्भावरूप इत्याह-सातिशय
Page #241
--------------------------------------------------------------------------
________________ 220 सटीकाद्वैतदीपिक याम् मुख्यार्थे लक्षणाया अयोमात् । आत्मन आनन्दत्वे अनुमानमपि मान्म्। तत्र यचापि नेच्छाविषयत्वं सुखत्वेन नियतं तत्साधने व्यभिचारात् । न चेच्छात्वं सुखविषयत्वेन व्याप्तम्, साधनेच्छाया अपि सुखविषयत्वादेवेति वाच्यम् । दुःखाभावेच्छायां व्यभिचारात् । नापीच्छात्वेन सुखदुःखाभावतत्साधनान्यतरविषयत्वं साध्यम् । असुखत्वेनार्थान्तरत्वात् । आत्मनः सुखरूपत्वे साधकहेतोरप्रयोजकत्वशङ्का * नन्वात्मा सुखरूपः । परमप्रेमास्पदत्वात् इति चेन्न्। अमयोजकत्वात् । न च सुखसाधने परमप्रेमाभावादात्मनोऽसुखत्वे स्येति । किं चानन्दो दुःखाभावो न भवति । दुःखप्रतीतिनिरपेक्षप्रतीतिकत्वात् । घटवत्, इत्याह-प्रतियोगीति । विपक्षे दण्डमाह-अन्यथेति । दुःखमेव सुखाभावः किं न स्यादित्यर्थः । एवं च लोके आनन्दपदार्थस्य भावरूपत्वात् वेदेऽपि स evaanndshbdaarthH| दुःखाभावे च लोके शक्तिमहाभावात् । तत्परिग्रहे लक्षणाप्रसङ्ग इत्याह-वेदेऽपीति । श्रुतौ विप्रतिपन्नं प्रत्यनुमानं प्रमाणयति-अनुमानमिति । तत्र स्वाभिमतानुमान दर्शयितुं पूर्ववादिमुखेनानुमानान्तरं दूषयति-तत्र यद्यपीति । अस्य तथाप्यात्मा सुखरूपः, निरुपाधिकप्रेमगोचरत्वात् , इत्युत्तरेण सम्बन्धः । तन्त्रात्मा सुख्रूप्ः। इच्छाविषयत्वात्, इति प्रयोगं दूषयति-नेच्छाविषयत्वमिति । आत्मेच्छा सुखविषया इच्छात्वात् सम्मतवत् । ततश्चात्मनः सुखत्वसिद्धिः । न च सुखसाधनेच्छायां व्य्भिचार्ः। तस्या अपि विशेषणतया सुखविषत्वात् . इति न वाच्यमित्याह-न चेच्छात्वमिति । नन्वात्मेच्छा सुखतत्साधनदुःखाभावतत्साधनान्यतरविषया । इच्छात्वात् । स्ण्म्त्व्त्। तथा चात्मनः परिशेषात् सुखत्वमिति चेन्न । सुखसमवायित्वेनात्मविषयत्वेपिआत्मेच्छायाः सुखविषयत्वसंभवादित्याह-नापीति । प्रेमगोचरत्वस्य पुत्रादौ व्यभिचारेऽपि परमप्रेमगोचरत्वं न व्यभिचारतीति शङ्कते-नन्वात्मेति । / .... विपक्षे बाधकामावादप्रयोजक इति दूषयति-नेति । हेतूच्छित्तिरेव विपक्षे बाधिकेत्याशङ्कय हेतोरन्यथासिद्धया परिहरति-न च सुखेति । इच्छाविषयसुखाश्रयत्वादात्मनः प्रमगोचरत्वे द्वेषविषयदुःखाश्रयत्वात् द्वेषगोचरताऽपि स्यादित्या-शङ्कय दुःखाश्रयेऽप्यात्मनि द्वेषाभाषात् मैवमित्याह-न चैवमिति । निमित्तस्य कारण
Page #242
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 221 हेतूंच्छित्तिरेव विपक्षे बाधकस्तर्क इति वाच्यम् । सुखसमवायित्वे. नापि त्दुप्प्त्तेः। न चैवं दुःखसमवायित्वाद् द्वेषोऽपि स्यादिति वाच्यम् । अन्वयव्यतिरेकाभ्यां द्वेषस्य दुःखतनिमित्तमात्रविषयत्वात् । न च लाघवेन. दुखितत्साधनत्वमानं द्वेषविषयत्वे प्रयोजकमिति वाच्यम् । दु.ख साधनेऽपि स्वस्मिन् तददर्शनेन तस्यैव तत्प्रयोजकत्वात् । - अत एव दुःखतन्मात्रसाधनत्वं देषविषयत्वप्रयोजकम्, आत्मा तु न तथेति प्रत्युक्तम् । अहिकण्टकादेरपि दुःखमात्रहेतुत्वासिडेः, सुखं प्रत्यपि तस्य हेतुत्वात् । न च लाघवेन सुखत्वमेव परमप्रेमगोचरत्वे निमित्तमिति वाच्यम् । स्वसमवेतसुखस्य पुरुषार्थत्वेन तद्र पेणाप्रयोजकत्वात् । किं च हेतावपि परमत्कमिच्छाया न स्वतः, किं तु विषयविशेषप्रयुक्तम् । तच्च सुखविषयत्वमात्मविषयत्वं वा 1 / आधे सुखविषयेच्छाविषयत्वं हेतुः स चासिद्धः । तत्साधने व्यभिचारो च 'आत्मनोऽपि सुखसमवायितया तद्विषयत्वसंभवादप्रयोजकश्च । अत एव न द्वितीयोऽपि । विशेषत्वेन गौरवात् दुःखतत्कारणमात्रं लाघवेन द्वेषगोचर इत्याशङ्कय प्रामाणिक गौरवं न दोषायेत्यभिप्रेत्याह--न च लाघवेनेति । ननु दुःखतन्मात्रकारणत्वं द्वेषगोचरत्वप्रयोजकम् । आत्मनस्तु सुखं प्रत्यपि कारणत्वान्न द्वेषगोचरतेत्याशङ्कयाह-- अत एवेति । अतः शब्दार्थमाह-अहीति । ननु सुखसमवायित्वापेक्षया सुखत्वस्यैव लाघवेन परमप्रेमप्रयोजकत्वादात्मनः सुखत्वसिद्धिरिति चेन्न्। सुखस्यात्मरूपत्वे वक्ष्यमाणेनापुरुषार्थत्वप्रसङ्गन लाघवानवतारादित्यभिप्रत्याह-न च लाघवेनेति । किञ्च प्रेम्णः परमत्वं जातिरुपाधिर्वा । नाद्यः ? / तत्कल्पकाभावात् । तदङ्गीकारेऽप्यप्रयोजकत्वादित्यभिप्रेत्याह-किं चेति । द्वितीयं परिशिनष्टि-किं त्विति । अस्यापि विकल्पासहत्वान्नात्मनः सुखत्वसिद्धिरित्यभिप्रेत्य विकल्पयति-तच्चेति । आत्मविषयत्वं वाऽनन्यशेषत्वं वेत्यपि द्रष्टव्यम् । आये आत्मेच्छायां सुखविषयत्वमात्मनः सुखत्वे सिद्ध सिद्धयति तच्चाद्याप्यसिद्धमिति विशेषणासिद्धो हेतुरित्याहआद्य इति । किं च सुखसाधनस्यापि स्वविशेषणसुखविषयत्वमस्ति न सुखत्वमिति
Page #243
--------------------------------------------------------------------------
________________ 222 सटीकाद्वैतदीपिकायाम अनन्यशेषविषयत्वमिच्छायाः परमत्वमिति चेन्न / सुखदृष्टान्ते तदभावात् / तस्यात्मशेषत्वात् / व्यतिरेकित्वे वाऽसाधारएयम् / सुखस्यैव सपक्षत्वात् / न चात्मव्यतिरिक्तं वैषयिकं सुखं नास्तीति वाच्यम् / न ताव द्वषयजन्यसुखमेव नास्तीति वक्त शक्यम् / विषयसन्निधाने तदनुभवविरोधात् / विषयानुपादानप्रसङ्गाच / नापि तदात्मैव / जन्याजन्ययोरेकत्वानुपपत्तेः / न च तस्य जन्यताऽसिद्धिः विषयान्वयव्यतिरेकाभ्यां तस्य तन्निश्चयात् / विषयसन्निधानेनाभिव्यक्तिरेव नोत्पत्तिरिति चेन्न / इदानीं सुखमुत्पन्नं नष्टमिति बुद्धर्ज्ञानाख्याभिव्यक्त्यविषयत्वात् / एतेनात्मा सुखरूपः / सुखलक्षणवत्त्वात् / वैषयिकसुखवत् / सुखलक्षणं च सर्वशेषित्वे सत्यनन्यशेषत्वमिति प्रत्युक्तम् / दृष्टान्तस्य साधनवैकल्यात् / व्यर्थविशेषणत्वाच / यदि च सुखमात्मैव स्यात् तदा दुःखदशायामप्ययं तथैवानुभूयेत / न च तदा दुःखेन सुखमभि. भूतमिति वाच्यम् / तात्मापि न प्रकाशेत / तत्प्रकाशे वा किं तत्र व्यभिचार इत्याह-तत्साधन इति / सुखस्यात्मविशेषणत्वेऽप्युक्तहेतुसंभवादप्रयोजकश्चेत्याह-आत्मनोऽपीति / द्वितोये आत्मविषयेच्छाविषयत्वं हेतुः। सोऽप्यप्रयोजकत्वादयुक्त इत्याह-अत एवेति / / तृतीयमुत्थापयति-अनन्यशेषेति / किमस्मिन् हेतौ सुखवदित्यन्वयदृष्टान्तोऽभिमत उत घट वदिति व्यतिरेकिदृष्टान्तः ? / आद्य साधनवैकल्यमाह-न सुखेति / द्वितीये सति सपक्षे तत्रावतमानत्वादसाधारणानैकान्तिक इत्याह-व्यतिरेकित्वे इति / ननु पक्षातिरिक्तस्य सखस्याभावान्न तस्य सपक्षतेत्यत आह-न चात्मेति / किं विषयजन्यं सुखमेव नास्तीत्यु. च्यते किं वा तस्यात्मभेदो नास्तीति ? / नाद्यैत्याह - न तावदिति / द्वितीयं दूष. यति-नापीति / ननु सखस्य जन्यत्वे मानाभावानात्माभेदानुपपत्तिरित्यत आहन च तस्येति / सुखप्रकाश एव विषयजन्यो न सुखमिति चोदयति-विषयेति / सखे उत्पत्याद्यनुभवस्य बाधाभावात् तदेव विषयजन्यमित्याह-न इदानीमिति / आत्मनः सुखत्वे संभावितमनुमानान्तरं दूषयति-एतेनेति / एतच्छब्दार्थमाह-दृष्टान्तस्येति /
Page #244
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 223 नामाभिभूतं अनभिभूतं चेति युज्यते । एतेनान्यदप्यात्मनः सुखाभेदानुमानं निरस्तम् । सुखस्य दुःवाभावस्य च पुरुषार्थत्वम् । किं च सुखस्याऽऽत्मरूपत्वेऽपुरुषार्थत्वापत्तिः । स्वसमवेतसुखस्यैव पुरुषार्थत्वात् । न च सुखमात्रं पुरुषार्थो लाघवादिति वाच्यम् । परसुखस्यापि पुरुस्सार्थ्त्वाप्त्तेः। मम सुखं भूयादहं सुखी स्यामिति च स्वसंबन्धिसुखस्यैव काम्यमानत्वाच । अन्यथा सुखमहं स्यामिति काम्येत्। न च सुखं मे स्यादिति कामना तस्यान्यदोयत्वनिवृत्तिपरा न तु स्वसम्बन्धविषयेति वाच्यम् । तात्पर्य हि शब्दधर्मो न तु काम्नायाः। कामना तु यमर्थ यथा गोचरयेत् स तथैव पुरुषार्थः । / सखस्य दुःखादिकं प्रति शेषित्वाभावान्न सर्वशेषित्वम् , आत्मशेषत्वाच्च naannyshesstvmpiityrthH| किं चानन्यशेषत्वादित्येतावता व्यभिचारनिवृत्तेरितरव्यर्थमित्याह-व्यर्थेति । उक्तहेतूनामनुपलब्धिपराहतिमप्याह-यदीति । ननु दिवोडु. गणानुपलम्भवद् दुःखदशायां सतोऽपि सुखस्यानुपलम्भ इति चेन्न । तदभिन्नात्मन्यनभिभूते तदभिभावायोगादित्याह-न च तदेति । उक्तप्रतिकूलतर्कविरोधादेवात्मा सुखरूपः । आत्मत्वात् । व्यतिरेकेण घटवत् इत्याद्यनुमानं निरस्तमित्याह-एतेनेति । / प्रतिकूलतर्कान्तरपराहतिमाह-किं चेति । सुखतत्समवाययोः पुरुषार्थत्वे गौरवात् सुखमेव पुरुषार्थ इत्याशङ्कयाहन च सुखेति । नन्वननुभूयमानसुखस्यापुषार्थत्वात् सुखसाक्षात्कार एव पुरुषार्थः, तथा च नातिप्रसङ्ग इत्यत आह-मम सुखमिति । सुखसाक्षात्कारस्यापि काम्यमानत्वात्पुरुषार्थत्वं वक्तव्यम् । एवं सुखसंबन्धस्यापि काम्यमानत्वात् सोऽप्यावश्यक इत्यर्थः । आत्मरूपमुखस्यैव पुरुषार्थत्वे संबन्धे कामना न स्यादित्याह-अन्यथेति । कामनायाः संबन्धविषयत्वप्रतीतावपि तत्र तात्पर्याभावान्न सुखसम्बन्धः पुरुषार्थ इत्याशङ्कयाह-न च सुखमिति । सुखस्यात्मसमवेतत्वे मुमुक्षप्रवृत्त्यनुपपत्तिरिति चोदयति- नन्वेवमिति । किं मोक्षदशायां जन्यं सुखमुत नित्यम् ? नाद्य्ः। तदा तत्कारणस्य शरीरेन्द्रियादेर
Page #245
--------------------------------------------------------------------------
________________ '224 सटोकाद्वैतदीपिकायाम् :: नन्वेवं मोक्स्स्स्याप्य्पुरुस्सार्थ्त्व्प्र्स्न्ग्ग्ः। जन्यसुखस्य तदानीमसत्त्वात्, मोक्षस्याशरीरत्वान्, नित्येचात्मातिरिके सुखे प्रमाणाभावादिति चेन्न । दुःखाभावस्यैव मोक्षत्वात् । न च दुःखाभावोऽपुरुषार्थः । सुखवत्तस्यापि दुःखं मे मा भूदिति काम्यमा. नत्वात् । तल्लक्षणत्वात्पुरुषार्थस्य । दुःखाभावः सुखशेषतया काम्यते न तु स्वत इति चेन्न । वैपरीत्यस्यापि वक्तुं शक्यत्वात् । तस्मादुभयमपि पुरुषार्थः ॥ आत्मनः सुखरूपत्वसमर्थनम् । ..श्रुतिश्चानुभवयुक्तिविरोधात दुःखाभावपरेति नात्मा सुखरूप इति । तथाप्यात्मा सुख्रूप्ः। निरुपाधिकप्रेमगोचरत्वात् । व्यतिरेकेणानात्मवत् । निरुपाधिकत्वं च प्रेम्णोऽनन्य प्रयुक्तत्वम् । भावादित्याह-जन्येति । द्वितीयं दूषयति-नित्ये चेति । मोक्षंसु खाभावेऽपि दुःखाभावोद्देशेन मुमुक्षुप्रवृत्तिरुपपद्यत इत्यभिप्रेत्याह-न दुःखाभावस्येति । सर्वत्र सुखम्यैव पुरुषार्थत्वान्नदुःखाभावः पुरुषार्थ इत्यत्राह-न चेति । ननु काम्यमानतामात्रेण कथं दुःखाभावस्य पुरुषार्थत्वमित्यत आह-तल्लक्षणत्वादिति । ननु स्वतः काम्यमानमेव पुरुषार्थः, दुःखाभावस्तु सुखार्थतयैव काम्यतेऽतो न पुरुषार्थ इति शङ्कते-दुःखाभाव इति । दुःखाभावोऽपि स्वत एव काम्यते । न चोभयोरपि स्वतः कामनायां गौरवमिति वाच्यम् । तर्हि सुखमेव दुःखाभावार्थ काम्यत इति किन्न स्यादित्याह-न वैपरीत्यस्येति । तर्हि स्वतस्त्वं कस्येत्याशङ्कय नियामकाभावादुभयमपि स्वत एव काम्यते पुरुषार्थश्चेत्याह-तस्मादिति । ____नन्वात्मनःः सुखरूपत्वं श्रुतिप्रमितं कथमपह्नयत इत्याशङ्कथ श्रुतिरन्यपरे त्याह-श्रुतिश्चेति । एवमात्मनः सुखरूपत्वे संभावितदोषं प्रदर्य तत्परिहारायानुमान ताव. दाह-तथाऽपीति । नन्वात्मेच्छायामपि कस्यचिदुपाः सत्त्वात् कथां निरुपाधिकत्वमित्यत आह - निरुपाधिकत्वं चेति । अनन्य प्रयुक्तत्वं चान्येच्छानधीनत्वम् । पुत्रादिसुखसाधनेच्छायाः आत्मसुखेच्छाप्रयुक्तत्वान्न तत्र व्यभिचार इति भावः । साध्यस्यैवेच्छागोचरत्वात् सिद्धस्यात्मनः कथं तद्गोचरत्वमित्यत आह-न चेति । न हि साध्यत्वमात्रमिच्छागोचरत्वे तन्त्रम् । दुःखे तदभावात् । किं तु सुखत्वे सति साध्यत्वमिति वाच्य्म्। तथा च गौरवमिति स खत्वमेव स्वतन्त्रेच्छागोचरत्वे तन्त्रम् । सोपाधिकेच्छायां सुखसाधनत्वमिति सुखरूपात्मनोऽपि प्रेमगोचरत्वमुप
Page #246
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 225 न चासिद्धिः / सर्वदाऽहं भूयासमिति सर्वेषामात्मनि प्रेमदर्शनात् / तस्यान्याप्रयुक्तत्वात् / न हि पतिजायादिप्रेम्णस्तदतिरितात्मप्रयुक्तत्ववदात्मप्रेमाऽन्येन प्र्युज्य्ते। नन्वात्मन्यपि सुखसमवायित्वेन प्रेमेत्यप्रयोजकमतुमानम् / अन्याप्रयुक्तत्वमसिद्धं चेति चेत् / न, सुखात्मनोभइंदे आत्मसंबन्धितया प्रेमगोचरस्य सुखस्य तत्प्रेमनिमित्तत्वायोगात् / किं च सुखसमवायित्वेन चेत् प्रेमा तदा दुःखदशायां नात्मनि प्रेम स्यात् / तदा तस्मिन् सुखसमवायाभावात् / आत्मनि भाविसुखवैशिष्ट्यस्येदानीन्तनप्रेमानिमित्तत्वात् / मावि. पद्यत इति भावः / किं च साध्यस्यैव प्रेमगोचरत्वे आत्मनि प्रेमा न स्यात् / स च तत्र सर्वानुभवसिद्ध इत्याह -सर्वदेति / न चात्मनः समयान्तरसंबन्ध एव भूयासमितीच्छागोचरो, न त्वात्मेति वाच्यम् / आत्मनोऽनिष्टत्वे तस्य समयान्तरसम्बन्धेऽपीच्छाऽयोगात् / किं चात्मनस्तर्कितध्वंसे सर्वेषां द्वेषः / स च प्रतियोगिन इष्टत्वमन्तरेणानुपपन्नः / अनिष्टस्य नाशे द्वेषादर्शनात् / तस्मादात्मा सुखत्वेन प्रेमगोचर इति भावः / विशेष्यासिद्धिं परिहृत्य विशेषणासिद्धिं परिहरति-तस्येति / तदेवोपपादयति न हीति / तथा च श्रुतिः, "आत्मनस्तु कामाय सर्वं प्रियं भवति / तदेतत्प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा" इति / आत्मनः सुखसमवायित्वेनाप्युक्तहेतोः संभवादप्रयोजकत्वम् / सुखार्थमेवात्मन इष्यमाणात्वाद्विशेषणासिद्धिश्चेति चोदयति-नन्वात्मन्यपीति / तत्रासिद्धिं तावत् परिहरति-न सुखेति / सुखस्यानिष्टत्वे तदर्थमात्मन इष्यमाणत्वायोगात्तदिष्यमाणमात्मेच्छाप्रयोजकमिति वाच्यम् / सुखस्य चेष्यमाणत्वं न सुखत्वेन / अन्यदीयसखे तदभावात् / किं त्वात्मसुखत्वेन / ततश्चात्मनोऽनिष्टत्वे तत्संबन्धिसुखेऽपि वैरिसुखवदिच्छाऽयोगादात्मेच्छाप्रयुक्तैव तत्संबन्धिसुखेच्छेति परस्पराश्रयस्तव वज्रलेपायते इति भाव्ः। यदुक्तं सुखसमवायित्वेनात्मनि प्रेमसंभवादप्रयोजकत्व मिति / तद् दूषयति -किं चेति / कि वर्तमानसुखसमवायित्वं प्रेमप्रयोजकमुतागामिसखसमवायित्वं किं वा तत्प्रतिसंधानम् ? / नाद्यः / दुःखदशायां तदभावेऽपि प्रेमदर्शनादित्याह-सुखसमवायित्वेनेति / द्वितीयोऽपि न / भविष्यकारणात् कार्यायोगादित्याह-आत्मनीति / 29
Page #247
--------------------------------------------------------------------------
________________ 226. सटोकाद्वैतदीपिकायाम् सुखे मानाभावेन तत्प्रतिसंधानाभावाच्च । मुक्तिपूर्वकालीने आत्मनि प्रेमायोगाच्च । दुःखाभावस्य पुरुषार्थताया निरसिष्यमाणत्वाद्, दुःखसमवायित्वेनात्मन्यत्यर्थं द्वेषप्रसङ्गाच्च । सुखसाधनेषु स्नेहतारतम्यनियमवद् दुःखसाधनेषु द्वेस्स्तार्त्म्य्निय्मात्॥ ननु हेयगोचरो द्वेषः कथमहेये अआत्मनि स्यादिति तयं. पादेयगोचरः स्नेहः कथमनुपादेये आत्मनि स्यादिति तुल्यम् । अथ यत्र ममेदं भूयादितीच्छा सैवोपादेयगोचरा । अहं भूयासमिति तु ततो विलक्षणा सा । सुखसमवायितयाऽऽत्मन इष्टत्वमात्रगोचरेति चेत्तर्हि ममेदं मा भूयादिति द्वेषएव हेयविषयः । नाहं भूयासमिति तु ततो विलक्षणः स आत्मनो दुःखसमवायितयाऽहितत्वमानगोचर इति तुल्यम । न चदुःखातिरिक्तस्य तन्निमित्तत्वमेव द्वेषविषयत्वप्रयोजकमिति वाच्यम् । दुःखतत्साधनयोरनिष्टत्वेन द्वेषविषयत्वात् दुःखसमवायिनोऽपि तत्साधनतयाऽनिष्टत्वात् । तृतीयं दूपयति--भावीति । तव मते मुक्त्यनन्तरं सुखाभाव निश्चयात् तत्पूर्वकालीनात्मनि प्रेमा न स्यादित्याह-मुक्तीति । ननु तदा दुःखाभावप्रतिसंधानेनैव प्रेमे. त्यत आह-दुःखाभावस्येति । सुखसमवायित्वेनात्मनि प्रेमेत्येतत्प्रतिबन्दिग्रहणापि दूपयति-दुःखसमवायित्वेनेति । सखसमवायिनः सुखोत्यत्तिस्थित्योरपेक्षितत्वात् तत्र स्नेहातिशयश्चेत् दुःखोत्पत्तिस्थित्योरपि तस्यापेक्षितत्वात् द्वेषातिशयोऽपि स्यादित्याह--सुखसाधनेष्विति । हानयोग्येष्वेवाहिकण्ट कादिदुःखसाधनेषु द्वेपदर्शनाधेयत्वमपि द्वेषविषयत्वप्रयोजकं तदभावान्नात्मनि द्वेष इति शङ्कते--जनु हेयेति । तर्हि तव मते यत्नलभ्येष्वेव सुखसाधनेषु स्नेहदर्शनाद्यत्नानपेक्षात्मनि स न स्यादित्याह--तहीति । सोपाधिकप्रम्ण एवोपादेयगोचरत्वादनुपादेयात्मनि निरुपाधिकः प्रमा घटत इति शङ्कते .-अथेति । तर्हि औपाधिकद्वपस्यैव हेयगोचरत्वादहेयेप्यात्मनि निरुपाधिकद्वेषो भवेदेवेत्याह--तीति । ननु दुःखस्य दुःखत्वेनैव द्वेषगोचरता तदतिरिक्तस्य दुःखनिमित्तत्वेन ! आत्मनस्तु तदुभयाभावान्न द्वपगोचर तेति चेन्न । अनुगतस्यानिष्टत्वस्यैव सर्वत्र द्वेषप्रयोजकत्वे संभवत्यननुगतस्याप्रयोज. कत्वादित्याह-न च दुःखेति । ननु दुःखातिरिक्तस्यानिष्टत्वे तन्निमित्तत्वमेव प्रयोजकम् । तथा चात्मनो नानिष्टत्वमित्यत आह--दुःखसमवायिनोऽपीति । लाघवेन दुःखकारणस्यैव दुःखातिरिक्तेऽनिष्टत्वप्रयोजकत्वादात्मनोऽपि तद् दुर्वारमित्यर्थः ।
Page #248
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 227 - न च सुखसमवायित्वेनेष्टतयाऽऽत्मा नानिष्ट इति वाच्यम् । दुःखसमवायितयाऽनिष्टत्वान्नेष्ट इत्यपि वक्तुं शक्यत्वात् । दुःखसाधनानां स्वत इच्छाऽविरोधिनां दुःखसंबन्धितयैव, द्वेषविषयत्वात्, दुःखसमवायिनोऽपि दुःखसंबन्धित्वात् दुःखसमवाय्यतिरिक्तरूपेण तेषां देषविषयत्वे प्रयोजकगौरवात् । आत्मनि द्वेषाभावस्यान्यथाऽपि संभवात् । किं च द्वेषविषयत्वे साक्षात्परम्परासंबन्धेन दुःखत्वमेव प्रयोजकम् । परम्परासंबन्धः समवायिन्यप्यस्तीत्यात्माऽपि द्वेष. गोचरः स्यात् । आत्मनि द्वेषापादनमनुभवविरुद्ध मति चेन्न । आपादनेऽनुभवविरोधस्यालङ्कारत्वात् । अत एवात्मत्वमेव परमप्रेमास्पदत्वे प्रयोजकमिति निरस्तम् । पुत्रादीच्छाया इवात्मेच्छाया अपि सुखविषयत्वनियमात् । तच्च सुखमात्मैव, तदिच्छाया अन्याप्रयुक्तत्वत् । असुखात्मसंबन्धित्वेनैव तेषां स्नेहविषयत्वे आत्मनीष्टत्वप्रयोजकसत्त्वान्नानिष्टत्वमित्याशङ्कय वैपरीत्यमेव किं न स्यादित्याह-न च सुखेति । किं चाहिकण्टकादीनां न जात्याऽनिष्टत्वम् । केषां चिदिष्टत्वात्, किन्तु दुःख्हेतुत्या। तच्चात्मनोऽपि दुःखित्वाङ्गीकारे दुर्वारमित्याह-दुःखसाधनानामिति । अविरोधिनामिति च्छेद्ः। नन्वात्मनि द्वेषादर्शनात्तद्वयावर्तनाय गुरुशरारमपि द्वषप्रयोजकमङ्गीकायमिति तत्राह-आत्मनीति । अन्यथाऽपीति । सुखरूपतया दुःख्स्ण्ब्न्धाभावेनापीत्य्र्थ्ः। न च सिद्धान्तेऽप्यन्तःकरणे द्वेषगोचरता स्यादिति वाच्यम् । विवेकिनां त्स्येस्स्त्त्त्वात्। अविवेकिनां तु सुखरूपात्मतया गृहीतत्वेन तदभावोपपत्तेरिति भाव्ः। किं च परमतेऽपि दुःखत्वमेव वसंबन्धिनि द्वेषविषयत्वेऽनुगतप्रयोजकम् । स च संबन्धो दुःखे साक्षात् तत्साधनेषु परम्परयेत्यास्मनोऽपि दुःखसमवायित्वात्तत्र विवेकिनामपि द्वेषो दुरि इत्याह-किं चेति । आत्मन इष्टतमत्वानुभवविरुद्धं द्वेषापादनमिति शङ्कते-आत्मनीति । न ह्यस्माभिरात्मनि द्वेषः साध्यते, किं तु तदभावाय तस्य सुखरूपत्वमित्यभिप्रेत्याहआपादन इति । दुःखसमवायित्वेन द्वेषस्यापि प्रसङ्गादेवान्यदपि प्रयोजकं प्रत्युक्तमित्याह-अत एवेति । किं चेच्छात्वस्य सुखविषयत्वेन नियतत्वादात्मनः सुखसमवायितया तदनङ्गीकारे सुखत्वमादायैव तत् पर्यवस्यतीत्यभिप्रत्याह-पुत्रादीति । ननु पुत्रादिकं न सुख्साध्न्त्वेनेच्छाविस्स्य्ः। येनेच्छात्वं सुखविषयत्व नियतं स्यात् ।
Page #249
--------------------------------------------------------------------------
________________ 228 सटीकाद्वैतदीपिकायाम् स्वशत्वादेरपि तथात्वप्रसङ्गादित्युक्तत्वात् । अत एव दुःखाभावाश्रयनयाऽप्यात्मनः परमप्रेमास्पदत्वमिति निरस्तम् । दुःखाभावस्य पुरुषार्थत्वनिरसनम् । स्यादेतत् । भवन्मते दुःखाभाव आत्मैव । कल्पितप्रतियोगिकाभावत्वात् । ततश्चानानन्दोऽप्यात्मा दुःखामावत्वेन परमप्रेमगोचर इति चेन्न । दुःखाभावस्यापुरुषार्थस्य स्वतः कामनाऽसंभवात् । दुःख मे मा भूदित्याद्याशिषः पश्चाद्याशिष ivaanyshesstyaa'pyupptteH| लाघवेन सुखस्यैव पुरुषार्थत्वे संभवति तस्यापि स्वतः पुरुषार्थत्वकल्पनायोगात् । एवं च प्रवर्तकज्ञानेऽपि . लाघवम् । न चैवं वैपरोत्यमस्त्विति वाच्यम् । किं दाखसंसर्गाभावमात्रं पुरुषार्थस्तत्र सुखस्योपयोगः उत तध्वंस एव ? / नाद्यः । दुःखबहुले यागादौ पुरुषार्थोच्छेदभियाऽप्रवृत्तिप्रसङ्गात् । दुःख प्रागभावस्य ततो विनाशात् । सुखस्य ततोऽधिकस्याप्यपुरुषार्थ किं त्वात्मीयत्वेनेत्यत आह-असुखात्मेति । दुःखाश्रयतया द्वेषप्रसक्तरपरिहारात्, दुःखदशायामप्यात्मनि प्रेमदर्शनाच न दुःखाभावोऽपि तत्प्रयोजक इत्याह-अत एवेति । नन्वात्मप्रेम्णः परमते ऽन्यथानुपपत्तावपि सिद्धान्तेऽन्यथोपपत्तिसंभवा. दात्मनो न सुखत्वसिद्धिरिति चोदयति-स्यादेतदिति । भवेदेतदेवं यदि दुःखाभावः स्वतः पुरुषार्थः स्यात् । न त्वेतदस्ति । सुखस्यैव स्वरससुन्दरस्य पुरुषार्थत्वादित्याह-न दुःखाभावस्येति । तर्हि दुःखं मे मा भूदिति कामनानुपपत्तिरित्याशङ्कयाह-दुःखमिति । सुखवद् दुःखाभावस्य स्वत एव पुरुषार्थत्वं किं न स्यादित्य्त्राः-लाघ्वेनेति। किं च दुःखाभावस्यापि स्वतः पुरुषार्थत्वे सखदुःखाभावान्यतरसाधनताज्ञानं प्रवर्तकमिति वाच्यम् । तथा च गौरवम् । सुखस्यैव पुरुषार्थत्वे तु तत्साधनताज्ञानमेव प्रवत्तकमिति लाघवमित्याह--एवं चेति । सुखमेव दुःखाभावशेषतया काम्यत इति किं न स्यादित्याशकथाह-न चैवमिति । कि दुःखाभावोत्पत्तौ सुखस्योपयोगः उत ज्ञप्तौ ? आद्येऽपि वक्तव्यमित्याह-किं दुःखेति । दुःखसंसर्गाभावस्य पुरुषार्थत्वे प्रागभावानामपि
Page #250
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः , 229 त्वात् । ननु सुखस्यापुरुषार्थत्वेऽपि तत्कालीनदुःखानुत्पादः तत्राधिकः पुरुषार्थोऽस्तीति चेन्न । अनिष्टनिषेधशास्त्रात्तत्राप्रवृत्तिमात्रेण त्त्सिद्धेः। तात्कालिकसुखसाधने बहुदुःखसाध्येऽपि परस्त्रीगमनादौ प्रवृत्तिदर्शनाच्च । त्त्कालोन्दुःखाभाव्स्याल्प्त्वात्। न द्वितीयोऽपि । दुःखध्वंसार्थ दुःखमये कर्मणि प्रवृत्ती दुःखस्यापि पश्वादिवदुपादेयताप्रसङ्गात् । यागाधुनुष्ठानजन्यदुःखातिरिक्तदुःखस्य तन्निवयंस्थाभावात् । दुःखध्वंसस्यैव पुरुषार्थत्वे तव मते प्रायश्चिताननुष्ठानप्रसङ्गात् । उत्पन्नस्य दुःखस्य सुखमन्तरेणापि निवृत्तिसम्भवाच सुखं तत्र न हेतुः। निर्दुःख सुख्स्योप्योग्ः। तद्गोचरप्रत्यक्षस्य तदजन्यत्वात् । अनुमितेश्चापुरुषार्थत्वात् , निरन्तरसुखधाराकामनाविरहप्रसङ्गाच । प्रति सुखं स्वर्गादौ तद्विनाश्यदुःखासंभवात् । - किं च दुःखात्यन्ताभावस्थापुरुषार्थत्वात् कादाचित्कदुःखाभावत्वं पुरुषार्थत्वावच्छेदकं वाच्यम् । ततश्च लाघवात् सुखमेव तथात्वात्तदुच्छेदभयाद्यागादी प्रवृत्तिर्न स्यादित्याह-नाद्य इति । ननु यागादिनाऽने ककाल सन्तन्यमानसुखोत्पत्तेस्तदथं तत्र प्रवृत्तिरित्यत आह-सुखस्येति । स्वर्गादिसुखार्थ न यागादौ प्रवृत्तिः, किन्त्वने ककालदःखानुत्पत्यर्थमिति शङ्कते-ननु सुखस्येति । निषेधशास्त्रपर्यालोचनया निषिद्धपरिवजनेनापि दीर्घकालदःखानुत्पादसभवात् काम्यविधिरनथक एव स्यादित्याह-नानिष्टेति । भाविदुःखाभावमनपेक्ष्यापि बहुदःखाभावनाशमङ्गोकृत्याल्पसुखार्थ प्रवृत्तिदर्शनान्न दुखाभावः पुरुषार्थ इत्याह -- तात्कालिकेति । तत्रापि सुखकाले दुःखानुत्पत्तये प्रवृत्तिरित्यत आहतत्कालीनेति । दःखध्वंस एव पुरुषार्थैतिपक्षे दःखस्य स्वध्वंसकारणत्वात्तदपीष्टसाधनतया कामनापूर्व कृतिसाध्यं स्यात् । तथा च तत्र द्वेषो न स्यादित्यभिप्रेत्याह-न द्वितीयोऽपीति । किं चास्मिन् पक्ष यागो विफलः स्यात् । अनुष्ठानकालीनदुःखाध्वंसस्य दृष्टप्रयत्नमात्रसाध्यत्वात्, स्वर्ग च यागनिवेत्येस्य दःखस्याभावादित्याह
Page #251
--------------------------------------------------------------------------
________________ 230 सटीका द्वैतदीपिकायाम् पुरुषार्थः, दुःखाभावकामना तु स्वरूपसुखाभिव्यक्तिप्रतिबन्धकाभावविषयतयाऽन्यथासिद्धा । दुःखनिवृत्ति विना सुखाभिव्यक्तरभावात् । अपि च कामनयाऽपि दुःखाभावः सुखशेष एव । एतद्दुखं विना कदाऽहं सुखं स्थास्यामांति कामनादर्शनात् । तस्मान्न दुःखाभावः स्वतःपुरुषार्थ इति परमप्रेमास्पदत्वे सुखत्वमेव प्रयोजक लाघवादिति नामयोजको हेतुः। आत्मनः सुवरूपत्वानङ्गीक रिणःसांख्यय मतनिरासः । आत्मनोऽसुखत्वे निगुणात्मवादिनां तस्मिन् सुखाननुभवप्रसङ्गः । वुद्धिविषयः सुखानुभव इति चेत् । न, अहं सुखीति चैतन्यसामानाधिकरण्येन सुख्प्र्तोत्ः। अहमनुभवस्थात्मीयत्वाच्च । यागादीति । किं च प्रायश्चित्तानुष्ठानस्य द खोलनपटनेन दःखानुत्पाद एव पय व. सानात् तस्यापुरुषार्थत्वात्तच्छास्त्रमनर्थक स्यादित्याह-दुःखेति । एवं दुःखध्वंसस्य पुरुषार्थत्वं निराकृत्य तत्र सुखस्योपयोगोऽपि नास्तीत्याह -उत्पन्नस्येति । स्वविषयज्ञानादेव तन्नाशसंभवादित्यर्थः । दःखप्रसक्त्ययावेऽपि सुखार्थ प्रवृत्तिदर्शनात् न तत्तन्निवृत्तिहेतुरित्याह --निदुःखस्येति । दःखाभावे सखेल्योपयोग इति पक्षं दूषयित्वा तज्ज्ञप्तावुपयोग इति पक्षं दूषयति-नापीति । किं तत्प्रत्यक्षे तदपयोगः उत तदनुमितौ ? नाम इत्याह -तद्गाचरेति । अहं दावहितः सुखित्वाद् व्यतिरेकेण दयह मिवेति द्वितीयमाशङ्कयाह-अनुभितेश्चेति । सुख काले दुःखाभावस्य प्रत्यक्षसिद्धत्वाचासन्देहान्नानुमितिरिति द्रष्टव्यम । दःखध्वंसे सुखस्योपयोग इत्यत्र सिंहावलोकनन्यायेन दूषणान्तरमाह --निरन्तरेति । तत्र * हेतुमाह-प्रतिसुम्ब भिति । सुखस्यैव पुरुषार्थत्वे लाघवमपि नियामकमस्तोत्वाइ---किं चेति । अपुरुषार्थत्वादिति । तस्य पापाणादावपि सत्त्वादात्मन्यसरकारचेत्यर्थः । दःखाभावस्य वा सुखेऽनुपयुक्तस्य कथं कामनेत्याशय दःखस्य स्वः सखाभिव्यजकान्तः करणवृत्तिपतिबन्धकत्वात्तदभावतयैव कामनेत्याइ-दुःखाभावेति । एवं सुखदुःखाभावस्वरूपपर्यालोचनया सखस्यैव पुरुषार्थत्वमुक्त्वा तत्कामनापर्यालोचनयाऽप्याह-अपि चेति । प्रकृतमुपसंहरति-तस्मादेति । / आत्मनश्चिद्रपत्वमङ्गीकृत्य सुखत्वमनङ्गीकुर्वाणं सांख्यं प्रत्याह-आत्मन इति ।
Page #252
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेद: 231 आत्मनः सुखत्वे पूर्व पक्षः ननु यदि सुखमात्मा तर्हि दुःखदशायामात्मेव सुखमपि प्रतीयेत । आवृतच्चान्न तथेति चेत्, तहिं तन्मात्र आत्मापि न प्रतीयेत । ततः कथमात्माऽऽनन्दरूपः । कथं वा तत्काले प्रेम । इच्छाया ज्ञातमात्रविषयत्वादिति चेन्न । अस्ति तावद् दुःखदशायामप्यात्मन्यनोपाधिकः प्रेमा । सच स्वहेतुतया सुखानुभवमाक्षिपति । न चानुभ्व्बाध्ः। किं सुखमात्रं नानुभूयते किं वा सुखामित्यनेन रूपेण ? / नाद्यः । अहमनुभवे प्रकाशमानचैतन्यमेव सुखमिति मते त्द्न्नुभ्वासिद्धेः। द्वितीयस्त्वङ्गोक्रियते । वृत्तिविशेषप्रतिबिम्बितचैतन्यस्यैव तद्विषयत्वात । सुखत्वं हि सुखपदप्रवृत्तिनिमित्ततयाऽनुगतव्यवहारविषयतया वा वृत्तावेव कल्प्यते । न तु सुखरूप आत्मनि तत्र तत्कल्पने प्रमाणाभावात, श्रुतौ सुखपदस्य वृद्धव्यवहारे वृत्त्यवच्छिन्नचैतन्यात्मसुखे व्युत्पन्नस्य ज्ञानादिपदवललक्षणयात्मनि प्रयोगात, लोके आत्मनि केवले वृद्धानां सुखपदाप्रयोगात्. तस्य तदशक्तः । जडात्मकबुद्धिरेव सुखाश्रयतया 'नुभूयत इति शङ्कते-बुद्धीति । सांख्यैश्चिज्जडयोस्तादात्म्याध्यासानभ्युपगमाज इधर्मसु खस्यचिदात्मसंबन्धानुभवायोगाच्चिद्रपमेव सुखं कल्पितभेदेन तत्संबन्धितया 'नुभूयत इत्यभिप्रत्याह-नाहमिति । एवमात्मनः सुखरूपत्वे साधकमुक्त्वा बाधकं परिहर्तुमनुवदति-ननु यदीति । सुखस्यानुभूयमान सत्ताकत्वनियमादनुभवाभावात् सुखमपि नेत्याह-तत इति । दुःखकाले आत्मनोऽननुभवे तत्र प्रेमापि न स्यादित्याह-कथं वेति । आत्मनः सुखरूपत्वे दुःखदशायामपि तदनुभवापादन मिष्टमेव । अन्यथा तदाऽऽत्मनि निरुपाधिकप्रेमानुपपत्तेरित्याह-न अस्ति तावदिति । तदा सुखानुभवोऽनुपलब्धिविरुद्ध इत्याशङ्कयाह-न चेति । किं दुःखद गायां सुखप्रकाश एव नास्तीत्युच्यते किं वा सुखत्वविशिष्टतद्विषयसविकल्पकं नास्तीति विकल्प्य क्रमेण दूषयति-किं सुखमात्रमिति । वृत्तिविशेषेति । स्रक्चन्दनादिविषयविशेषसंपर्कजनितान्तःकरणवृत्तिगतत्वात् सुख
Page #253
--------------------------------------------------------------------------
________________ 232 सटीकाद्वैतदीपिकायाम् आत्मनि दुःखदशायामपि प्रेमास्तित्वनिरूपणम् । ननु दुःखादशायामात्मा सुखमिति नानुभूयते चेत कथं तदा तस्मिन् प्रेमा । इच्छायाः सुखत्वविशिष्टज्ञानजन्यत्वादिति चेन्न । सुन्नासाधारणरूपज्ञानस्यात्मनि प्रेमहेतुत्वात् । सुखत्वविशिष्टज्ञानस्यापि तद्रूपेणैवेच्छाजनकत्वात् । अस्ति च duHkhdshaayaampynaavRttcaitnyaanndaanubhvstaadRshH| अहं नास्मीति कस्याप्यदर्शनात् । अहमनुभवसाक्षिचैतन्यस्यैव सुखत्वात् । अन्यथा प्रेमानुप्प्त्तेः। तदेतदाचारप्युक्तम् । "भासत एव परमप्रेमास्पदत्वलक्षणं सुखम्" इति । ननु यद्यात्मनि न सुखत्वं न तात्मा सुखम् । तस्यैव तत्स्वरूपलक्षणत्वादिति चेन्न । न हि सुखत्वं सुखस्य स्वरूपलक्षणम् । तस्य ततोऽन्यत्वात् । अन्यस्यान्यस्वरूपत्वायोगात् । असा. धारणजातिरेव व्यक्तिस्वरूपमिति चेन्न । जात्यतिरिक्तव्यक्तिस्वरूपाभावे विश्वस्य सामान्यमात्रात्मत्वप्रसङ्गात् । निःस्वरूपस्य तव्यक्तित्वाभावात् सामान्यमपि न स्यात्। किं च सुखत्वाश्रयव्यक्ती दाखादिव्यावृत्तौ विशेषोऽस्ति न वा 1 / न चेत्कथं सुखत्व त्वस्य तदात्मतयाऽभिव्यक्त एव स्वरूपसुखे sukhtvvaishissttyprtiiterityrthH| सुखत्वस्य वृत्तिविशेषगतत्वमुपपादयति-सुखत्वं हीति । वृत्तिविशेषे सत्येव सुख पदस्य प्रयुज्यमानत्वात्तस्य चाननुगतत्वात्तदनुगतमेव तत्प्रवृत्तिनिमित्ततयाऽनुगतव्यवहारालम्बनं कल्प्यते तदेव सुखत्वम् । तच्च तदनुगतमधिष्ठानचैतन्यमेव वक्ष्यते । आत्मनस्त्वेकव्यक्तित्वान्नानुगतापेक्षेत्याह-नविति । आत्मनि सुखत्वधर्माभावे तत्र कथं वैदिकसुखपदप्रयोग इत्यत्राह-श्रुताविति । श्रुतौ सुखपदस्य लक्षणयाऽऽत्मनि प्रयोगादिति संबन्धः । तर्हि तस्य शक्तिः कुत्रेत्यत आह-वृद्धति । केवलात्मनि लक्षणायां हेतुमाह-लोक इति । / दुःखदशायामात्मनि सुखत्वविशिष्टसविकल्पकाभावे तत्र प्रेमाऽपि न स्यात् कारणाभावे कार्यायोगादिति शङ्कते-ननु दुःखेति ।
Page #254
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 233 व्यवस्था । व्यक्तिविशेष विना सखत्वमस्यैव धर्म इति नियन्तुमशक्यत्वात् प्रथमेऽपि ( स ) विशेषो न धर्मः । तत्रापि व्यवस्थापकाभावात् । व्यक्तिस्वरूपातिरिक्तधम निरूपणाच्च । सुखस्वरूपस्य विज्ञानानतिरिक्तत्वम् । / सुखानुगतबुद्ध!त्वादिविषयानुगतवुद्धेरिव स्वरूपमात्र. इच्छायाः स्वविषयासाधारणस्वरूपनिश्चयजन्यत्वान्न विशिष्टज्ञानं तत्कारणम् । विशिष्टज्ञानस्यापि संशयस्याकारणत्वात् सत्ताश्चियरूपस्यैव तस्य कारणत्वं वाच्यम् । तथा च लाघवात्तत्सत्ता निश्चय एव तत्कारणम् । स्वरूपसुखसत्तानिश्चयश्च स्वप्रकाशात्मचैतन्यमे वेत्याह -न सुखेति । दुःखदशायामपि स्वरूपसुखं भासत इत्यत्र विवरणाचायसंमतिमाह --तदेतदिति । परमप्रेमास्पदत्वं लक्षणं गमकं यस्प सुखस्य ततथोक्तम् । आत्मा न सुखरूपः । सुखत्वधर्मरहितत्वात् घटवदिति शङ्कते - नन्विति । हेतोरप्रयोजकत्वं निराकरोति-तस्यैवेति । सुखत्वस्यैव सुखरूपतयाऽन्येभ्यो व्या. वर्तकत्वादित्यर्थः । सुखत्वमेव सुखरूपमित्येतत्तावद् दूषयति-न हि सुखत्वमिति । अन्यस्यान्यस्वरूपत्वे घटादिना गगनकुसुमादिकमपि रूपवत्स्यादिति भावः । व्यक्तिस्वरूपमसाधारणजातिरेवेति नोक्तातिप्रसङ्ग इति शङ्कते-असाधारणेति । जातिरेवेत्येवकारेग जात्यतिरिक्तव्यक्तिस्वरूपनिषेधात् द्रव्यगुगादिविभागो न स्यादिति दूषयति-न जातीति । निविशेषसामान्यायोगात् सामान्यपदार्थोऽपि न स्यादित्याह-निःस्वरूपस्येति । किंच किं सुखत्वं व्यक्तिविशेषे वर्तते उत पक्तिमात्रे इति विकल्प द्वितीये घटादावपि तत्स्यादित्यभिप्रेत्याह -किं चेति । आद्येऽपि व्यक्तविशेषो धर्मः स्वरूपं वा ? | प्रथमेऽपि स जन्यो वा अजन्यो वा ? | नाद्य इत्याहप्रथमेऽपीति । सखस्य परमतेऽपि jnydhrmaanaashrytvaadityrthH| द्वितीयेऽपि म जातिरुपाधिवा ? नाद्य इत्याह-तत्रापीति । सुखे इष्टज्ञानजन्यत्वाद्युपाधिरेव स विशेष इति द्वितीयं प्रत्याह-व्यक्तिस्वरूपेति । जन्यत्वादेः स्वरूपातिरिक्तस्य परमते. 'भावादित्य्र्थ्ः। __ आत्मातिरिक्त सखत्वमेव नास्ति तत्र मानाभावात् कुतस्तस्य व्यक्तिस्वरूपत्वमित्यभिप्रेत्याह-सुखानुगतेति । वास्तवसखत्व जातेरभावेऽपि कल्पितजातिरेव सखस्वरूपमित्यत्राहकल्पितेति । कल्पितो भेदो यस्य सुखस्य tdaashryjaaterityrthH| अनुपपत्तेश्चेति 30
Page #255
--------------------------------------------------------------------------
________________ 234 सटीकाद्वैतदीपिकायाम विषयत्वेन वस्तुतोऽभावाच्च कल्पितभेदाश्रयजातेर्वास्तवमुखलक्षणत्वानुपपत्तेश्च । ततः सुखरूपमेव विशेषः । स एव तल्लक्षणम् । गोत्वादेरिव तत्स्वरूपम् । तच्च सुखरूपं चैतन्यमेव । ततोऽतिरिक्तस्य सुखस्यानिरूपणात, 'विज्ञानमानन्दमिति" श्रुतेश्च विज्ञानातिरिक्तस्य दृश्यतया मिथ्यात्वाच्च न सुखं विज्ञानातिरिक्तम् । न चैवं ज्ञानानन्दपदयोः पर्यायत्वमेकार्थत्वादिति वाच्यम् । तत्त वृत्तिविशेषशबलस्य तदुपहितचैतन्यस्य वा ज्ञानानन्दपदवाच्य त्वात् तत्तत्प्रवृत्तिनिमित्तभेदेनापर्यायत्वात् । प्रवृत्तिनिमित्त भेदेऽपि व्यक्त यभेदेन पर्यायत्वे प्रमेयाभिधेयादिपदानामपि पर्यायत्वप्रसङ्गात् । न चैवमानन्दपदलक्ष्यत्वादात्माऽनानन्दः स्यादिति चकारेण तत्कल्पनाऽप्यपार्था, अनुगमबुद्धेर्यक्तिविषयत्वेनैवोपपतोरिति सूचयति । तस्माद् व्यक्तः स्वरूपमेव विशेष इति पक्षः परिशिष्यत इत्याह --तत इति । स्वरूपविशेष एवेतरावृत्तित्वे सति तस्येतरव्यावर्तक इत्याह-स एवेति । स्वरूपस्यैव स्वव्यावर्तकत्वे दृष्टान्तमाह-गोत्वादेरिवेति । आदि पदेन प्रमेयत्वादेः संग्रहः । न च गोत्वधर्मे गोत्वतैव तव्यावतिकेति वाच्यम् । गवेतरावृत्तित्वे सति सकलगोवृत्तित्वलक्षणगोत्वताया गोतदिता ज्ञानमन्तरेण दुर्जेयत्वेनान्योन्याश्रयतापत्तरिति भावः । साधितसुखस्वरूपस्यैव पुरुषार्थत्वाय चैतन्याभेदमाह--तच्चेति । तदभेदे ऽपि प्रमाणं नास्तीत्याशङ्कयाह-विज्ञानमिति । आत्मरूपसुखस्य दृश्यत्वायोगाच्च दृग्रपत्वमित्याह--विज्ञानेति । ज्ञानानन्दयोरभेदेन तत्पदयोः पर्यायत्वापत्त्या सहप्रयोगानुपपत्तिरित्याशङ्कयाह-न चैवमिति । यथा द्रव्यात्मकघटस्याद्रव्याघटात्मकद्रव्यत्वघटत्वविशिष्टतया द्रव्यघटपदवाच्यता भेदभ्रमनिरासाय द्रव्यं घट इति सहप्रयोगश्च । तथा ज्ञानात्मकानन्दस्यैवाज्ञानाऽनानन्दात्मक प्रामाणिकवैषयिकवृत्ति विशेषविशिष्टतया ज्ञानानन्दपदवाच्यता भेदभ्रमनिरासाय च shpryogH। यथा वा दिश एकत्वेऽप्यौपाधिकभेदेन प्रार्च प्रतीच्यादिपदवाच्यता । एवमेकस्याप्यात्मन उक्तवृत्तिविशेषोपाधिप्रयुक्तभेदेन ज्ञानाननाद्यपर्यायपद्वाच्यतेत्यर्थः । प्रवृत्तिनिमित्तभेदेनैवाप-यत्वमित्येतद्विपक्षे बाधकप्रदर्शनेनोपपादयति-प्रवृत्तीति । ननु निर्विशेषात्मन्यानन्दपदशक्तेरभावात्तल्लक्ष्यता वाच्या । तथा च गङ्गापदलक्ष्यस्या. गङ्गात्ववदानन्दपदलक्ष्यस्यायनानन्दत्वं स्यादित्यत्राह-नचैवमिति । सत्यज्ञानादिपदानां गङ्गादिपदवजहल्लक्षणाऽनभ्युपगमाद्वाच्यार्थेऽनृतजडाद्यात्मविशेषण
Page #256
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 235 वाच्यम् । छत्रिणः छत्रिपदलक्ष्यत्वेऽपि छत्रित्ववदनौपाधिकप्रीतिविषयतया 'ऽनन्दस्यैवात्मन आन्न्द्प्द्ल्क्स्स्य्त्वेनान्न्द्त्वान्पायात्। आत्मनः सुखस्वरूपोपसंहारः । / तस्मादनौपाधिकप्रातिविषयो यच्चैतन्यं तदेव सुखम् । तच्च दुःखानुभवदशायामपि प्रतोयते इति न तदा प्रेमानुपपत्तिः । एतेन 'यदि चैतन्यमेव सुखलक्षणं, तदा चैतन्यस्य परेणाप्यभ्युपगमात्तदतिरिक्तस्य सिद्धांतेऽभावाच्चैतन्यं सुखमिति नाममात्रं, नार्थविशेषः' इति प्र्त्युक्त्म्। आत्मातिरिक्तं सुखमितिवदतामप्यनोपाधिकप्रीतिविषयत्वमेव तल्लक्षणम् । आत्माऽपि चैता. दृशः । कथं नात्मा सुखं, कथं वा न परमताद्विशेषः । न चैवं सुखोत्पादविनाशानुभवविरोधः, आत्मनस्तदभावात्, "अहं सुखी' इति तस्यात्मधर्मत्वानुभवविरोधश्चेति वाच्यम् । तस्य सुखत्वनिशिष्टवृत्तिविषयत्वात् । 'अहं सुखो' इति च स्वरूपसुखस्थाहमर्थान्तःकरणसम्बन्धित्वमनुभूयते । अनित्यस्य सुखस्याभ्युपगमे मोक्षशास्त्राध्ययनविरहप्रसङ्गात् । जन्यस्य तदानीमशरीरावस्थायामसम्भवात् । परित्यागेन saccidAnandAdivizeSyamAvalakSaNayA'khaNDArtha'pi पर्यवसानाभ्युपगमादात्मा सदादिरूप एवेत्यभिप्रेत्याह -छत्रिण इति । हेतोरप्रयोजकत्वादिनिराकरणमुपसंहरति-तस्मादिति । चैतन्यव्यतिरेकेण सखस्याभावे सांख्यमतान्न विशेष इत्याशङ्कामपवदतिएतेनेति । एतच्छब्दार्थमाह-आत्मेति । सांख्यसंमतसुखस्यैवात्मनो भेदनिराकरणात्ततो महान्विशेष इत्य्र्थ्ः। सुखस्यात्मरूपत्वे तस्यानित्यत्वगुणत्वानुभवविरोध इत्याशङ्कयाह --न चैवमिति । उत्पत्त्याद्यनुभवस्तावदन्य विषय इत्याह -तस्योते । अहं सुखीति सुखस्याहंकार सम्बन्धमात्रमनुभूयते । अहमसुखोतिवत्, न तु गुणत्वं, तत्र तदनुभवस्यौदासीन्यात् । सम्बन्धश्च सिद्धांतेऽप्यविरुद्ध इत्यभिप्रेत्याह - अहंसुखीति । सुखस्यानित्यत्वमते किं मोक्षे सुखमेव प्रयोजकमुत दुःखाध्वंसः ? / नाद्य इत्याह-अनित्यस्येति ।
Page #257
--------------------------------------------------------------------------
________________ 236 सटीक द्वैतदी पक याम् दुःखध्वंसस्य मोक्षत्वनिरासः ननु दुःखध्वंस एव मोक्ष इति चेन्न । मोक्षे आनन्दश्रुति. विरोधात् । वर्तमानदुःखस्य स्वत एव विनाशात् । अवर्तमानदःखध्वंसस्याकाम्यमानत्वात् । न हि कश्चित् 'दुःख मे भूत्वा विनश्यतु' इति कामरते त्स्योपादेय्त्वानुप्प्त्तेः। मुमुक्षानन्तरं । दुःखप्रागभावविरहादपि दुःखासम्भावनयाऽतिदुष्करब्रह्मलोका. विभोगवैराग्यपूर्वकं तवं साद्देशेन प्रवृत्त्य योगात्। गभावानामानंत्यात्कयमभाव इति चेत् तर्हि सुतरां मोक्षशास्त्रं नारभ्येत । प्रागभावानामश्य दुःखजनकत्वात् । तेषां चासंख्ये यत्वात् । ___ कथंचित्परिमिताश्चेत् । न मुमुक्षानन्तरं तत्सत्त्वनिणयः । विनापि तत्त्वज्ञानं मोक्षप्रसङ्गाच । ननु मोक्षशास्त्राचन्यथानुप. पत्यैव भावि दुःखं, तस्य jJAnaikanivaya'tvaM च निश्चीयत इति चेन्न्। त्स्यान्य्थैवोप्प्त्त्ः। "ब्रह्म वेद ब्रह्मैव भवति" इत्यादि. शास्त्रानुरोधेन तत्प्रतिबन्धकस्यैव ज्ञानानिवृत्तिः "तरति शोक द्वितीयं शङ्कते-नन्विते । "सोऽश्नुते सर्वान् कामान्" सच्चिदानन्दमात्रः स स्वराड भगति' इत्यादिश्रुतिभिः परमानन्दप्राप्तेनिफलत्वाभिधानात् मैवमित्याह - न मोक्ष इति । किं वर्तमानदुःखाध्वंसो मुमुक्ष्वभिलषित उतागामिदुःखाविध्वंसः ? / उभयाऽप्यनुपपत्तिरित्याह--वर्तमानेति । किं च किमेकैकजावे दुःखाप्रागभावाः परिमिताः उतापरिमिताः ? / आद्य भाविदुःखाध्वंसनिश्च पायोगात्तददेशेन निःशङ्कप्रवृत्त्यनुपपत्तिरित्याह -मुमुक्षानन्तरमिति । अतिदकरत्वं वैराग्यवि. शेषणम् । द्वितीयं शङ्कते--प्रागभावानामिति । अस्मिन् पक्षे द खप्रागभावानां कहाप्यसमाप्तेर्ने चरमद खाध्वंसः संभवतीत्याह--तीति । संख्यातोऽपरिमिताः स्वरूपतस्तु परिमिता एवेति शङ्कते-कथं चिदिति । तीनादिकालमारभ्य क्षीयमाणानामेतावता कालेन परिसमातिः स्म्भाव्नीया। सम्भावितदुःखाभावेन चरमध्वंसस्याप्य यत्नलभ्यत्वसम्भावनोपपत्तेन निःशङ्कप्रवृत्तिरित्याह-न मुमुक्षेति । प्रागभावसमाप्तावप्यसमाप्तत्वभ्रान्त्या प्रवृत्तिरित्याशङ्कय तथापि तत्त्वज्ञान व्यर्थमित्याह-विनापीति । मुमुक्षानन्तरं भाविदुःखाभावे तस्य ज्ञानैकनिवर्त्यत्वाभावे च मोक्षशास्त्रमनर्थकं स्यादतो भाविदुःखा. दिकमस्तीति निश्चयपूर्विका मुमुक्षप्रवृत्तिरुपपद्यत इति चोदयति नन्विति । मोक्ष
Page #258
--------------------------------------------------------------------------
________________ 237 प्रथमः परिच्छेदः मात्मवित्" इति फलवचनार्थो न तु त्वदभिमतदुःग्वनिवृत्तिः । अन्यथा फलद्वयकल्पनागौरवात् । विरोधिगुणमात्रनाश्यस्य दुःखस्य तत्वज्ञानापेक्षायोगाच । अस्ति चात्र स्वविषयसाक्षात्कारो दुःखस्य विरोधी गुणः । दुःखस्य स्वसत्ताकालोनप्रत्यक्षविषयत्वनियमात् । अत एव दुःखस्थितिकाले तत्वज्ञानासम्भवान्न तस्य तन्निवयत्वम् । न च दुःखविषयसाक्षात्कार एव सर्व विषयतया तत्त्वसाक्षात्कार इति वाच्यम् । एवमपि विरोधिगुणत्वेनैव तस्य नाशकत्वात् । "तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्, तवर्षीणां, तथा मनुष्याणाम्' इति योग्ययोगिसाधारणमुक्तिश्रुतिविरोधाच । शास्त्रस्य परमानन्दप्रापकत्वेनान्यथोपपत्ते व मित्याह-न तस्येति । ननु तरति शोकमात्मविदिति दुःखध्वंसस्यैव ज्ञानाधीनता श्रूयते इत्यत्राह -ब्रह्म वेदेओते । आदिपदेन "तरत्यविनां वितताम्' इत्यादि गृह्यते--तत्प्रतिबन्धकस्येति अनर्थपारं. पर्यप्रदर्शनेन स्वाभाविक्ब्र्ह्म्भाव्तिरोधाय्काज्ञ्यान्स्येत्य्थ्ः। कारणान्तरादपि शोकनिवृत्तः सम्भवान्न तत्त्वज्ञानस्य तत्फलमित्याह - विरोधीति । तत्त्वज्ञानमेव विरोधिगुणतया निवर्त कमित्याशझ्याह -अस्त चेति । दुःख स्थिति काले तद्विषयसाक्षात्कारस्यावश्यंभावित्वादेव तदा द्वितीयस्य तत्त्वज्ञानम्यायोगान्न तस्य निवतंकतेत्याह-अत एवेति । तत्त्वज्ञानस्यैव दुःखविषयत्वे संभवति पृथग्दुःख. ज्ञानाभ वात्तत्त्वज्ञानमेव तन्निवत्तकमित्याशङ्कयाह-न च दुःखेति । "तमेव विदित्वाऽतिमृत्युमेति' इत्यादिशास्त्रादात्ममात्रज्ञानमेव तत्त्वज्ञानम्, तन्न दुःख. विषयमिति भावः । अङ्गीकृत्याप्याह-एवमपीति । तथा च तत्त्वज्ञानं विनापि तन्नाशः स्यादित्यर्थः । ननु योगजधर्मसामर्थ्यात्सार्वज्ञये सति पुण्यपापदुःखप्रागभावादीनां परिच्छे इसम्भवात्कायव्यूहपरिग्रहेण सवदुःखप्रागभाव पक्षये चरमदुःखध्वंससिद्धिरिति चेन्न । एतस्य मतस्य श्रुतिस्मृतिबाह्यत्वात्तद्विरुद्धत्वाच्चेत्यभिप्रेत्याहतद्यो य इति । तद् ब्रह्म देवानां मध्ये यो यः प्रत्यबुद्धयत स एव तद् ब्रह्माभवत् । तथा RSINAM मध्ये, तथा मनुष्याणां च मध्ये यो यः प्रत्यबुद्धयत स एव तदभवदिति योगिनामयोगिनां चाज्ञानतिरोहितब्रह्मभावस्य तज्ज्ञानमात्रप्राप्यताभिधान. विरोधादित्य्र्थ्ः। दुःखध्वंसस्यापुरुषार्थत्वादनित्यसुखस्य च मोक्षेऽसंभवान्नित्यमेव सुखं मुमुक्ष्वभिलषितमित्युपसंहरति-तस्मादिति ।
Page #259
--------------------------------------------------------------------------
________________ सटोकातदोपिकायाम 238 तस्मान्न दुःखध्वंसार्थं मुमुक्षुप्रवृत्तिरिति नित्यमेव सुखम् / अत उत्पादविनाशानुभवोऽयविषयः / अत एव नासाधारण्यम् / वैषयिकसुखस्यात्मातिरिक्तस्थाभावात् / सुखस्य नित्यत्वमुपसंहृत्य सुखविशेषाननुभवेन तद्भेदशङ्का नन्वेवमात्मन्युदासीनदशायामिव विषयसंबन्धदशायामपि विशेषो नानुभूयेत / आत्मन एकरूपत्वात् / न च सुखाकारान्तःकरणवृत्तिस्तदा विशेष इति वाच्यम् / ज्ञेयातिशयं विना ज्ञानमात्रस्याविशेषत्वात् / अथ वृत्त्या सुखाभिव्यक्तिविशेष इति चेन्न्। सुखस्यात्मनः स्वप्रकाशचैतन्यतया सदाभिव्यक्तत्वात् / इतरथाऽन्यदापि तन्मात्रत्वात्सुखं न प्र्काराण्त्। न च वृत्त्या सुखावरणतिरोधानमिति वाच्यम् / सुखस्यानावृतत्वात् / तस्य प्रतीयमानत्वनियमात् / अन्यथा तन्मात्रचैतन्यमप्यावृतं स्यात् / तयोर्भेदो वा स्यात् / एकत्रकदा विरुद्ध्ध्र्म्द्व्यानुप्प्त्तेः। सुखनित्यत्वसाधनफलमाह-उत इति ! अन्यविषय इति / अरच्छेद कवृत्तिविषय इत्यर्थः / आत्मातिरिक्तसुखाभावे कदाचित्सुखविशेषानुभवानुपपत्तिरिति शङ्कते-नन्वेवमिति / विषयवशायां स्वतो विशेषाभावेऽपि स्व विषयवृत्तिकृतो विशेष इत्याशङ्कयाह-न चेति / वृत्तिज्ञानस्यापि स्वतोविशेषाभावात् विषयकृत विशेषो वाच्यः, तथा च चन्दनादिजन्यवृत्तेरहमाकार वृत्त्यपेक्षया विशेषो न स्यादित्याहज्ञेयेति / अदृष्टविशेषजन्यवृत्तौ सत्यामेवानन्दाभिव्यक्तः कदाचिदभिव्यक्तिरेव तत्र विशेष इति शङ्कते-अथेति / सुखाभिव्यक्तरप्यात्मस्वरूपतया सदातनत्वेन कादाचित्यत्वायोगादित्याह-न सुख्स्येति। आत्मरूपसुखस्य स्वप्रकाशत्वानङ्गीकारे बाधकमाह-इतरथेति / तन्मात्रत्वात् स्वप्रकाशात्ममात्रत्वादात्मातिरिक्तप्रकाशस्याप्यभावादित्यर्थः / स्वप्रकाशरूपमपि सुखं पूर्वमावृतं वृत्तिविशेष सत्यभिव्यज्यते इत्याशङ्क्याह-न च वृत्येति / सुखस्याभिव्यक्तसत्ताकत्वादाचरणायोगादिति हेत्वर्थः / विपक्षे दण्डमाह-अन्यथेति / चैतन्यस्यावृतत्वे तद्रयात्मनि कदाचित्संशयादि स्यादित्यत आह-तयोरिति / चैतन्यसुखयोरित्यर्थः / आवरणानावरणरूपविरुद्धधर्मद्वयस्य धर्मिभेदं विनाऽनुपपत्तेरित्याह -एकत्रेति / / 95 / / एकस्मिन्नपि शुक्तिशकले ज्ञातत्वाज्ञातत्वदर्शनान्न धर्मिभेदापेक्षेति शङ्कतेनन्विति /
Page #260
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 239 नन्वावतत्वानावतत्वयोधर्मभेद एव प्रयोजको, न तु धर्मिभेदोऽपीति चेन्न्। सुखैकरसे भवदभिमतात्मनि धर्मभेदे प्रमाणाभावात् / ज्ञानत्वादीनां वत्तिप्रतिबिम्बितात्मधर्मत्वेन केवलात्मन्यसत्वात् / सुखाकारान्तःकरणवत्तेरविद्यानिवर्तकत्वाभावाच्च / न च विषयसम्बन्धदशायां सुखविशेष एव नेति वाच्यम् / अनुभवविरोधात्, विषयानुपादानप्रसङ्गाच्च इति चेत् / सुखात्मनोभेंदशङ्कासमाधिः - तत्र किं सुखस्यावतत्वाच्चैतन्याद् भेदः प्रतिपिपादयि. षितः, किं वा चैतन्यस्यावरणमाहोस्वित्सुखस्यानावरणम् ? / न सर्वथापि / 'नास्ति' 'न प्रकाशत' इति व्यवहारयोग्यत्वं यात्मन आवृतत्वं, तदभावोऽनावतत्वम् / ततश्चैकस्मिनप्यानन्दो नास्ति, न प्रकाशते इति व्यवहारानुभवात् तद्योग्यत्वमस्तीत्यानन्दरूपेमावतत्वम् / अहमर्थरूपं चैतन्यं नास्ति, न प्रकाशते इति व्यवहारानुभवाभावेन न तद्योग्यतेति चैतन्यरूपेणानावतत्वम् / एकार्थकव्यवहारभेदश्च वाच्य्भेदादुप्प्न्न्ः। तस्मादेकमेव निरंशं दृष्टान्तवैपम्येण परिहरति-न सुखैकरस इति / एकरसेऽप्यात्मन्यवास्तवा ज्ञानत्यादिधर्माः सन्तीत्याशङ्कय तेषामप्यावरणपूर्वकवृत्तितादात्म्याध्यासद्वारास्स्त्मधर्मत्वात्केवलात्मन्यावरणस्यैवायोगादित्य भिप्रेत्याह-ज्ञानत्वादीनामिति / अङ्गीकृत्याप्यावरणं सुखाकारवृत्तेस्तन्निवत्तकत्वं दूषयति-सुखाकारेति / प्रामाणिकसाक्षात्कारस्यैव तन्निवर्तकत्वादिति भावः / कालविशेषे सुखविशेषानुभवो नास्ती. त्याशङ्कयाह -न चेति / उक्तानुपपत्तिपरिहाराय पूर्वपक्ष्याशयं विकल्पयति--तत्र किमिति / चैतन्यादनावृतादिति शेषः / चैतन्यस्येति / आवृतसुखाभेदादित्यर्थः / सुखस्येति / अनावृतचैतन्याभेदादित्यर्थः / ज्ञानानन्दपदयोर्वाच्यभेदेनापर्यायत्वा. भिधानात्तद्घटिताभिन्नचिदानन्दादिव्यवहारोऽपि भिद्यते / तथा चैकव्यवहार. योग्यस्यापीतरव्यवहारयोग्यत्व संभवात्तदात्मकावरणानावरणयोरेकत्राप्युपपत्तेन कोऽपि पक्षः साधयितुं शक्यते इत्यभिप्रेत्याह-न सर्वथेति / एकस्मिन्नपीति / ज्ञानानन्दयोरभेदेऽपीत्यर्थः - अहमर्थरूपचैतन्यमिति / अहमर्थोऽहङ्कारी रूप्यते दृश्यते'.
Page #261
--------------------------------------------------------------------------
________________ 240 सटोकाद्वैतदीपिकायाम् निरतिशयानन्दैकरसं चैतन्यमावतमनावृतं चेत्युपपद्यते । उभयस्याप्यनुभवादविरोधाच्चेति । अज्ञानं चाज्ञानान्तःकरणप्रत्यक्ष. धर्मावच्छिन्नचैतन्यातिरिक्तचैतन्यावरणस्वभावम् । उक्तले स्वसत्तायामज्ञानावरणकार्यस्य तत्सत्ताप्रकारकसंशयादेरभावात् । सुखात्मनोरक्येऽपि सुखविशेषानुभवोपपादनम् अनुभवानुरोधित्वात्पदार्थस्वभावकल्पनायाः । ततश्च तत्तद्विषयसबन्धोत्थतत्तवृत्तिकवलीकृतमानन्दं विहायैवाज्ञानमानन्दमावृणोतीति तदा सुखविशेषानुभवः स्न्ग्ग्च्छ्ते। अयमेव वृत्तेराव्र्न्नामिभ्ः। कारण कृतवृत्तिविशेषतारतम्याच्चावरणाभिभवतारतम्यमिति वैष यकसुखतारतम्यं चोपपद्यते । अथ वा चिन्मात्राश्रयादज्ञानादनादिचिदानन्दभेदाध्यासादज्ञानमानन्दमा. वृणोति, न चैतन्यमिति व्यवस्था । अन्न:करणवृपया च विषयजन्ययाऽऽनन्दस्य चैतन्याभेदापादनाद्विषय दशायां सुखविशेषानुभवः । नेनेति तत्प्रकाशरूपसाचैतन्यमित्यर्थः । उदासीनदशायामात्मनः सुखरूपेणा वृतत्वं चिद्रपेणानावृतत्वमिति सुखविशेषाननुभवादिरुपपद्यते इत्युपसंहरति-- तस्मादिति । चन्दनादिविषयसंपकदशायां सुखाकारवृत्तेरावरणाभिभावकत्वं वक्तमज्ञानस्य न कृत्स्नचैतन्यावरकत्व मित्याह-अज्ञानं चेति । धर्माद्य वच्छिन्नचैतन्यस्त्या. वृतत्वात्प्रत्यक्षेत्युक्तम् । अज्ञानाद्यवच्छिन्नचेतन्येष्वावरणकल्पकस्य तत्कार्यस्याभावादिति हेतुमाह-उक्तेष्विति । अज्ञानादौ भावत्वादिप्रकारसंशयादिभावेऽपि विद्यमानत्वप्रकारकः स नास्तीत्याह-तत्सत्तेति । अज्ञानस्य कृत्स्नचतन्यावरकत्वस्वभाव एव किं न स्यादित्यत आहानुभवेति । एवमज्ञान भावे सति चन्दनादिविषयसंसर्गजानत वृत्तौ सत्यां तदवच्छिनसुखात्मकचैतन्या नावृतं स्पष्टमनुभूयते इत्याह-ततश्चेति । वृत्तौ सत्यां तदवच्छिन्ने चेतन्ये आवरणसंबन्धो नेत्ययमेव वृत्तनिमित्तादावरणाभिभव इति वद्धवचनार्थ इत्याह-अयमेवेति । ननु वृत्तेरावरणाभिभवमात्र एवोपक्षीणत्वात्कथं वैषयिकसुखे तारतम्यमित्यत्राह-कारणेति । उद्भूतसत्त्ववत्तेरेवावरणाभिभाव
Page #262
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेद: 241 एतेनाविद्यावरणेनाप्यानन्दप्रकाशस्यानपायान्मुक्तिसंसारयोरविशेष एवानन्दप्रकाशः स्यादिति मुक्त्यर्थिप्रवृतिनं स्यादिति निरस्तम् । इदानीं स्फुरतोऽप्यानन्दस्य 'नास्ति' 'न प्रकाशते' इति व्यवहारयोग्यताप्रतियोगितया 'अस्ति' 'प्रकाशते' इति व्यवहारयोग्यत्वाभावेन वा नष्टस्वोयसुखपदाविद्यकभेदप्रतियोगितया वा पुरुषान्तरसुखवदिच्छाविरोधितालक्षणतृप्तिरूपताभावात् । मुक्तौ तदभावेनेच्छाऽविरोधित्वादिदानी मुक्त्यर्थि प्र्वृत्युप्प्त्तेः। एतेन वह्नौ गुञ्जाद्यारोपेऽपि वद्य चितदाहादि. वदात्मानन्दप्रकाशेऽप्रकाशमानत्वारोपेऽपि तदुषितं कार्य स्यादिति प्र्त्युक्त्म्। आनन्दोचित्तकार्ये विकल्पनिश्चयपूर्वकं सुखरूपत्वेऽपुरुषार्थत्वशङ्कानिरसनम् । किं तदुचितकार्य्यमविद्यानिवृत्तिः, उत नास्तीत्यादिव्यवहारविच्छेदः, किं वाऽहमनतिशयानन्द इति व्यवहारः, कत्वात्सत्त्वोद्भवस्य चोद्भावकविषयतारतम्याधीनतरतमभूतत्वात्तदधीनसुखाभिव्यक्तितारतम्योपपत्तिरिति भाव्ः। ज्ञानानन्दयोस्तिवाभेदेऽपि जीवेश्वरवकल्पितभेदेनावरणानावरगयोः संभवाच्चैतन्याभिव्यक्तावप्यानन्दानभिव्यक्तिर्घटते इत्याह-अथवेति । विषयभोगदशायां कथं तानन्दानुभव इत्यत आह -अन्तः करणेति । स्वस्य स्वाकारवृत्तिद्वाराऽनावृतसाक्षिचैतन्याभेदे स्ण्विद्भेदादाप्रोक्स्स्य्मित्य्र्थ्ः। सुखस्वरूपस्यावतत्वेऽपि तत्स्वरूपभूतः प्रकाशोऽस्त्येव । तथापि तस्ये. दानोमपुरुषार्थत्व वन्मुक्तावप्यपुरुषार्थत्वं स्यादित्याशङ्कयाह-एतेनेति । एतच्छब्दार्थमेवाह-इदानीमिति । वस्तुतः स्वरूषतया स्फुरतोऽप्यानन्दस्याप्राप्तत्वभ्रान्त्या तत्प्राप्तिकामनापूर्विका प्रबृत्तिरुपपद्यते इत्यर्थः । अप्राप्तश्वभ्रमे हेतुत्रयमाह-नास्तीत्यादि । आनन्दरूपत्वमिति krtRnirdesho'dhyaahrttvyH| हेतुद्वयेनाप्यप्राप्तप्रतीतावुदा. हरणमाह - नष्टेति । तृतीयमपि हेतुं सोदाहरणमाह-आविद्यकेति । तदभावेनेति । अज्ञानभ्रान्त्यादेरभावेनेत्यर्थः । एतेनेति । स्प्स्स्त्तोऽर्थ्ः। आनन्दप्रकासकाय मापाद्यमानं षोढा विकल्पयति-किं तदिति । सानिज्ञानस्याविद्यासाधकत्वात्तया तत्कार्यरूपेण नास्तीत्यादिव्यवहारेण चाविरोधान्नाद्यावित्याह-नाद्यद्वितीयाविति । अहमनतिशयानन्द इति व्यवहारो 31
Page #263
--------------------------------------------------------------------------
________________ 242 सटीकाद्वैतदीपिक याम् किंवा सुखेच्छया विषयानन्वेषणम, अथवाऽऽत्मनि प्रेम, किं वा तृप्तिः । नायद्वितीयौ । स्वरूपस्फुरणस्याविद्या. तत्काय विरोधित्वात् । न तृतीयः । अविद्यावरणेन प्रतिबद्धत्वात् । न चतुर्थः । स्वरूपस्य नास्तीत्यादिव्यवहारयोग्यताप्रतियोगित्वेन पुत्रादेश्च सुखजनकत्वभ्रमेण त्दुप्प्त्तेः। पञ्चमरित्वष्यते । षष्ठे तूत एव प्रिहार्ः। दहनादेस्तु स्वरूपसत एव दाहहेतुत्वा वैषम्यम् । पत्तूक्तं सुखस्यात्मत्वेऽपुरुषार्थत्वप्रसङ्ग इति। त्न्न्। न तावदात्मस्वरूपं सुखमसुखं भवति । न च सुखमयात्मनोऽनन्य. त्वाद्पुरुस्सार्थ्ः। भेदस्य तत्समवायस्य वा सुखतत्साधनान्यतरानन्तर्भूतस्याकाम्यतया पुरुषार्थत्वायोगात् । न चैवमात्मस्वरूप सुखमपि काम्नाविर्हाद्पुरुस्सार्थ्ः। "सदाऽहंभूय सम्" इति काम नाया एव स्वरूपसुखविषयत्वात् । न च 'सुखं मे भूयात्" "सुखी bhUyAsaM"iti भेदादावपि कामना दृश्यते इति वाच्य्म्। कामनायाः विपरीतव्यवहारयोग्यतालक्षणप्रतिबन्धान भवतीत्याह--न तृतीय इति । नित्यप्राप्तेऽपि सुखेऽप्राप्तस्त्रसाधनपारतन्त्र्यादिभ्रमात्तत्साधनगवेषणेत्या-न चतुर्थेति । अहं भूयासमित्यात्मनि प्रेमास्त्येवेत्याह--पञ्चमस्त्विति । पूर्वोक्त हेतुत्रयाधीनाप्राप्तत्वभ्रमादेव तृप्तिनास्तीत्याह-षष्ठइति । वह्नाव वह्नित्वारोपस्य तत्सत्ताप्रयुक्त कार्याप्रति. बन्धकत्वाद्वैषम्यमित्याह--दहनादेरिति । चोद्यान्तरं दूषयितुमनुवदति-यत्त क्तमिति । किं सुखस्यात्मरूपत्वेऽसुखत्वापत्त्या पुरुषार्थत्वमुतात्मीयत्वाभावात् ? / नायः । तस्यैव सुखत्वेन साधितत्वादित्यभिप्रत्याह-न तावदिति । द्वितीयं दूषयति -न चेति । स्वतन्त्रकामनागोचरस्यैव पुरुषार्थत्वात्कामनायाश्च सुखतत्साधनान्यतरविषयत्वाभेदसमवाययोश्च तदन्यतरत्वाभावादित्यथः । तात्माभिन्नसुखस्यापि कामनाऽभावादपुरुषार्थतेत्याशङ्कयाह-न चैवमिति । ननु सुखकामनाया भेदादिविषयत्वस्याप्यनुभवादात्मभिन्नमेव सुखं पुरुषार्थ इति चेन्न । तव मते भेदादेः सिद्धत्वेनानुपादेयत्वादकारण.
Page #264
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 243 सुखतत्साधनान्यतरभेदादिविषयत्वांशे बाधिततया सुखमात्रविषयत्वात् । "अहं स्वर्गी स्याम्" इति कामनाया इव "मम सुखं भूयात्' इत्यादिकामनाया अहमनुभवगोचरातिरिक्तात्मस्वरूपसुखविषयत्वाच । न च सुखमात्रस्य पुरुषार्थत्वे पुरुषान्तरसुखमपि तथा किं न स्यादिति वाच्यम् । सुखदयाभावात् । पुरुषा. न्तरीयत्वस्य चापुरुषार्थत्वात् । आत्मा सुखरूप इत्यस्य तात्पर्यनिरूपणं नन्वात्मा सुखरूप इत्यत्र न 'mukhatvAzraya'iti प्रतिज्ञार्थः केवले आत्मनि तदभावात् । अत एव न सुखत्वविशिष्टाभिन्न इत्य्र्थ्ः। केवलस्य सुखस्य सुखत्वविशिष्टाभेदे केवलेऽपि तत्वसङ्गात् । नापि दुःखान्यत्वं साध्यं सिद्धसाधनत्वात् । नापि त्वाच्च कामनायास्तद्विषयत्वायोगात्तदनुभवो भ्रम इत्यभिप्रेत्याइ-न च सुखमिति । कामनाया अयोग्यविषयत्वेनाप्यनुभवे निदर्शनमाह-अहमिति । स्वर्गी स्यामिति काम्नायास्त्द्योग्याह्म्र्थ्विस्स्य्त्वानुभ्व्व्दित्य्र्थ्ः। कि चाहमा तिरिक्तसुखकामना न सिद्धान्तेऽपि विरुद्धा। आत्मरूपसुखस्य तद्भेदाङ्गोकारादित्याह-ममेति । सुखात्मसंबन्धस्यापुरुषार्थत्वेऽतिप्रसङ्गः स्यादित्याशङ्कयाह-न च सुखमात्रस्येति । किं पुरुषान्तरसुखस्वरूपेण पुरुषार्थः स्यादित्युच्यते, किं वा पुरुषान्तरीयत्वाकारेण ? / आये इष्टापत्तिरित्यभिप्रेत्याह-सुखद्वयेति । द्वितीयं दूरयति-पुरुषान्तरीयत्वेति । आत्मा सुखरूपः निरुपाधिकप्रेमगोचरत्वादित्यनुमाने प्रकारान्तरेण साध्यानुपपत्तिमाशङ्कते -नन्विति । केवलात्मनीति । निर्विशेषात्मनि सुखत्वधर्माभावादित्यर्थः । अत एव-केवलवादेवेत्यर्थीः । सुखत्वविशिष्टाभेदेऽपि केवलः किं न स्यादित्याशङ्कयाह-केवलस्येति । विवक्षितसाध्ये नोक्तदोष इत्याह -न निरवयवेति । निरचयवं यत् सुखपदवाच्यं तत्प्रतियोगिकभेदाभावस्येत्यर्थः । अत्र सिद्धान्ते सावयववृत्तपि सुखपदवाच्यत्वात्तदभेदसाधने वाध इति निरवयवेत्युक्तम् । वस्तुतस्त्वेतद्विशेषणं विनापि बाधितसुखपदवाच्यांशं विहायाबाधितस्वरूपसुखभेदाभावमादाय साध्यं सिध्यति । तथा च न बाधपरिहाराय विशेषणं किं तु सुखपदवाच्यवृत्तिभेदस्य साध्पपतिरेकस्यात्मनि सत्त्वेऽपि हेतु
Page #265
--------------------------------------------------------------------------
________________ 244 सटोकातदीपिकायाम दुःखविरोधित्वम् । दुःखात्यन्ताभानत्वेनार्थान्तरत्नात् इति चेन्न । निरनयनसुखपदवाच्याभेदस्य परमप्रेमास्पदताप्रयोजकरूपाभेदस्य वा साध्यत्वात् । न च बाध्ः। सुखव्यक्तरात्मनश्च भेदमिथ्यात्वस्यानेनैव सिद्धेः॥ आत्मनः सुखाभेदे सौपुप्तिकानुभव यानि प्रामाण्यनिरूपणम् । तथाऽऽत्मनः सुखत्वे "सुखमहस्वाप्सम्" इति परामर्शकल्प्यसौषुप्तिकानुभवोऽपि मान्म्। तथा हि-सर्वानुभवसिद्धस्ता. वदयं परामर्शः स च सुखविषय एव । दुःखाभावस्य सुषुप्तौ सतोऽपि प्रतियोगिज्ञानाभावेनानुभवितुमशक्यत्वात् । अननुभूते च परामर्शायोगात् । ननूस्थितस्य स्वापकालीनदुःखाभावानुमितिरियं, न परा. मर्शो, न वा सुखविषय, इति चेन्न । प्रसिद्ध परामर्शतुल्यत्वात्सुख. व्यतिरेकाभावात् तत्र व्यतिरेक व्यभिचारपरिहाराय । न च निरक्यवसुखपदवाच्यसुखत्वभेदोऽप्य त्मन्यस्तीति व्यतिरेकव्यभिचारस्तदवस्थ इति वाच्यम् । वृत्तिविशेषानुगतात्मस्वरूपसुखस्यैव सुखानुगतबुद्धिविषयतया सुखत्वरूपत्वेन तस्य तद्भेदाभावादिति द्रष्टव्यम् । साध्यान्तरमाह-परमेति । सुखसमवायित्वादेस्तप्रयोजकत्वस्य निरस्तत्वात्सु खमेव तत्प्रयोजकमिति तदभेद एव सिध्यतीति भाव्ः। ममसुखम्' इत्यादिभेदप्रत्यक्षविरुद्धमनुमानमित्याशङ्कयाह-न चेति । सुखा. हङ्कारभेदस्य मयाप्यङ्गीकारादित्यर्थः । हेत्वन्तरमाह-सुखव्यक्तेरिति । तर्कोपोद्बलितानुमानस्यैव प्रत्यक्षबाधकवादित्यर्थः ॥ न केवलं प्रत्यक्षाविरोधः । कि तु तदपि तत्र मानमित्याह -- तथेति । सौषुप्तिकदुःखाभावविषय एवायं परामर्श इत्याशङ्कयाह-स चेति । सुषुप्तौ दुःखस्मरणायोगेन तदभावानुभवाभावात्तत्परामर्शानुपपत्तेरिति हेतुमाहदुःखाभावस्येति । सुप्तौ सुखानुभवाङ्गीकारे तद्भङ्गप्रसङ्गात् , तदनुभवाभावे तत्परामर्शस्याप्यनुपपत्तेः "सुखमस्वाप्सम्" इत्युत्थितस्य दुःखाभावानुमितिरेवेति शङ्कते - नन्विति । अनित्यज्ञानोपरमरूपसुषुप्तेः नित्येन सुखानुभवेन विरोधाभावा. तदधीनसुखपरामर्श एघायमित्यभिप्रेत्याह--न प्रसिद्धति । सुखविषयत्वेन sNmtpraamrshtulytvaadityrthH| सुप्तौ सुखत्याभावात्कथं तद्विषयत्वमस्येत्याशङ्कयाऽनित्य
Page #266
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 245 विषयत्वे बाधकाभावाच असत्यपि बाधेन्यप्रतोतेरन्यविषयत्वेऽति. प्रसङ्गात् । दुःखाभावानुमितिलिङ्गानिरूपणाच्च परामर्श एवायम् । न तावत्तत्कालोनदुःखवत्ताऽस्मरणं तत्कालीनदुःखाभावे लिङ्गम् । अनुभूते स्मृतिनियमाभावेनाप्रयोजकत्वात् । न च स्वसत्तायामवश्यानुभवस्य नियमेनास्मरणमभावव्याप्तमिति वाच्यम् । अनुभूतेऽपि सुखादौ कस्मिंश्चित्तदभावदर्शनात् । किं च तदा दुःख. वत्तया या स्मृतिस्तदभावो हेतुः। तदा यद् दुःखं तद्गोचरस्मृतिविरहो वा तदा यो दुःखवत्तया स्मृतिविरहः स वा ? प्रतियोग्यप्रसिद्ध्या हेत्वसिद्धिः । न प्र्थ्मौ। सुषुप्तिकालीनदुःखतद्गोचरस्मृत्योरसत्वेन tadvirahAsiddhaya'dhikaraNatadvirahayoraliGgatvAcca / नापि तृतीयः । दुःखवत्यात्मनि व्यभिचारात् । दुःखानुभवकाले तत्स्मृतिविरह सुखाभावेऽपि नित्यसुखविषयत्वोपपत्तेरित्याह-सुखविषयत्व इति । अनुमितिकरणस्यापि निर्वक्तमशक्यत्वात्परिशेषादयं परामर्श इत्याह-दुःखाभावेति । "अहं सुषुप्तिकाले दुःख रहितः तत्कालीनदुःखवत्तया स्मरणरहितत्वात्सुख्यह. मिव" इत्यादि लिङ्गमस्तीत्याशङ्कयाह-न तावदिति । कदाचिदनुभूतस्य विद्यमानस्यापि घटादेरस्मय माणत्वान्नास्मरणं प्रमेयाभावव्याप्तमित्यथः । ननु दुःखस्य ज्ञायमानसत्ताकतया घटादिविलक्षणत्वात्तदस्मरणं तदभावमन्तरेणानुपपन्नमिति चेन्न । चिरातीतसुखादेस्तत्कालीनतया स्मरणाभावेऽपि तदा सत्त्वादित्याह-न च स्वसत्तायामिति । कि च तत्कालीनत्वं स्मरणस्य विशेषणमुत दुःखस्य किं वा स्मरणविरहस्येति विकल्पवति -किं चेति । / प्रथमद्वितीययोः प्रतियोग्य प्रसिद्धया हेत्वसिद्धिमाह-न प्रथमाविति । नम्वेकस्य suSuptikAlaM'parasya दुःखतत्स्मरणयोः संभवान्न तदभावोऽसिद्ध इत्यत आह-व्यधिकरणेति । स्वदुःखे सत्यपि परकीयदुःखतत्स्मरणयोर्विरहस्यापि सत्त्वेन व्यभिचारादित्यर्थः । स्वापकालीनो यो दुःखस्मृतिविरहः तस्य दुःखानुभवकालेऽपि सत्त्वाद् व्यभिचारेण दूषयति-नापीति । स्वापकाले दुःखविरहव
Page #267
--------------------------------------------------------------------------
________________ 246 सटोकाद्वैतदीपिकायाम् सत्वात् । स्वापकालोनतया स्मृतिविरहस्येदानोमवगन्तुमशक्यत्वाच्च । न च तदापि सुषुप्तिकालीनदुःखाभावोऽस्तीति न व्यभिचार इति वाच्यम् । सुषुप्तिकाली नदुःखस्याभावात् । तत्कालीनत्वेन दुःखाभावस्य पूर्वमज्ञानात् । न चैवं प्रातःकालोनतया चत्वरादौ कथं गजाद्य भावानुमितिरिति वाच्यम् । क्वचिद् गजविरोधिपदार्थवत्तया स्मरणात् । क्वचित्प्रतियोगिनो deshaantrsmbndhitvjnyaanen| तदुभयाभावे तु अभावस्मरणं क्वचित् । संभवति हि पूर्वमप्यालोकविशिष्टे देशे योग्यानुपलब्ध्याअभावा. नुभवः प्रतियोगिज्ञानमप्यभावज्ञानघलात्कल्प्यम् । लिङ्गज्ञानव्याप्तिज्ञानपरामर्शानां कल्पनातोऽभावज्ञानकल्पन एव लाघवात् ॥ त्तत्स्मृतिविरहोऽपि दुर्विज्ञेयत्वादसिद्ध इत्याह - स्वापेति । यदुक्तं 'दुःखवत्यात्मनि व्यभिचारादिति, तत्परिहारमा गड्याह-न च तदापीति । किं तदापि सुषुप्तिकालीनं यद् दुःखं तदभावोऽस्तीत्युच्यते, किं वा सुषुप्तिकालीनो यो दुःखाभावः सोऽस्तीति ? / नोभयथापीत्याह -सुषुप्तीति । पूर्वमज्ञानादिति ! तथा च साध्याप्रसिद्धिरिति भावः । अस्मर्यमाणस्याभावाननुमापकत्वे प्रसिद्धाभावोऽपि न सिद्ध्येदिति शङ्का निराकरोति-न चैवमिति । गजावस्थानविरोधिनी गवादिसंकुलता स्मय. माणा तदभावानुमापिकेत्याह -कचिदिति । तदभावे गजस्थान्यत्र सत्त्वं स्मर्यमाणं चत्वरे तभावानुमापकमित्याह-वचित्प्रतियोगिन इति । उभयस्याप्यनुमापकस्याभावे का गतिस्तत्राह-तदुभयेति । ननु प्रातश्चत्वरं प्रविष्टेनापि तदभावाननुभवा. स्कथं सायं तत्स्मृतिरित्याशङ्कय सामग्रीसत्त्वात्तदभावोऽनुभूत एवेत्याहसंभवति हीति । तदा गजस्मरणाभावात्कथं तदभावोपलब्धिसामग्रीत्याशङ्कय तदपि कार्यबलात्कल्प्यमित्याह-प्रतियोगीति । अननुभूयमानज्ञानकल्पनमेव दोष इत्याशङ्कयानुमानपक्षेऽननुभयमानबहुकल्पनमस्तीत्याह-लिङ्गज्ञानेति । / किं चानुमानपक्षे स्मरणाभावेनानुभवाभावमनुमाय तेन गजाभावोऽनुमातव्यः । तत्रानि नानुपलम्भमात्रं प्रमेयाभावे लिङ्ग व्यभिचारात् । किं तु योग्यत्वे सति । योग्यत्वं च प्रतियोगितद्व्याप्येतरतदुपलम्भकसमवधानम् । तथा च गज. स्वादिविशेषणज्ञानस्यापि तदुपलम्भकत्वात्तदपि प्रातस्त्वया कल्प्यम् । तथा च प्रतियोगिज्ञानं दुर्वारमित्याह- त्वयापीति ।
Page #268
--------------------------------------------------------------------------
________________ 247 प्रथमः परिच्छेदः अनुमानपक्षे प्रत्यक्षानुभवाभावानुमानपूर्वकं गजाभावानुमानम् । त्वयाऽप्यननुभूयमानविशेषणज्ञानस्य पूर्व कल्प्यत्वात् । अन्यथा प्रतियोगितव्याप्येतरविशेषणज्ञानाभावेनानुमाने लिङ्गाभावात् । अत एव क्वचित्तत्तुल्यवतया ज्ञायमानेऽपि गृहादौ पिपीलिकाद्यभाव वंशयो दृश्यते । अनुमान नियमपक्षे तन्न स्यात् । तत्रापि तलिङ्गनिश्चयसंमवात । न चानुभने प्रणिधानादौ निय. मेन स्मर्यमाणत्वमपि लिङ्गविशेषणं पिपीलिकादेस्तदभावात्तत्र संशय इति वाच्य्म्। देवदत्तादेरपि तदज्ञानदशायामभावज्ञानदर्शनात् । तत्र व स्मरणकलपनायामन्यत्रापि तस्तु । किं च देवदसगोचरप्रत्यक्षपागभावविरहादा सामप्रचन्तरप्रतिबन्धाद्वा विषमानेऽपि तदननुभव संभवादप्रयोजकमनुमानम् । स्वीक्रियते खलु त्वया प्रागभावनरकारणसत्वेऽपि तदिहात्कार्योत्पत्त्यभावः । ___ यत्रास्मदुक्तलिङ्गद्वयं नास्ति नापि पूर्वानुभवः । तत्राभावनिश्चयोऽपि न नेतव्य इति व्यतिरेकमाह -अत एवेति । तत्तल्यवत्तयेति । पिपीलिकादितुल्य्तुस्स्। दि. मत्तयेत्यर्थः प्रातश्चत्वरे गजाभावनिश्च यस्यानुमितित्वनियमपक्ष पिपीलिकाद्यभा वसंशयो न स्यात् । तत्तुल्यवत्तया स्मयमाणत्वे सति तद्वत्तयाऽस्मयमाणत्वलिङ्गस्यात्रापि सत्त्वादित्याह-अनुमानेति । ननु चित्तसमाधाने सत्यनुभूतस्य स्मरणयोग्यत्वमप्युक्त लिङ्गविशेषणं पिपीलिकादेश्चैतदभावान्न तदभावनिश्चय इति चेन्न । उक्तविशेषणविशिष्टलिङ्गाप्रतिसन्धानेऽपि झटिति कालान्तरे अभावनिश्चयदर्शनादित्याह -न चानुभूत इति । देवदत्ताभावस्य स्मर्यमाणत्वे गजायभावेऽपि तथैव स्यादित्याह -तत्र चेति । परमते कुत्राप्यभावानुमान न संभवतीत्याह-किं चेति । अधिकरणे प्रतियोगिसत्त्वविरोध्येवानुपलम्मोऽभावानुमापकः । न चात्रानुपलम्भस्य तद्विरोधित्वम् । प्रतियोगिसत्त्वेऽप्युपलम्भप्रागभावामावात्सामग्रयन्तरप्रतिबन्धाद्वाऽनुपलम्भोपपत्तेरिति भावः । तत्र प्रागभावाभावेन कार्यासंभवमाह -- स्वीक्रियत इति । प्रागभावाभावादेवोत्पन्नस्य पुनरनुत्पत्त्यङ्गीकारादित्यर्थः । / सामप्रयन्तरप्रतिबन्धादनुपरब्धावुदाहरणमाह - तुरगादाविति ।
Page #269
--------------------------------------------------------------------------
________________ 248 सटीकाद्वैतदीपिकायाम अनुपलब्धौ सामग्रयाः प्रतिबन्धकत्वम् । ___ तुरगादौ वेगेन गच्छतः पनसत्वादिस्मृतिमतो धर्मीन्द्रियसन्निकर्षे समानेऽपि कस्यचित् ज्ञानं क्स्य्चिन्नेति। एकेन्द्रियग्राह्याणामपि कस्य चित्सामग्रयाकस्यचित्प्रतिबन्धश्च । अनुभवेऽपि प्रमुष्टतताकस्मृतिवदितरस्मरणोपपत्तेश्चाप्रयोजकम् । तस्मादुक्तलिङ्गद्वयाभावे स्मरणमभावस्य । अन्यथा संशय एव । यदि च प्रागभावोऽपि न कारणम् संशयनियमोऽप्यदृष्टादेव, अर्थे च स्मर्यमाणत्वनियमस्तर्हि "देवदत्तः प्रातःकालीने सर्वतोऽवलोकिते गृहे वर्तमानाभावप्रतियोगी तदानीं गेहनिष्ठतत्तुल्यस्मरणसमानकालोनस्मरणाविषयत्वेसति विषयविशेषत्वात्, संप्रतिपन्नवत्" इत्य्स्तु। ___ कस्य चिदिति । वृक्षविशेषस्येत्यर्थः । एकेन्द्रियग्राह्येष्वपि कस्य चित् ज्ञानसामग्रया कस्य चित् ज्ञान प्रतिबध्यते, किमु वक्तव्यं भिन्न न्द्रयग्राह्ये वित्यभिप्रे. त्याह-एकेन्द्रियेति । एवमस्मरणमप्यनुपलम्भे न लिङ्गमित्याह-अनुभवेऽपीति । तद्विरुद्धपदार्थवत्तया स्मर्यमाणत्वादित्यादि लिङ्गद्वयाभावेऽप्यभाव निश्चयः स्मृतिरेव । तस्या अप्यभावे संशय एवेत्युपसंहरति--तस्मादिति । प्रातर्गजाद्यभावस्य नुमेयत्वेऽपि न सौषुप्तिकदुःखाभावस्य तदिति वक्तपूर्वोक्ताप्रयोजकत्वबीजाभावमङ्गीकरोतियदि चेति । पिपीलिकादिसंशयनियम इत्यर्थः । - अर्थे चेति । अनुभूत इति शेषः । देवदत्तः प्रातः कालीनेऽवलोकिते गृहे सर्वत्र वतमानाआवप्रतियोगी प्रातःकालीनगेहनिष्ठा देवदत्ततुल्या ये स्तम्भादयस्तस्मरणैककालस्मरणाविषयत्वे सति उपेक्षणीयविषयातिरिक्तित्वात् बाह्य्वृक्स्स्व्दित्य्नुमान्वाक्यार्थ्ः। समयान्तरे देवदत्तस्य गृहे सत्त्वेन बाधपरिहाराय-प्रातः कालीन इति विशेषणम् । गृहैकदेशे देवदत्तसत्त्वेऽपि तन्निष्ठाभावप्रतियोगित्वसंभवेनार्थान्तरतावारणाय-सर्वत इति । स्र्व्त्रेत्य्थ्ः। अनवलोकितगृहे देवदत्तस्य सर्वत्र बाधपरिहाराय-वलोकित इति । गेहनिष्ठोपेक्षणीय विषयेषु व्यभिचारवारणाय-विषयविशेषत्वादिति । स्तम्भादौव्यभिचारवारणाय-स्मरणाविषयत्वे सतीति । अनुमानकाले देवदत्तस्यापि स्मर्यमाणत्वादसि. द्धिवारणाय गेह निस्स्त्थ्त्त्तुल्य्स्म्र्न्न्कालीनेत्युक्त्म्। गेहपदं च स्र्व्तोऽव्लोकित्गेह्प्र्म्। तथा च गेह निष्ठेऽपि गेहानवलोकनप्रयुक्तस्मरणाविषये न व्य्भिचार्ः। समयान्तरे गेह निष्ठस्तम्भादिभिः सह स्मर्यमाणत्वादसिद्धिवारणाय-तदानीमित्युक्तम् । / स्वापकालीनदुःखाभावे पूर्वोक्तलिंगद्वयमिदश्च नास्तीत्याह-न चेति ।
Page #270
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 249 सुषुप्तीदुःखाभावे पूर्वोक्तहेतुद्वयस्थापनम् / न च प्रकृते सुषुप्तिकालीनदुःखविरोधिस्मरणमस्ति / न वा दुःखं सुषुप्तिकालीनात्मनिष्ठाभावप्रतियोगि अन्यत्रवर्तमानत्वादित्यनुमानम् / तदभावस्य तत्र सत्वेऽपि सकलदुःखाभावस्य तवृत्तित्वासिद्धेः / "सुखमहमस्वाप्सम" इति ज्ञानस्य सकलदुःखाभावविषयकत्वस्यैव वक्तव्यत्वात् / एकदुःखवति दुःखाभावे सुखारोपादर्शनात् / नापि स्मरणं, पूर्व तदनुभवाभावात् / कालविशेषनिष्ठसकलज्ञानाभावज्ञानं विना सुषुप्तित्वज्ञानासंभवाच्च / न हि पूर्वकालस्प सकलज्ञानाभाववत्त्वं केन चिदनुभवं विना ज्ञातुं शक्यते / न च सकलज्ञानाभावादेः किञ्चिल्लिङ्गादिकमस्ति / उदासीनपदार्थज्ञानानां नियमेन स्मरणाजनकानामभावस्यानुमातुमशक्यत्वात् / व्यवहाराभावस्य ज्ञानाभावानियतत्वात् / तस्यापि दुर्ग्रहत्वात् / करणव्यापाराभावस्य प्रागसिद्धः दुःखा दुःखविरोधीत्युपल झणं दु.खतुल्यविषयकस्मरणमपि नास्तीति नेदमप्यनुमानमित्यर्थः / प्रतियोगिनोऽन्यत्र वर्तमानत्वलिङ्ग दूषयति-नवेति / दुःखम् अन्यकालीनं दुःखमित्यर्थः / सुषुप्तौ दुःखसत्त्वेऽपि कालान्तरीयदुःखाभावस्यापि संभवान्नानेन सकलदुःखाभावसिद्धिरित्याह-तदभावस्येति / माऽस्तु सकलदुःखाभावसिद्धिरित्यत आह-सुखमह मिति / एतस्यानुमितित्वायोगेन स्मृतित्वेऽपि दुःखाभाव. विषयतया तत्स्मृतित्वमेव किन्न स्यादित्यत आह-नापीति / स्वापे दुःखाभावानुभवायोगेन तस्मरणस्याप्ययोगादित्यर्थः / सुषुप्तिकालीनोऽहं सकलदुःखरहित इति पक्षविशेषणमपि दुर्घहमित्याह-कालविशेष इति / सकरज्ञानाभावः प्रत्यक्षेणैव ज्ञायत इत्याशङ्कय तस्य वर्तमानमात्रग्राहकत्वान्मैवमित्याह-न हीति / अनुभव विनेति / नित्यसाक्षिरूपानुभवं विनेत्यर्थः / अस्तु तर्हि रिङ्गन तदगमस्तत्राहन चेति / किं स्मरणाभावी ज्ञानाभावे लिङ्गमुत व्यवहाराभावः किं वा सामग्रथभावः ? नाद्यः / उपेश्यज्ञानाभावासिद्धेरित्याह-उदासीनेति / न द्वितीयः / मौनिनां व्यवहाराभावेऽपि ज्ञानसत्त्वादित्यभिप्रेत्याह-व्यवहारेति / स्वापे व्यवहाराभावज्ञानायोगादपि न तल्लिङ्गमित्याह---तस्यापीति / तृतीये सामग्रथभावः किं कार्याभावगम्य उत करणव्यापाराभावगम्यः ? / नाद्यः / परस्पराश्रयात् / अत एव न द्वितीय इत्याह -करणेति / दुःखाभावानुमितिमंगीकृत्यापि तस्याः सुखाकारत्वमनुपपन्नमि 32
Page #271
--------------------------------------------------------------------------
________________ 250 सटीकाद्वतदीपिकायाम् भावत्वेन दुःखाभावोपस्थितौ वा तत्सुखारोपासंभवेन सुखाकारपरामर्शो न स्यात्। अस्ति च दुःखाभावस्य सुखविरुद्धत्व. ज्ञानवतामपि तदाकारपरामर्शः । भवन्नपि वा सुखारोपो दुःखाभावः सुखमित्येव स्यात् । एतेन सुषुप्तित्वलिङ्गन दुःखाभावानुमानं प्रत्युक्तम । निखिलविशेषविज्ञानविरहलक्षणसुषुप्तित्वस्य grhiitumshkytvaadityukttvaat| व्याप्तिलिङ्गादिप्रतिसन्धानं विनापि वर्णितपरामर्शदर्शनाच्च । अत एव पूर्वदिने स्वप्ने चानुभूतजन्यसुखविषयो भवत्विति प्र्त्युक्त्म्। 'सुखमहमस्वाप्सम् , न किञ्चिदवे दिषम्' इति स्वापकालीनत्वनिखिल विषयाज्ञानकालीनत्वयोरपि praamRshymaantvaat| तच्च सुखजन्यं न भवति, तदातत्कारणाभावात् । अजन्ये चात्मधर्म सुखे प्रमाणाभावादात्मैव तत्सुखम् । कथं तर्हि निदुःखमहमस्वाप्समिति परामर्श इति चेत् नायं परामर्शः । तोत्व्नुभ्वाभावादित्युक्त्म्। किं तु सुप्तावहं निर्दुःखमासं त्याह-दुःखाभावेति । दुःखाभावसुखयोरितरेतरानात्मत्वाज्ञानदशायामेवायमारोप इत्याशङ्कयाह-अस्ति चेति । किं च येन रूपेणाधिष्ठान प्रतीतिः, तत्समानाधिकरणस्यैवारोप्ये प्रत.तिनियमात् दुःखाभावः सुखमित्येवारोपः स्यादित्याह-भवन्नपीति । सुषुप्त्यवस्था दुःखरहिता सुषुप्तित्वाद्वयतिरेकेण जाग्रह दित्यनुमानं दूषयति-एतेनेति । अनुपलब्धिविरुद्धं चेदमनुमानमित्याह-व्याप्तीति । नन्वस्य परामर्शस्य सुखविषयत्वेऽपि न स्वापकालीनसुख सिद्धिः । तदितरकालीनसुखविषयत्वा. दस्येत्यत आह-अत एवेति । अतः शब्दार्थमाह-सुखमहमिति । ननु स्वापकालीनं सुखं परामृश्यमानमात्मभिन्नमेवेत्याशङ्कय तत्किं जन्यमुताजन्यम् ? उभयथाप्यनुपपत्तिरित्याह-तच्चति । स्वापे दुःखाभावानुभवाभावे कथं तत्परामर्श इति शङ्कतेकथं तहीति । यद्यप्यन्तःकरणतवृत्तिविशेषतभावानां केवलसाक्षिवेद्यत्वेन दुःखाभावस्यापि स्वापेऽनुभवसंभवान्न तत्परामर्शानुपपत्तिः । न च तदा प्रतियोगिज्ञानाभावात्कथं तदभावानुभव इति वाच्यम् । नित्यानुभवस्य तदनपेक्षत्वात् । इतरथा धाराकाले तदितरज्ञानाभावानुभवायोगात् । तथापि तदनुभवाभावमंगीकृत्य - परिहारान्तरमाह-नायमिति । असौ तर्हि को वानुभव इत्याशंक्यानुमितिरेवे
Page #272
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 251 परामर्शजनकसंस्कारकारणानन्दाभिव्यक्तिरूपत्वात् । परामृश्यमानसुखकालोनजाग्रत्कालोनोऽहमित्येवानुभूयत इति । स्वप्रकाशवादः स चात्मा svprkaashH। "आत्मैवास्य ज्योतिः । अत्रायं परुषः स्वयंज्योतिः" इति shruteH। एवकारेण स्वयमित्यनेन चात्मव्यवहारानुकूलज्योतिषः प्रकाशस्यात्मान्यत्वव्यावर्तनात् । ननु घटादिज्ञानवदात्मज्ञानेऽपि विषयातिरिक्तकर्तृकारकशक्तौ तदेव वार्यते न तु ज्योतिरन्तरमिति चेन्न । ज्योतिष एव विशेष्यत्वात् । मुख्ये संभवत्युपचारस्यान्याय्यत्वाच्च । लाघवेन चैतन्यमात्रस्यैव लक्ष्यत्वाच्च । नवीनाक्षेप: अत्राह-नवीनः । अत्र naatmsvprkaashtvmucyte| श्रादित्यादिज्ञानसाधनानामभावे किं ज्ञानसाधनं जीवस्येतिष्टे आत्मैवेत्युत्तरम् । आत्मा च परमात्मैव । स्वप्नेन शारीरमभिप्रहत्यासुप्तः त्याह-किं त्विति । सर्व विषयाभावरूपाज्ञानलक्षणसुप्तेः साक्षिसिद्धत्वान्न pkssvishessnnaasiddhiH| सुखपरामर्शो हेतौ praamrshshbdaarthH| आनन्दाभिव्यक्तिरूपत्वादित्युक्ते दुःखकालीनात्मनि व्य्भिचार्। तन्निवारणाय-परामर्शेति । सुषुप्तावानन्दरूपात्मनो ऽनुभूयमानत्वे वेद्यतयाऽनात्मत्वप्रसंग इत्याशक्याह-स चेति । नन्वत्रात्मनो ज्योतिष्ट्वमेवोच्यते न तु ज्योतिरन्तराविषयत्वमित्यत आह-एवकारेणेति । ज्योतिष इत्यस्य व्याख्या प्रकाशस्येति । ___ एवकारादेष्ट्रन्तरव्यावर्तकत्वान्नात्मनः स्वव्यवहारानुकूलप्रकाशात्मत्वसिद्धिआरति शङ्कते-नन्विति । द्रष्टुः श्रवणे तस्यान्यत्वं व्याव]त । न च स श्रयते । ज्योतिष एव विशेध्यतया श्रव गादित्याह-नेति । मुख्यवृत्त्याऽश्रवणेऽपि जघन्यवृत्त्या श्रूयत इत्यत आह-मुख्य इति । तेजोवाचिनो ज्योतिः शब्दस्य सिद्धान्तेऽपि ज्ञाने लक्षणैवेत्याशङ्कय तत्कर्तृलक्षणातस्तन्मात्रलक्षणैव लघीयसीत्याह-लाघवेनेति । ज्योतिः पदस्य चैतन्यकतपरत्वाभावेऽपि न तत्परत्वं प्रश्नप्रायपाठाभ्यां ज्ञानसाधनपरत्वस्यैव वक्तव्यत्वादित्यर्वाचीनमतमनुवदति-अत्राहेति । आदित्यादीति । "अस्तमिते
Page #273
--------------------------------------------------------------------------
________________ 252 सटोकाद्वैतदीपिकायाम् सुप्तानभिचाकशीतीति तल्लिङ्गात् । घुभवाद्यधिकर गन्यायेनात्मशब्दस्य परमात्मनि मुख्यत्वाच्च । अत्रायं पुरुषः स्वयं ज्योतिरित्युपसंहारोऽप्यस्येत्यनुषङ्गणायमीश्वरोऽस्य जीवस्य स्वयमेव ज्योतिज्ञानहेतुरित्येवंपरः ज्ञानसाधनप्रायपाठात् । आत्मैवास्य ज्योतिरिति ज्योतिरात्मनो दनिर्देशाच्चेति । तन्न । तथा सति एचति स्वयमिति च श्रुतिद्वयविरोधात् । एवंस्वयंश्रुत्योरयोगान्ययोगव्यवच्छेदकत्वासम्भवः । न ह्येते श्रुती ईश्वरस्यायोगं व्य्व्च्छिन्त्ः। निखिल जगन्निर्मातुस्तस्य जैवज्ञाने योगशङ्काभावात् । नाप्यन्ययोग, स्वप्नेऽपि मनः प्रभृतीनां विज्ञानसाधनानां भूयसां सत्वात् । आदित्ये याज्ञवल्क्य चन्द्रमस्यस्त मिते शान्तेऽग्नी शान्तायां वाचि कि ज्योतिरेवायं पुरुष" इति याज्ञवल्क्यं प्रति जनकेन पृष्टे इत्य्र्थ्ः। ज्ञानाश्रयस्य जीवस्य कथमादित्यादिवत् ज्ञानसाधनत्वमित्यत आह-आत्मा चेति । आत्मशब्देन कथमीश्वरपरिग्रह इत्यत आह-स्वप्नेनेति । असुप्त एव सुप्तानभिचाकशीति । सर्वज्ञः पश्यतीत्यसुप्तत्वादिपरमात्मलिङ्गस्यैवोत्तरश्रवणादित्यर्थः । यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणश्च सः । तमेवैकं जानथात्मानमिति श्रुतावात्मशब्दः परमात्मनि मुख्य इति "शुभ्वाद्यायतनं स्वशब्दात्" ( a0 1 pA0 3 अधि0 1 bra0 sU01) इत्यधिकरणे निर्णीतत्वात्, अत्रापि स एवात्मशब्दाथः । तथा च ज्ञानसाधनमेव ज्योतिः पदार्थ इत्याह-द्युम्वादीति । नन्वत्रायं पुरुषः स्वयं ज्योतिरित्युत्तरवाक्ये प्रत्यक्षसिद्धजीवस्य श्रवणात्तद्विरुद्धः परमात्मपरिग्रह इत्यत आह-- अत्रामिति । "आदित्येनैवायं ज्योतिषाऽऽस्ते, चन्द्रमसंवायं ज्योतिषास्ते" इत्यादिना ज्ञानसाधनेषु ज्योतिःशब्दश्रवणादात्मवेत्यत्रापि स एव तदर्थ इत्याहज्ञानसाधनेति । इदंशब्दाथस्यात्मनो ज्योतिःशब्दार्थस्य ज्ञानस्य च श्रुत्या भेदनिदेशान्न तयोरभेद इत्याह-आत्मैवेति । परमात्मा जीवज्ञानसाधनमित्यर्थपरत्वकल्पनायामेवकारादिवैययप्रसङ्ग इति दूषयति-तन्नेति । / किमनयोरयोगव्यवच्छेदकत्वं उतान्ययोगव्यवच्छेदकत्वम् ? उभयथाऽप्यसंभव इत्याह-नह्येते इति । ननु मनसो बहिरस्वातन्त्र्यात्स्वप्ने करणान्तरस्योपरमाद्वाह्यार्थविशेष्यकज्ञाने परमात्मैव कारणमित्यन्ययोगव्यवच्छेदेनार्थवत्त्वमित्यत आह-बाह्यार्थेति ।
Page #274
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 253 बाह्यार्थविशेष्यकप्रमारूपस्वप्नज्ञानस्य मनःकरणकत्वायोगात् । यदसाधारणसहकारितया बाह्यप्रमा जनयेत् तस्य प्रमाणान्तरत्वनियमात् । ईश्वरस्य साधारणत्वे वा तदतिरिक्तासाधारणकारणाभावात्स्वप्नप्रमाऽयोगात् । अस्त्वीश्वरस्यापि प्रमाणत्व. मिति चेन्न । धर्मिग्राहक श्रुत्या सर्वोपादानकात्मना स्थितस्य करणत्वायोगात् । ज्ञानसाधनप्रायपाठाभावाच्च । तथा हि--नित्यज्ञानस्य करणानपेक्षणादुपक्रमेऽपि व्यवहारनिमित्तप्रकाशविषय एव प्रश्नः । ज्योतिषाऽऽस्ते पल्ययत इत्याधुत्तरे तथैव दर्शनात् । न त्वमुकेन जानातीत्युत्तरमस्ति । / आत्मशब्दस्य द्युम्वाद्यधिकरणेन परमात्ममात्रपरत्वाशङ्कानिरसनम् । एवं परंपरानिमित्तेषकेष्ठ साक्षाद्वयवहारनिमित्ततत्र हेतुमाइ-मन इति । यन्मानानपेक्षप्रमां यदसाधारणकारणसहकारितया मनो जनयति ततस्तन्मानान्तरमिति नियमादीश्वरस्यापि प्रत्यक्षाद्यनधीनस्वप्नप्रमायामसाधारणकारणत्वे ततः प्रमाणान्तरत्वं दुर्वारमित्यर्थः । बाह्यप्रमायामेव मनसः करणसहकारित्वं न त्वान्तरप्रमायामिति दर्शयितुं बाह्यप्रमामित्युक्तम् । ta_श्वरोऽसाधारणकारणमेव न भवर्त त्याशङ्कयाह - ईश्वरस्येति ! प्रमायोगादिति । न चेष्टा. पत्तिः । तस्य नवीनमते प्रमात्वादिति भाव्ः। ईश्वराख्यप्रमाणान्तरं नानिष्टमिति शङ्कते-अस्त्विति । स्वप्नसष्टेः परमार्थत्तत्र मानान्तराभावाच्चेति भावः । "तदैक्षत यतो वा इमानि भूतानि जायन्ते" इत्यादिश्रुत्या जगत्कतत्वोपादानत्वरूपेण सिद्धस्य कर्तृपरतन्त्रकरणभावो विरुद्ध इत्यभिप्रेत्याह-न धर्मीति । यदुक्तं ज्ञानसाधनप्रायपाठादात्मनो ज्ञानसाधनत्वमेव ज्योतिःपदेनोच्यत इति तदप्य सिद्धमित्याह-ज्ञानसाधनेति । किं नित्यज्ञानसाधनत्वेनादित्यादिप्रायपाठ उत वृत्तिज्ञानसाधनत्वेन ? / नाग इत्याह -नित्येति । न द्वितीयः स्वप्ने वृत्तिज्ञानासंभवे. नात्मनः तत्साधनत्वायोगात् । किञ्च साक्षात्परम्परासाधारण्येन पृष्टस्य व्यवहारनिमित्तप्रकाशस्यैवोत्तरवाक्येऽभिधानात् न वृत्तिज्ञानसाधनप्रायपाठ इत्याहौपक्रमेऽपीति । पल्ययते-परितो गच्छतीत्यर्थः । नन्दादित्यादिज्योतिषः स्वतो व्यवहाराजनकत्वेन वृत्तिद्वारेणैव तद्वक्तव्यम् । तद्वदात्मनोऽपीत्यत आह-एवमिति ।
Page #275
--------------------------------------------------------------------------
________________ ra64 सटीकाद्वैतदीपिकायाम प्रश्नस्योत्तरमात्मैवास्य ज्योतिरिति । तथा चात्मैवात्मादिव्यवहारनिमित्तप्रकाश इत्येवार्थ्ः। न त्वस्य ज्ञानकरणमोश्वर इति । आत्मैवास्येति भेदनिर्देशोऽपि अहमतिरिक्तात्मप्रकाश इति न विरुध्यते । अत एवोपसंहारेऽपि नानुषगगौरवम् । अयमिति च प्रश्नेष्विव jiivpraamrsho'pyuppcte| आत्मशब्दस्य जीवे मुख्यत्वसमर्थनम् । यच्चात्मशब्दस्य परमात्मन्येव मुख्यत्वमिति; तन्न । किं जीवे शक्ति ग्रहनिमित्तप्रचुरप्रयोगाभावादात्मपदस्य न शक्तिः, किं वाऽऽत्मशब्दस्य सति योगे न रूद्धिः। योगश्च न परिच्छिन्ने जीव इति । अथवाऽऽत्मशब्दाज्जीवप्रत्ययस्य लक्षण. याप्युपपत्तौ न जीवे तच्छक्तिरिति ? नाद्यः । श्रुतौ स्मृतौ लोके च जीवेऽप्यात्मशब्दस्य प्रचुरप्रयोगसत्त्वात् । नापि द्वितीयः । जीवस्याणुत्वनिरासेन स्वाभाविकमध्यमपरिमाणस्याप्ययोगा. द्योग्युक्त्त्वात्। साक्षाद्व्यवहारनिमित्तप्रकाशप्रश्नोत्तरमेवं सति भवतीत्याह-तथा चेति । यदुक्तमस्येतिभेदनिर्देशाज्ज्योतिष्ट्रमात्मनोऽनुपपन्नमिति । तन्न । व्यवर्तुरहमर्थस्यैवेदंशब्दार्थत्वात्तद्भिन्नाकरणात्मनो ज्योतिष्ट्रोपपत्तेरित्याह-आत्मैवेति । अत्रायं पुरुषः स्वयं ज्योतिरित्यस्याप्यस्येत्यनुषंगमन्तरेणैवार्थ वत्त्वान्न तदनुषंगः कार्य इत्याह-अत एवेति । किं ज्योतिरेवायं पुरुष इति प्रश्नेऽयमिति पदस्य जीवपरत्वादत्रायं पुरुष इत्यत्रापि जीव एवायंपदार्थ इत्याह-अयमिति चेति । यच्चोक्तं धुभ्वाद्यधिकरणन्यायेनात्मशब्देन परमात्मैव कथ्यत इति, तदनूद्य दूषयतियच्चेति । जीव एवात्मपदस्य शक्तिरिति वक्तं तत्र शक्त्यभावे बीजं विकल्पयति-- किं जीव इति । सति योग इति । अतति व्याप्नोतीत्यात्मेति योगे सति न रूढिः कल्प्या. कलुप्तयोगस्य क्ल्प्य्रूद्धिबाध्क्त्वादित्य्र्थ्ः। "यः प्राणेन प्राणिति, स आत्मा स्र्वान्त्र्ः। आत्मानं रथिनं विद्धि, य आत्मनि तिष्ठन्नात्मानमन्तरो यमयति अयमयमात्मा ब्रह्म' इत्यादिश्रुतौ,-- "उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत् । ' "यावबुद्धीन्द्रियप्राणरात्मनः सन्निकर्षणम् ॥ "
Page #276
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 255 आत्मशब्दस्य जीवे एव शक्तिः परमात्मप्रतीतिर्लक्षणयेति समर्थनम् । ___नापि तृतीयः । प्राथमिकवृद्धप्रयोगानुरोधेन जीव एव तच्छक्तिः । परमात्मनि त्वाकाशादिशब्दवल्लक्षणैवेति वैपरीत्य. स्यैवोचितत्वात् । __ अथ मुख्यार्थसंबधितया ज्ञायमाने लक्षणा । न च परमात्मा शब्दाते ज्ञातुं शक्यते इति नियोग इव लिङादेरात्मा. दिपदस्य तत्रैव शक्तिन जीवे इति चेत् । किं मानान्तरेण वाच्याथसम्बन्धितया ज्ञायमाने लक्षणा, किं वा यद् वस्तुतो वाच्यार्थसम्बन्धि मानान्तरेण गृह्यते तत्र ? / नाथः । लौकिकानामात्मादिपदान्जीवादिप्रतीत्यभावप्रसङ्गात् । तेषां त्वदभिमतेश्वराज्ञानात् । न च तेषां जीवे आत्मपरशक्तिभ्रमात्ततस्तदवगम इति वाच्यम् । प्रयोगप्राचुर्येण तदवगतशक्तिज्ञानस्य बाधकाभावात् । ननु जोववाचकत्वेऽनेकध्यक्तिवाचकत्वगौरवम् , 'आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति । " इत्यादिस्मृतौ, ममाऽऽत्मा सुखी, तवात्मा दुःखीत्यादिवृद्धप्रयोगे च जीव एवात्मशब्दप्रयोगान प्रथम इत्याह-नाद्य इते । यौगिकत्वपक्षेऽपि जीवो मुख्योऽर्थः । तत्रापि योगसंभवादित्याह-नापीति । तृतीये आत्मशब्दस्य भेदिमते जोवे शक्तिरीश्वरे तु लक्षणैवेति युक्तम् । जीवे प्रथमगृहीतशक्तिप्रहस्य बाधकाभावादित्यभिप्रेत्याह--नापि तृतीय इति । मुख्यार्थसंबन्धितया ज्ञायमानत्वस्य लक्षणाबोजस्य शास्त्रैकगम्ये परमात्मन्यभावान्न तत्र लक्षणा, किं तु शक्तिरेव, गुरुमतेऽपूर्वनियोगे लिङादिपदस्येवेति डाकूते--अथेति । वाच्यार्थसंबन्धित्वस्थ ज्ञायमानत्वमपि लक्षणाबीजमुत तत्सत्तामात्रमिति विमृशति-किमिति । आद्य तत्र मते प्राकृतानामात्मलिङादिपदैजीवक्रियाकार्याद्यवगमो न स्यात् । वाच्येश्वरादिसंबन्धित्वेन जीवादेरज्ञानादित्याह-- नाद्य इति । ननु लौकिकानां न लक्षणया जीवावगमः, किं तु शक्तिभ्रमादित्याश क्य शाक्तिग्रहस्य बाधकाभावान्न भ्रमत्वमित्याह--न च तेषामिति । बाधकामावो' सिद्ध इति शङ्कते-नन्विति । जीवानामनेकत्वेऽपि तदनुगतात्मत्वस्यैव प्रथमावग
Page #277
--------------------------------------------------------------------------
________________ 256 सटीकाद्वैतदीपिकायाम् ईश्वरवाचकत्वे तु लाघवमिति बाधो ऽस्तीति चेत् तहिं जीवत्वमेवार्थोऽस्तु । प्रथमावगतप्रयोगमाचुर्यात् । ईश्वरे च सवज्ञादिशब्दोपस्थिते तत्सन्निधिपाठाल्लक्षणया तदवगमः । नियंतस्वादिविषयादाक्याजीवसंबन्धित्वेन परस्यावगतत्वात् । लिङादिशब्दस्य प्रथमावगतधात्वर्थव्युत्पत्तौ तु न किञ्चिद् बाधकम् । गौरवस्य तुल्यत्वादिति न तस्य तत्र शक्तिज्ञानम् । तदभावे च न लौकिकलिङादिश्राविणां ततः क्रियावगमः संभवति । लक्षणाप्रकारस्य तत्रासम्भवात् । / आत्मशब्दस्योभयत्रापि जीवात्मनोमुख्यत्वम् । नापि द्वितीयः । ब्रह्मणि वस्तुतो जीवसंबन्धस्य वाक्यान्तरस्य च सत्त्वात् । सर्वज्ञादिरूपं ब्रह्मानवगच्छनामात्मादिपदैः परमात्मवुद्ध्यभावात् । नियोगे च तर्कोपस्थिते लिङादितोऽवगमात् । तर्को न मान्मितिचेन्न्। यथार्थोपस्थितिमात्रस्यैव लक्षणायामपे. क्षितत्वात् । तकस्यापि नियोगगोचरस्य यथार्थत्वात् । ततो तस्य वाच्यत्वसम्भवान्न गौरवमिति भेदवादिनं शिक्षयति-तीति । ईश्वरस्यापि पूर्वमनुपस्थितस्य कथां लक्षणयाऽवगम इत्यत आह-ईश्वरे चेति । वाच्यार्थसंवन्धित्वेनावगते एव लक्षणेत्यभिनिविशमानं प्रत्याह-नियन्तृत्वादीति । नियोगदृष्टान्तोऽप्यसम्प्रतिपन्न इत्याह-लिङादीति । बहूनां धात्वर्थलक्षणकार्याणां लिङादिपदवाच्यत्वे गौरवमित्य शङ्कथ नियोगस्यापि प्रतिविषयं भिन्नत्वात्तद्वाच्यत्वेऽपि गौरवं तुल्यमित्याह--गौरवस्येति । एवं तहिं क्रियायामेव शक्तिरित्यत्र किं नियामकमित्यत्राह-तदभाव इति । लक्षणयैव ततः क्रियावगम इत्याशझ्याह-लक्षणेति । वाच्यार्थसंब न्धत्वेन मानान्त्रेन्नाधिग्तिल्क्स्स्न्न्ल्क्स्स्न्नाहेत्व्भावादित्य्र्थ्ः। न च शक्तिभ्रमादेव क्रियाकायावगम इति वाच्यम् । प्राथमिकशक्तिग्रहस्य बाधाभावेन भ्रमत्वायोगादित्यादिकमत्रापि द्रष्टव्य मिति भावः । वस्तुतो वाच्यार्थसंबन्धे सति उपस्थिते लक्षणेति पक्षे ईश्वरे न लक्षणाविरोध इत्याह-नापि द्वितीय इति । वाक्यान्तरस्येति । सर्वज्ञादिपदयुक्त वाक्यान्त्र्स्येत्य्र्थ्ः। नन्वेवं सति वाक्यान्तराश्रुतावात्मपदादीश्वरो न प्रतीयेतेत्याशक्येष्टापत्तिरित्याह-सर्वज्ञादीति ।
Page #278
--------------------------------------------------------------------------
________________ 257 प्रथमः परिच्छेदः भेदिनां मते आत्मत्वप्रवृत्तिनिमित्तकमात्मत्वनिष्ठं वाऽऽत्मपदमुभयत्रापि मुख्यम् । सिद्धान्ते त्वेकव्यक्तिजात्यभावाजीवेश्वरस्वरूपभूतमपरिमितत्वविशिष्टं चैतन्यमात्मपदार्थः । लोकेऽहमनुभवे प्रकाशमानचैतन्ये "एष ते आत्मा स्र्वान्त्र्ः|" "एष ते आत्माऽन्तर्याम्यमृतः । " "आत्मैवास्य ज्योतिः" / अयमात्मा brahmasarvA"nubhUH' आत्मन आकाश' इत्यादौ च सर्वान्तरचैतन्ये जगत्कारणे चात्मशब्दप्रयोगात् । अहमनुभवे प्रकाशमानचैतन्यस्याहङ्कारेन्द्रियशरीराद्यधिष्ठानतया सर्वान्तरत्वात् । ईश्वरस्यापि तदभेदेनैव सर्वान्तरत्वम् । अन्यथा जीवापेक्षया तस्य कथमप्यान्तरत्वानुपपत्तेः ॥ नियोगे लिङादिपव्यतिरिक्ततदुपस्थापकाभावात्कथं लक्षणेत्याशङ्कयाह-नियोगे चेति । यदि क्रियातिरिक्त कार्य न स्यात्तर्हि स्वर्गकामिकृतिसाध्यं न स्यात् । काम्यमानसाधनस्यैव कामिकृतिसाध्यत्वादित्यादि vimrshstkshbdaarthH| मानेनैवोपस्थितिर्लक्षणाहेतुर्नोपस्थितिमात्रमिति शङ्कते-तर्क इति । विशेषणवैयर्सेन परिहरति-न यथार्थेति । एवमात्मपदस्य जीवलक्षकत्वेऽभिमते वैपरीत्यमापाद्य तन्मते वस्तुवृत्तमाह-तत इति । आत्मत्वनिष्ठमिति । जातिपदार्थवादेनोक्तमुभयत्रेति । जीवे. shvryorityrthH| सिद्धान्ते तु योगवृत्त्यैव जीवेश्वरस्वरूपभूतचैतन्ये प्र्वृत्तिः। संभवति । योगे रूढेरकल्प्यत्वात् । योगश्चात्रापरिच्छिन्नत्वम् । तथा चोक्तम् - _ 'यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यञ्चास्य संततो भावस्तस्मादात्मेति गीयते" इति । एतदभिप्रेत्याह-सिद्धान्ते त्विति । नन्वेवमाकाशादेरप्यपरिच्छिन्नस्यात्मपदात्प्रतीतिः स्यादित्याशय पङ्कजपदेन तामरसवल्लौकिकवैदिकप्रयोगप्राचुर्यादुक्तचैतन्यस्यैव प्रतीतिरित्यभिप्रेत्यात्रैव लौकिकवैदिकप्रयोगप्राचुर्य दर्शयतिलोके इति । अपरिच्छिन्नचैतन्यस्य कथं सर्वान्तरत्वमित्याशङ्कय सपं प्रति रज्जोरिवेत्याह-अहमनुभव इति । वियदाद्यधिष्ठानेश्वरस्य kathamahaMkArAdyapekSayAM''taratvamityata आह-ईश्वरस्येति । जीवस्येश्वराद्भेदे तदकार्यस्य तद्वाह्यतरत्वमित्याशङ्कय त्वज्जीवेश्वरयोः परस्परापेक्षयान्तरत्वासंभवेनोभयोरपि सन्तिरत्वं न स्यादित्यभिप्रेत्याह-अन्यथेति ॥ फलितमाह-तथाचेति । 33
Page #279
--------------------------------------------------------------------------
________________ 258 सटीकाद्वैतदीपिकायाम् योगव्युत्पत्त्या आत्मनः सर्वव्यापकत्वम् । तथा चायमात्मशब्दो यौगिक एव क्लप्तयोगे सति रूढेरकल्पनात् । योगश्च अतति व्याप्नोतीति व्यापकत्वम् । व्यापकत्वञ्च जीवेश्वरस्वरूपभूतं चैतन्यं, तदेव-रज्जुरिवसर्प, सर्वव्याप्नोतीति । यत्तु ब्रह्मलिङ्गामुदाहृतं, तदस्मन्मते न विरुद्भ्यते । जीवस्यैव स्वरूपत्वाद् ब्रह्मणः "स्वेन भासा स्वेन ज्योतिषा prasvapatI"ti प्रस्तुत्य "अनायं पुरुषः स्वयं ज्योतिः" इति वाक्ये स्वापो जीवलिङ्ग, तदनात्मनि ब्रह्मणि विरुध्यते । तस्य स्वापायोगात् । स्वप्रकाशेऽनुमानम् । अनुमानमपि-अहमिति व्यवहारः प्रकाशजन्यो व्य्व्हार्त्वास्ण्म्त्व्त्|आत्म्न्य्व्हारिति वा पक्षनिर्देशः व्यवहारस्यान्यविषयप्रकाशाजन्यत्वाद् व्यवहारजनका प्रकाशः सिध्यन् लाघवादा आकाशादेः सापेक्षमेव व्यापकत्वं, सर्वव्यापकत्वं तु सर्वाधिष्ठानचैतन्यस्यैवेत्याह-व्यपकत्वं चेति ! न चैवं द्यभ्वाद्यधिकरणविरोधः । तत्रेश्वरव्यावृत्तप्रा. तीतिककादिरूपेण शुभ्वाद्यधिकरणत्वं जीवस्य निरस्तं नत्वशनायाद्यतीतवास्तवरूपेण । नापीश्वर एवात्मशब्दस्य मुख्योऽर्थ इति व्युत्पादित्ः। तस्य स्वापासङ्गतत्वात् । स्वशब्दादिति सिद्धवनिर्देशाच्चेति द्रष्टव्यम् । जीववास्तवस्वरूपस्य ब्रह्माभिन्नत्वादसुप्तत्वादिलिङ्गं तत्रोपपद्यत इत्याह-यत्त्वित्यादिना । किं चात्र प्रत्यग्भिन्ने ब्रह्मणि परिगृहीते जीवलिङ्ग स्वापः श्रयमाणोऽनुपपन्नःस्यादित्याह-स्वेनेति । वासनात्मकान्तःकरणवृत्तिरूपदृश्यप्रकाशेन चित्प्रकाशेन च चेत्य्र्थ्ः। आत्मस्वप्रकाशत्वेऽनुमानमपि प्रमाणमित्याह-अनुमानमिति । वेद्यविषयप्रकाशादेवात्मनः स्वव्यवहार इति वदन्तं प्राभाकरं प्रत्याइ-व्यवहारस्येति । तात्मविषयः प्रकाशो जन्योऽस्तु तत्राह-लाघवादिति । आत्मातिरिक्तप्रकाशस्य तदानन्त्यस्य च कल्पने गौरवाल्लाघवानुगृहीतमनुमानमात्मनः . स्वव्यवहारहेतुप्रकाशात्मत्वलक्षणस्वप्रकाशत्वमेव साधयति, स्वविषयत्वस्य चासंभवेन दूषितत्वादिति भावः । मुखत एव जन्यज्ञानं व्यावर्तयन साध्यान्तरमाह-स्वविषयेति । स्वस्यात्मव्यवहारस्य यो विषयस्तस्य धर्मो जन्यज्ञानादि तत्त्वानधिकरणप्रकाशजन्य इत्यर्थः । परमते जन्यज्ञानेनार्थान्त. रत्वनिवृत्तये स्वविषयधर्मातिरिक्तत्युक्तम् । स्वशब्दः स्म्भिव्याहृत्प्र्ः। तथा च
Page #280
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 259 स्मैवेति svprkaashtvsiddhiH| स्वविषयधर्मातिरिक्तप्रकाशजन्य इति वा साध्यम् / अनुभूतिः स्वप्रकाशा अनुभूतित्वात व्यतिरेकेण घटवदित्याचार्याः / / पूर्वोक्तानुमाने नवीनाक्षेपः / - अत्र नवीन:-किमिदं स्वप्रकाशत्वम् / न तावद्वायव्याप्यत्वम् / आत्मनोऽपि वृत्तिव्याप्य्त्वात्। अन्यथा श्रवणादिवैयर्थ्यप्रसङ्गात् / नापि फलाव्याप्यत्वम् / अतीतादौ नित्यातीन्द्रिये चातिव्याप्तेः / नाप्यवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वम् / सुषुप्तिप्रलयादावात्मनि व्य्व्हाराभावेनाव्याप्त्ः। नाप्यवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वम् / मोक्स्सेऽव्याप्तेः। तदानी योग्य्तारूप्ध्र्म्स्याप्य्भावात्। न घटादिव्यवहारे साध्यवैकल्यम् / न ceshvrjnyaanjnytyaa'rthaantrtaa| तस्यापि जीवाभिन्नतया स्वविषयत्वात् / अथवाऽऽत्मव्यवहारमात्रस्य पक्षत्वेनेश्वरव्यवहारस्यापि प्क्स्स्त्वानोकार्थान्त्र्ता। यद्वा स्वविषयधर्मनिष्ठगुणत्वावान्तरजात्यनधिकरणप्रकाशजन्य इति साध्यं विवक्षितम् / न च गुणव्यवहारे व्यभिचारः / द्रव्यव्यवहारस्यैव हेतुत्वात् / न चाप्रयोजकम् / आत्मातिरिक्तप्रकाशजन्यत्वे गौरवाद्, आत्मनि तत्संबन्धादेदु निरूपत्वाच्चेति द्रष्टव्यम् / चित्सुखाचार्यानुमानमप्याह-अनुभूतिरिनि // साध्यादे1निरूपत्वान्नेदमनुमानं साध्वित्यर्वाचीनः प्रलपतीत्याह-अत्रेति // तस्य प्रलापमेवाह-किमिदमिति / किं वृत्त्यव्याप्यत्वं स्वप्रकाशत्वम्, उत फलाव्याप्यत्वम्, अथवा अवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वम्, तद्योग्यत्वं वा, तद्योग्यत्वात्यन्ताभावानधिकरणत्वं वेति किंशब्दार्थः / आद्यं दूषयति-न तावदिति / केवलात्मनो न वृत्तिव्याप्यत्वमपीति मतमाशङ्कयाह-अन्यथेति / केवलस्यैव वेदान्ततात्पर्य्यगोचरत्वात् तद्विषयवृत्त्यभावे तच्छ्रवणादिवैयापातादित्यर्थः / द्वितीयं दूषयति-नापीति / अभिव्यक्तचैतन्यं फलं तस्य तादात्म्येनावच्छेदकत्वम् / घटादेस्तद्वयाप्यत्वं, तदभावत्वं न स्वप्रकाशत्वम् / अतीतादेर्नित्यातीन्द्रियस्य vaa'bhivyktcaitnytaadaatmyaabhaave'pysvprkaashtvaadityrthH| तृतीयं दूषयति-नाप्यवेद्यत्व इति / व्यवहाराभावेन तद्विषयत्वस्याप्यभावादिति शेषः / चतुर्थपञ्चमावप्यव्याप्त्या दूष
Page #281
--------------------------------------------------------------------------
________________ 260 सटोकातदीपिकायाम नाप्यवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वात्यन्ताभावानधिकरणत्वम् । मोक्षदशायां तस्याप्यभावात् । न हि तदा ब्रह्मण्यत्य. न्ताभावानधिकरणत्वाख्यः कश्चिडर्मोऽस्ति । ब्रह्मणस्तथाभूतयो ग्यत्वात्यन्ताभावाधिकरणत्वाच्च । अन्यथा ब्रह्मगततयोग्यताया मिथ्यात्वन्न स्यात् । स्वात्यन्ताभावसमानाधिकरणस्यैव मिथ्यात्वात् । न च व्यावहारिको योग्यताऽन्यन्ताभावो ब्रह्मणि नेति वाच्यम् । ब्रह्मातिरिक्तस्य तस्य व्यावहारिकत्वात् । नापि ब्रह्मणोऽवेद्यत्वम् । तस्य वृत्तिवेद्यत्वात् । / वृत्त्यव्याप्यत्वलक्षणं निरस्य फलाव्याप्यत्वं निरस्यति नापि फलाव्याप्यत्वमवेद्यत्वम् । ब्रह्मणोऽपि चरमसाक्षाकारवृत्तिप्रतिविम्बितचैतन्यव्याप्यत्वात् । ननु वृत्तिविम्बितचिद यति--नाप्यवेद्यत्वे सतीत्यादिना । व्यवहारदशायामपि योग्यत्वात्यन्ताभावस्य ब्रह्मणि सत्त्वादसम्भवश्चेत्याह-ब्रह्मण इति । ननु तदा ब्रह्मणि तद्योग्यत्वमेव, न तदत्यन्ताभाव इत्याशकय तस्य मिथ्यात्व निर्वाहार्थ तदभावोऽपि वक्तव्य इत्याह --- अन्यथेति । ननु तद्योग्यताप्रतियोगिकव्यावहारिकात्यन्ताभावानधिकरणत्वमेव तल्लक्षणम् । ब्रह्मणि च न तद्वयावहारिकात्यन्ताभावः प्रतियोगिसमानसत्ताकाभावस्य तत्सामानाधिकरण्यविरोधात् । किं तु पारमार्थिक एव तदत्यन्ताभावो ब्रह्मणि । तथा च नासम्भव इति चेन्न । ब्रह्मव्यतिरिक्तस्य पारमार्थिकत्वेऽद्वैतहानेः सोऽपि व्यावहारिको वाच्य्ः। ततश्च तत्समानसत्ताकयोरपि विरोधो ब्रह्मणो' न्यत्रैव वाच्य्ः। तथा चासम्भव एवेत्यभिप्रेत्याह--न च व्यावहारिक इति । विशेज्यासम्भवमुक्त्वा vishessnnaasmbhvmaah--नापीति। किमवेद्यत्वं वृत्त्यव्याप्यत्वं फलाव्याप्यत्वं वा ? / नाद्य इत्याह-तस्येति । / न द्वितीय इत्याह-नापीति ॥ फलस्वरूपं वदन ब्रह्मणस्तद्वयाप्यत्वमेव नेति शङ्कते-नन्विति । घटादावनित्यज्ञानविषयत्वव्यतिरेकेण नित्यज्ञानाश्रयत्वाभावात्तदेव पलं तद्विषयत्वं च ब्रह्मणोऽपि तुल्यमित्याह-न घटादाविति किं च लक्षणवाक्यगतापरोक्षव्यवहारपदेनापरोज्ञानजन्यो व्यवहारो विवक्षितः, लौकिकापरोक्षज्ञानजन्यो वा, अपरोक्षोऽयमित्याकारो वा ? / प्रथममतिव्याप्स्या दूषयति-अपरोक्षेति । द्वितीयमनूद्य दूषयति-अनाग
Page #282
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 261 भिव्यक्तचैन्याश्रयत्वं फलव्याप्यत्वं तच्च घटादावेव न ब्रह्मणीति चेन्न । घटादावपि वृत्तिविषयत्वव्यतिरेकेण तदभिव्यक्तचैतन्याभयत्वाभावात् । अपरोक्षव्यवहारश्च न तावदपरोक्षज्ञानजन्यो व्य. वहारः । धर्मादावयलौकिकापरोक्षज्ञानजन्यव्यवहारस्य सत्त्वात् । अनागतगोचरसाक्षात्कारजनकप्रत्यासत्यजन्यसाक्षात्कारविवक्षायां स्वरूपज्ञानस्य नित्यत्वादसम्भवः । नाप्यपरोक्षोऽयमित्याकारो व्यवहारः वस्तुनः अपरोक्षत्वम्-अपरोक्षज्ञानविषयत्वं चेद् घटादिवदात्मनोऽपि वेद्य्त्वाप्त्तिः। अपरोक्षव्यवहारविषयत्वं चेद् वस्तुव्यवहारापरोक्षत्वयोरन्योन्य. सापेक्षत्वादन्योन्याश्रयः, अभावेऽतिव्याप्तिश्च । अस्ति हि गजाभावोऽपरोक्ष इति लोके व्यवहारः । अस्ति च फलाव्याप्यत्वम् । / परस्परव्याघातेनाऽसम्भवप्रतिपादनम् । ___ यदि चाऽऽत्माऽवेद्यः न तओण्परोक्षव्यवहारविषयः स्यात् । फलव्याप्यस्यैवापरोक्षव्यवहारविषयत्वात् । यदि स्फुरणाविषयेऽपि तेति । अनागतगोचरो यः साक्षात्कारः तद्धतुभूता या प्रत्यासत्तिः सामान्यलक्षणादिरूपा तदजन्यो जन्यश्च यः साक्षात्कारः लौकिकप्रत्यक्षमिति यावत् तज्जन्यव्यव. हारविवक्षायामित्यर्थः । ईश्वरज्ञानजन्यधर्मादिव्यवहारव्यावृत्तये जन्यपदम् । स्वरूपज्ञानस्य नित्यत्वादिति । तथा च लौकिकसाक्षात्कारजन्यव्यवहारविषयताभावादसम्भव इत्यर्थः । तृतीयमपवदति-नापीति । 'अपरोक्षोऽयम्' इति व्यवह्रियमाणं विषयापरोक्ष्यं किमपरोक्षज्ञानविषयत्वमपरोक्षव्यवहारविषयत्वं वा ? / आद्यमनूगा दूषयति-वस्तुन इति । द्वितीये वस्तुनोऽपरोक्षत्वे सिद्धे व्यवहारस्यापरोक्षत्वम् । व्यवहारापरोक्षत्वे च वस्त्वापरोक्ष्यमिति परस्पराश्रय इत्याहापरोक्षेति । नन्वपरोक्षोऽयमित्येवंरूपशब्दव्यवहारस्य स्वज्ञानजन्यस्य विषयापरोक्ष्यज्ञानं विनैव श्रोत्रग्राह्यत्वान्नोक्तदोष इत्याशङ्कय दूषणान्तरमाइ-अभाव इति । अनुपलब्धिरूपपरोक्षमानगम्यत्वान्न फलव्याप्यत्वमभावस्येत्याह --अस्ति चेति । विशेषणविशेष्ययोः परस्परव्याघातादप्यसम्भव इत्याह --यदि चेति । / ___फलाव्याप्यत्वलक्षणावेद्यत्वेऽप्यपरोक्षवृत्तिमहिम्नवापरोक्षव्यवहारोऽस्तु । यदि सुखदुःखादावपरोक्षवृत्तव्य भिचारान्न तद्धेतुत्वं तर्हि स्वरूपस्फुरणं स्वाविषय
Page #283
--------------------------------------------------------------------------
________________ 262 सटीकाद्वैतदीपिकायाम् स्फुरणे तद्विषयकापरोक्षवृत्तिस्तदविषयकस्फुरणमेव वा स्वभाव. विशेषाद्यवहारमुत्पादयेत्तयवैरूप्याय घटादावपि तथैव स्यात् । अन्यथा प्रमेयत्वमपि स्ववृत्तिं विनैव स्वस्मिन्प्रमेयत्वव्यवहारं कुर्यादिति केवलान्वयि न स्यात्। . किं च स्वप्रकाशत्वं न तावदात्मस्वरूपं साध्यम् । इष्टापत्तेः । न ह्यात्मनि कस्य चित्प्रवेषोऽस्ति । नापि त्द्द्म्ः। तस्यातात्विकत्वेनास्वयंप्रकाशतापल्या स्वप्रकाशत्वसाधकानुमानानां बाधितत्वात् । अप्रसिद्ध विशेषणश्च प्क्स्स्ः। न च वेद्यत्वं किञ्चिनिष्ठात्यन्ताभावप्रतियोगि धर्मत्वात् शौक्ल्यवदिति सामान्यत. स्तत्सिद्धिरिति वाच्यम् । वेद्यत्वाभावमात्रसिद्धावपि विशिष्टताध्यस्याप्रसिद्धत्वात् । मम मते घटादेः फलाव्याप्वत्वे तत्र साध्य. स्त्वाच्च्। धर्मत्वं च केवलान्वयिधर्मे व्यभिचारि । किं चात्यन्ताभावप्रतियोगित्वं यदि कुतश्चिन्न व्यावर्तेत । तर्हि तत्रैव व्यभि मेव स्वव्यवहारहेतुरित्यभ्युपगमे घटादावपि तथात्वापातेनातिव्याप्तिः स्यादित्यभिप्रेत्याह-यदीति । स्फुरणस्य स्वव्यतिरिक्त तद्विषयतयैव व्यवहारहेतुत्वम् । स्वस्मिंस्तु स्वरूपेणवेत्यभ्युपगमेऽतिप्रसङ्गमाह-अन्यथेति । एवं साध्यनिरुक्तं दूषयित्वा तत्स्वरूपमपि किं पक्षीभूतात्ममात्रं तद्धर्मो वेति विकल्पमभ्युपेत्य प्रथम दूषयति-किं चेति । न द्वितीय इत्याह-नापीति । स किं तात्त्विको धर्मः, उतातात्त्विकः ? / नाद्यः द्वैतापत्तेः । न द्वितीय्ः। अधिष्ठानस्यारोपितविपरीतरूपत्वनियमे नास्वप्रकाशत्वापातादित्याह-तस्येति । अवेद्यत्वस्याप्रसिद्धत्वेन तद्धटितसाध्यस्याप्यसिद्धत्वात् । संदेहायोगान्न पक्षताऽपीत्याह-अप्रसिद्धति । सामान्यतो दृष्टानुमानेन पक्ष तदतिरिक्तौदासीन्येनावेद्यत्वसिद्धौ पक्षे संदेह निवृत्तये केवलव्यतिरेकिप्रवृत्तिरित्याशक्य तथापि विशिष्टसाध्यमप्रसिद्धमेवेति दूषयति-न चेति । असाधारण्यमप्याह-ममेति । सामान्यानुमानं च व्यभिचारीत्याह-धर्मत्वं चेति । केवलान्वयिधर्म विप्रतिपन्नं प्रत्याह-किं चेति । अत्यन्ताभावप्रतियोगित्वं यदि सर्वत्र वर्तते तर्हि तदेव केवलान्वयीति तत्र व्य्भिचार्ः। यदि न वर्तते तदेवात्यन्ताभावाप्रतियोगितया केवलान्वयीति तत्र व्यभिचार इत्यर्थः । हेतूकृतमनुभूतित्वमपि जातिरुपाधिर्धा ?, नोभयथाऽपीत्याह-अनुभूतित्वं चेत्यादिना । धर्मिसत्तेति सिद्धान्तेऽनुभूतौ तादृशभेदाभावादिति भाव्ः॥
Page #284
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 263 चारः / व्यावर्त्तते चेत् / यतो व्यावर्तते तत्रैव व्यभिचारः / अनुभूतित्वं च न जातिः। जातेर्मिसत्तासमानसत्ताकभेदवव्यक्तिसापेक्षत्वात् / नोपाधिः / तदनिरूपणात् / स्वप्रकाशत्वविरुद्धवेद्यत्ववत्तयाऽर्थान्तरत्वम् / अपि च घटादाविव स्वप्रकाशत्वविरोधिनो व्यावहारिकवेद्यत्वस्य सत्त्वेऽपि तदत्यन्ताभावसंभवेनार्थान्तरमिति / अत्र ब्रमः / संविदविषयत्वं स्वप्रकाशत्वम् / न चाव्याप्त्य्तिव्याप्ती। चिद्र पस्यात्मनः स्वाविषयत्वात्स्वातिरितसंविदन्तराभावाच्च / संविद्रपात्मातिरिक्तस्य सर्वस्य संविधिषयत्वात् / अतीतादेरतीन्द्रियस्यापि वृत्तिगतसंविदवच्छेदकतया तद्विषयत्वात् / अन्यथा जवृत्तिमात्रादनात्मव्यवहारायोगात् / न चैवमपि संविदगोचरस्तज्जउमेवास्त्विति वाच्यम् / स्वतः किं च घटादौ यादृशवेद्यत्वं स्वप्रकाशत्वविरोधि तादृशवेद्यत्वस्याऽऽत्मनि सत्त्वेऽपि तदत्यन्ताभावघटितसाध्यस्याप्युपपत्तरस्वप्रकाशत्वेनार्थान्तरतेत्याहापि चेति / संविद्विषयत्वाभावः, संविद्विषयान्यत्वं वा संविदविषयत्वं स्वप्रकाशत्वं, तच्चाऽऽत्मस्वरूपमेवारोपिताभावस्याधिष्ठानमात्रत्वादित्यभिप्रेत्याह-अत्रेति / अस्मिन् लक्षणे न पूर्वोक्तदोषावसर इत्याइ-न चेति / आत्मधर्मज्ञानविषयत्वाद. व्याप्तिरित्यत आह-संविदन्तरेति / अतिव्याप्त्यभावे हेतुमाह-संविद्रूपेति / अती. तादेः फलाव्याप्यत्वेऽपि संविद्विषयत्वान्न तत्रातिव्याप्तिरित्याह-अतीतादेरिति / अतीतादेवृत्तिविषयत्वमेव न चित्प्रकाशविषयत्वमित्यभ्युपगमे दोषमाह-अन्यथेति / हेतुगर्भविशेषणं दुःखादौ व्यभिचारादपि न वृत्तिमात्रस्य व्यवहारहेतुतेति द्रष्टव्यम् / जडस्यापि संविदाविषयत्वसंभवात्तत्त्वेनार्थान्तरतेत्यासक्याह--न चैवमिति / अयमभिसंधिः--संविदविषयत्वे सति प्रकाशमानत्वं स्वप्रकाशत्वम् / प्रकाशमानत्वं च स्वसत्तायां स्वसत्ताप्रकारकसंशयाद्यगोचरत्वम् तस्य घटादिवत्संविद्विषयत्वप्रयुक्तत्वनिषेधे स्वरूपप्रयुक्तत्वमेवेति प्र्य्व्स्य्ति। तथा च न जडत्वेनार्थान्तरतेति / ननु वृत्त्यतिरिक्ता संविदेव नास्ति वृत्तिविषयत्वञ्चात्मनोऽपीत्यसंभव इत्यत आह-संविच्चेति / चित्सुखाचार्यलक्षणमप्यनवद्यमित्याह-अथवेति / अत्रा
Page #285
--------------------------------------------------------------------------
________________ 264 सटीकाद्वैतदीपिकायाम् परतो वाऽसिद्धस्य शङ्कितुमप्यशक्यत्वात् / संविच्च वृत्यतिरिक्ता निरूपितैवेति नासंभवोऽपि / अथवाऽवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यताऽत्यन्ताभावानचिकरणत्वं स्वप्रकाशत्वमित्याचाईयमपि लक्षणमस्तु / तत्र च योग्यतान्तं लक्षणम् / अत्यन्ताभावानधि. करणत्वांशस्तु ब्रह्मणि लक्षणस्यासंभवं व्यावर्त्तयति / अव्याप्तिनिरसनम् / न चैवं मुक्तिकालीन आत्मनि ल्क्स्स्न्नाव्याप्तिः। नहीं स्वप्रकाशस्य स्वरूपलक्षणं, किन्तु जगत्कारणत्ववत्तटस्थलक्षणम् / स्वरूपलक्षणं तु प्रागुक्तमेव / कदाचिद्वेद्यत्वविरुद्धधर्माधिकरणस्यैः वात्मनो मुक्तावपि सत्त्वात् / एतेन "स्वप्रकाशत्वं वास्तवमवास्तवं वा 1 / aady'daitksstiH| द्वितीये ब्रह्मणो वस्तुतोऽस्वप्रकाशत्वप्रसङ्गः कल्पितविरुद्धस्वभावत्वादत्वादधिष्ठानस्य" इति निर. स्त्म्। एकस्य त्वदभिमतात्मविलक्षणस्वरूपत्वात्, अन्यस्य क्ल्पित्त्वात्। वेद्यत्वं फलाव्याप्यत्वम् / तच्च घटादावतिव्याप्तिवारणाय / इतरच धर्मादौ / अत्र सर्वलक्षणमिति न भ्रमितव्यमित्याह-तत्र चेति / लक्षणस्यासम्भवमिति / लक्षणेकदेशयोग्यत्वासंभवमित्यर्थः / अत्यन्ताभावानधिकरणत्वस्य तत्प्रतियोग्यधिकरणत्वनियमादिति भावः / न च योग्यताया मिथ्यात्वात्तदत्यन्ताभावाधिकरणमेवाऽऽत्मति वाच्यम् / प्रतियोगिसमानसत्ताकात्यन्ताभावस्य तत्सादेश्यविरोधादिति द्रष्टव्यम् / अत्रोक्ताव्याप्तिमपवदति-न चेवमिति / स्वरूपलक्षणस्यैव कदाचिदभावो दोस्स्ः। न तटस्थलक्षणस्य / इदं च ब्रह्मणो जगत्कारणत्ववत्तटस्थलक्षणमेवेत्याह-न हीदमिति / तटस्थलक्षणस्य कदा. चित्सत्त्वमात्रेण त्रिकालमितरेभ्यः स्वाश्रयव्यावर्तकत्वात्कदाचित्सत्त्वमेव प्रयोजकमित्यभिप्रेत्याह-कदाचिदिति / लक्षणद्वैविध्यकथनादेव तस्य वास्तवत्वादिविकल्पप्रयुक्तदोषो नेत्याह-एतेनेति / स्वरूपलक्षणस्य स्ण्विद्विस्स्यात्म्मात्र्त्वान्नाद्वैत्क्स्स्तिः। न चेष्टापत्तिरित्यभिप्रेत्याह-एकस्येति / तटस्थलक्षणं तु मिथ्या, तदधिष्ठानं तु सत्यतया तद्विपरीतमवेत्याह-अन्यस्येति /
Page #286
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 265 अस्वप्रकाशत्वखण्डनम् किं च किमस्वप्रकाशत्वम् । स्वप्रकाशत्वधर्मराहित्यं, वेधत्वं वा 1 / आद्य इष्टापत्तिः । ब्रह्मणो निर्धर्मकत्वात् । द्वितीयेऽपि वास्तवं न संभवति । ज्ञानात्मनो ब्रह्मणः स्वपरविषयत्व निराकरणात् । अवास्तवतु वेद्यत्व स्वप्रकाशत्वसमानस. त्ताकं तद्विरोधात्तत्र न संभवति । तदसमानसत्ताकमवास्तव तु वेद्यत्व काममिष्यतां, न नः क्षतिः । अत एष व्यावहारिकवेद्यत्वेनार्थान्तरतेति nirstm। व्यावहारिकवेद्यत्वस्य व्यावहारिकघटादिस्वप्रकाशत्वविरुडत्तोऽपि पारमार्थिकब्रह्मस्वप्रकाशत्व. विरोधित्व कथमिति च परिभावनीयम् ॥ ब्रह्मणोऽवेद्यत्वप्रतिपादनम् । नापि ब्रह्मण्यवद्यत्वस्यानिरूपणं फलाव्याप्यत्वस्यैव तस्य सर्व प्रमाण फलात्मनि तस्मिन्सत्वात्, फलस्य चाभिव्यक्तविषयावच्छिन्नचैतन्यात्मनस्तस्मिन्नभावात् घटः स्फुरति पटः स्फुरतीति स्वप्रकाशत्वस्य मिथ्यात्वे यदापाद्यमानमस्वप्रकाशत्वं तन्निवक्तव्यमित्याहकिञ्चेति । अधिष्ठानस्य वस्तुत आरोप्यरहितत्वादाद्यमिष्टमेवेत्याह-आद्य इति । द्वितीये तद्वद्यत्वं वास्तवमवास्तवं वा ? नाद्य इत्याह-द्वितीये इति । द्वितीयेऽपि किं तद्व्यावहारिकं प्रातीतिकं वा ? / नाद्यः । समानसत्ताकयोर्भावाभावयोविरोधादित्याह-अवास्तवमिति । द्वितीय मिष्टम वेत्याह-तदसमानेति । यदुक्तं घटादौ व्यावहारिकवेद्यत्वस्यैव स्वप्रकाशत्वविरोधित्वात्तत्संभवेनाप्यर्थान्तरतेति, तत्राहात एवेति । समानसत्ताकयोर्भावाभावयोर्विरोधादेवेत्यर्थः । तदङ्गीकृत्यापि स्वरूपलक्षणलक्षितस्वप्रकाशत्वस्य न हानिरित्याह--व्यावहारिकेति । कथमिति । न कथमपीत्यथः ॥ यञ्चोक्तं ब्रह्मणो वृत्तिवेद्यत्वान्नावेद्यत्वमिति तत्राह-नापीति । प्रमाणफलात्मनीति । तदुक्तमत्र भवद्भिः surezvarAcAryaH"parAgarthaprameyeSu या फलत्वेन स्ण्म्ता। 34
Page #287
--------------------------------------------------------------------------
________________ 266 सटीकाद्वैतदीपिकायाम् फसस्य विषयावच्छेदव्यवहारात् । चैतन्यात्मनो ब्रह्मणः स्वस्वरूपचैतन्यानवच्छेदकत्वात् । चैतन्यान्तरस्य चाभावात् । घटादेश्च चैतन्यावच्छेदकत्वं निरूपितमिति न त्द्भाव्ः। अन्तः करणादि चाभिव्य्क्त्चैत्न्याव्च्छेद्क्म्। न चाविद्यानिवृत्तिरेव फलम् । तस्या एव ज्ञानजन्यत्वात् । तदाश्रयश्च ब्रह्मवेति तदेव फलव्याप्यं न घटारिरिति वाच्य्म्। अविद्यानिवृत्तेश्चैतन्यमात्रत्वेनाश्रयाश्रयिभावाभावात् । ___ अस्तु वा तदपिफलं तथापि तद्वत्वं न फलव्याप्यत्वं विवक्षितम्, किन्त्वभिव्यक्तचैतन्यावच्छेदकत्वमेव । न च ब्रह्मणः फलव्याप्यत्वाभावेऽपरोक्षत्वं न स्यादिति वाच्यम् । प्रमात्रव्यधानेन prkaashmaantvmaatrennaaproksstvoppttH| संवित् सैवेह मेयोऽर्थो वेदान्तोक्तिप्रमाणतः" इति । फलस्वरूपं प्रदर्शयंस्तदव्याप्यत्वमाह-फलस्य चेति । प्रमातृधर्मवृत्त्यतिरिक्तफलमेव नास्तीत्याशङ्कयाह-घट इति । आत्मा फलव्याप्यः अपरोक्षत्वात् संमतव दित्याशङ्कय किं स्वरूपचैतन्यव्याप्यत्वं साध्यते उत स्वातिरिक्तचंतन्यव्याप्यत्वम् ? / नाद्यः । भिन्नयोरेवावच्छेद्यावच्छेदकभावादित्यभिप्रेत्याह-चैतन्येति । द्वितीयं दूषयति-चैतन्यान्तरस्येति । घटादेरपि वृत्तिविषयत्वव्यतिरेकेण न फलव्याप्यत्वम् । तथा च तत्रातिव्याप्तिरित्याशङ्कथाह-घटादेरिति । अनावृतप्रमातृचैतन्यतादात्म्यं विना तदापरोक्ष्यानुपपत्तिरित्यादिकं निरूपित्मित्य्र्थ्ः। अज्ञा. नान्तः करणतद्धर्मेष्वतिव्याप्तिमाशङ्कयाह-अन्तःकरणेति । ननु क्रियासाध्यस्यैव फलत्वात् , ज्ञानक्रियासाध्याविद्यानिवृत्तिरेव फलम् । तथा च ब्रह्मैव फलव्याप्यमिति न वाच्यमित्याह-न चेति । हेतुमाह-अविद्येति । आरोपिताभावस्याधिष्ठानमात्रत्वप्रसाधनादिति भावः । अविद्यानिवृत्तिरधिष्ठानाद्भिन्नेतिमतेनाहास्तु चेति । अभिव्यक्तचैतन्यावच्छेदकत्वलक्षणफलव्याप्यत्वस्यैव घटादावपरोक्षस्वप्रयोजकत्वाद् तदभावे ब्रह्मण आपरोक्ष्यं न स्या दत्याशङ्कय हेत्वसिद्ध्या दूषयतिन चेति । अनावृतचैतन्याव्यवधानमेवार्थापरोक्षत्वप्रयोजकम् । तच्च घटादौ तेनाध्यासिकतादात्म्य प्रयुक्तम् । ब्रह्मणस्तु स्वत एवेति भावः ।
Page #288
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 267 व्यवहारगतापरोक्षत्वनिरुक्तिः . व्यवहारस्यापरोक्षत्वमनागतगोचरसाक्षात्कारजनकप्रत्यासत्यसहकृतप्रमाणजन्यप्रत्यक्षजन्यत्वघटादिव्यवहारस्यैवंरूपत्वात्, 'अहं ब्रह्मास्मि' इतिव्यवहारस्यापि वाक्यजन्यप्रत्यक्षज्ञानजन्यत्वात्, उक्त प्रत्यासत्तिजज्ञानाजन्यज्ञानाकरणकवृत्तिजन्यत्वं वा व्यवहारापरोक्षत्वम् । अहमिति व्यवहारश्चैवंरूपः । धर्मादिव्यवहारश्च नैवम् । न चैवमात्मनो ज्ञानविषयत्वापत्तिः । वृत्तिविषयत्वस्येष्टत्वात् । पूर्णात्मनः स्वातिरिक्त चैतन्याभावेन तद्विषयत्वस्यौवास्माभिरनङ्गीकारात् । व्यवहारमात्रे प्रकाशमानं कारणं, न तु तद्विषयप्रकाश सामान्यादिप्रत्यासत्तिमङ्गीकृत्य लक्षणगतापरोक्षव्यवहारं निर्वक्तिव्यवहारस्येति । अत्रानागतगोचरसाक्षात्कारजनकप्रत्यासत्तिपदेन सामान्यादिप्रत्यासत्ति. विव्क्स्सिता। तथा च वर्तमानत्वप्रत्यासत्त्या इदं वर्तमानमितिज्ञानविषयधर्मादिव्यवहारे नातिव्याप्तिः। वस्तुतस्तु सामान्यादिप्रत्यासत्तेर्निरसिध्यमाणत्वादपरोक्षज्ञानजन्यत्वं व्यवहारापरोक्षत्वं, अपरोक्षार्थविषयत्वं वा । अर्थापरोक्षं तु संविदभेदादिति नान्योन्याश्रयादिरिति भाव्ः। नन्वात्मव्यवहारस्य नित्यसाक्षिजन्यतया जन्यप्रत्यक्षजन्यत्वाभावादसंभव इति तत्राह--अहं ब्रह्मास्मीति । नित्यसाक्षिजन्यात्मव्यवहारसंग्रहाय लक्षणान्तरमाह-उक्तेति । अनुमित्यादिजन्यव्यवहारवारणाय ज्ञानाकरणकेत्यादि । अत्राव्याप्त्यतिव्याप्तिशङ्कव नेत्याह-अहमितीति । आद्यलक्षणे प्रत्यक्षज्ञानविषयत्वादात्मनो दृश्यत्वापत्तिरित्याशङ्कय न वृत्तिविषयत्वं दृश्यत्वं, किं तु चिद्विषयत्वमेव । तच्च न चिद्रूपात्मन इत्याह-न चैवमिति । नन्वात्मनश्चित्प्रकाशविषयत्वमपि वाच्यम् । इतरथा तव्यवहारायोगादित्याशय पूर्वोक्तन्यायं स्मारयति-व्यवहारेति । तथाप्यात्मव्यवहाररूपकार्यविशेषे तद्विषयप्रकाशरूपकारणविशेषो वाच्य इत्याशङ्क्याह--आत्मव्यवहार इति । आत्मनः प्रकाशविषयत्वासंभवाद् 'विज्ञातारमरे केन" इत्यादिश्रुतिप्रसिद्धत्वाच्च प्रकाशाभेद एवात्र विशेषकारणम् । स च यावव्यवहारं भेदाभावात्मा कल्पितआत्मा
Page #289
--------------------------------------------------------------------------
________________ 268 सटीकाद्वैतदीपिकायाम् त्वेन, गौरवात् । आत्मव्यवहारे आत्माभिन्नप्रकाशस्याऽनात्मव्यवहारे च तद्विषयप्रकाशत्वेन कारणत्वम् । न च घटादेरपि प्रकाशविषयत्वं मास्त्विति वाच्यम । प्रकाशमात्रस्य तद्व्यवहारकारणत्वे. 'तिप्रसङ्गात ॥ घटस्य प्रकाश इत्यनुभवस्यासति बाधके प्रामाण्यत्यागा. योगाच्च । न च साध्याप्र्सिद्धिः। प्रथमसाध्याभावस्य भावरूपस्य चैतन्यविषयत्वस्य घटादौ प्रसिद्धत्वात् । अत्र गृहीतव्यतिरेकव्याप्तिकस्य पुंसो विनाऽपि साध्यप्रसिद्धि पक्षे तदनुमानसंभवात् । द्वितीयसाध्ये चापरोक्षव्यवहारविषयसंविद् वेद्या न भव. तीति साध्यम् । वेद्यत्वं च संविद्विषयत्वमिति तदभावसिद्धा. वर्थात्फलव्याप्यत्वाभावः पक्षे सिद्ध्यति । तिरिक्तोऽस्तीति भावः । यद्वा यथा ज्ञानसामान्यसामग्रीत एवासति संस्कारेऽनुभवरूपविशेषकार्यम् । यथा वा तत एवासति दोषे स्वतस्त्वमते प्रमारूपकार्यविशेषः एवं प्रकाशमात्रा वासति असतिभेदे-संस्कारे सति व्यवहारविशेष इत्यर्थः । तर्हि घटादावपि सामान्यकारणादेव व्यवहार विशेष इत्याशङ्कामतिप्रसङ्गेन दषयति--न चेति । घटादावपि प्रकाश भेद एव विशेषकारणमिति मन्वानं सुगतं प्रत्याहघटस्येति । चिजडयोर्वास्तवाभेदायोगाद्भेदानुभवविरोधाच्चेत्यर्थः । यच्चोक्तमप्रसिद्धविशेषणः पक्ष इति तद् दूषयति-न चेति । साध्याप्रसिद्धिरिति । दोषायेति शेषः । अभावप्रसिद्धौ प्रतियोगिप्रसिद्धस्तन्त्रत्वात्संविद्विषयत्वरूपप्रतियोगिनो घटादावनुभूतित्वाभावेन व्याप्ततया गृहीतत्वादनुभूतित्वहेतोयतिरेकव्याप्तिपक्षधर्मतयोः सत्त्वादाद्यलक्षणलक्षितसाध्ये साम्राज्यमित्यभिप्रेत्याह-प्रथमेति । द्वितीयलक्षणे विशेष्यस्यात्मनि सिद्धस्य पक्षकोटौ निवेशसंभवाद्विशेषणमात्रस्यावेद्यत्वस्य व्यतिरेकव्याप्तिमद्धेतुबलासिद्धावर्थाद्विशिष्टलक्षणसिद्धिरित्यभिप्रेत्याह-द्वितीयेति । अर्थादिति । फलविषयत्वे संविदविषयत्वायोगादित्यर्थः । फलाव्याप्यत्वस्य मुखतः
Page #290
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 266 अथ वा वेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वादेर्घटादौ प्रसिहस्यानुभूतावपरोक्षव्यवहारविषयेऽनुभूतित्वेन हेतुनाऽभावा. नुमानात् । अर्थादवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वस्यापि पक्ष एव सिद्ध्ः। न चादृष्टादावसाधारण्यम । तस्य तर्कानवतारदशाया. मेव दोषत्वात् । आचार्यानुमाने तु वेद्यत्वमपरोक्षव्यवहारयोग्यकिञ्चिनिष्ठात्यन्ताभावप्रतियोगि भावधर्मत्वादिति विवक्षितम् । यत्तु केवलान्वयिधर्म व्यभिचार इति । तदसत् । केवलान्वयिधर्मासिद्धेः प्रमेयत्वादेरपि स्वस्मिन् सम्बन्धाभावेन स्ववृत्त्यत्यन्ताभाववत्त्वात् । न 'चैवं प्रमेयत्वं prameyam'iti धोर्न स्यादिति वाच्यम् । तस्यास्तवृत्तिप्रमेयत्वान्तरविषयत्वात् । अथवा भेदो भिन्नः घटाभावे घटो नास्तीत्यादिबुद्धिवत् प्रमेयत्वस्वरूपमेव तबुद्धिविषयः । एवमत्यन्ताभावप्रतियोगि साध्यत्वेऽपि न दोषः । इदानीमत्रापि विशिष्टाभावस्यैव साध्यत्वात् , विशिष्टस्य च घटादौ हेत्वभावेन व्याप्तत्वात् , प्रथमलक्षणवन्न साध्याप्रसिद्धिर्दोषायेत्याह-अथ वेति । विशेष्यवति विशिष्टाभावो विशेषगभूतवेद्यत्वाभावमादायैव पर्यवस्यति । तथा चावेद्यत्वविशिष्टलक्षणसिद्धिरित्याह-अर्थादिति । ननु विशेष्याभावप्रयुक्तविशिष्टाभाववत्यदृष्टादौ सपक्षे हेतोरभावादसाधारण्यमित्याशक्य तस्यानित्यदोषत्वान्नैतद् दूषकत्व मित्याह-न चादृष्टेति । यदप्युक्तं वेद्यत्वं किश्चिनिष्ठात्यन्ताभावप्रतियोगि धर्मत्वादिति सामान्यतो दृष्टानुमानान्न विशिष्टसाध्यसिद्धिरिति । तत्राह-आचार्येति । परोक्षव्यवहारविषयत्वात्यन्ताभावे व्यभिचारवारणाय भावे. त्युक्तम् । न चापरोक्षव्यवहारविषयत्वे व्यभिचारः । परमते तस्मिन्नेव तदत्यन्ताभावसत्त्वात् । अस्मन्मते तस्य मिथ्यात्वेन पक्षसमत्वान्न व्यभिचार इति भावः । प्रमेयत्वादावुक्तव्यभिचारमनूद्य दूषयति-यत्त्वित्वादिना । प्रमेयत्वात्यन्ताभावस्य कुत्राप्यभावावृत्तिमदत्यन्ताभावाप्रतियोगित्वेन तस्य केवलान्वयित्वमित्याशङ्क्याह-प्रमेयत्वादेरिति । संबन्धाभावेनेति । स्ववृत्तित्वायोगादिति shessH। प्रमेयत्वस्य स्वस्मिन्नभावे प्रमेयत्ववैशिष्टयानुभव विरोध इत्यत
Page #291
--------------------------------------------------------------------------
________________ 270 सटोकावतदीपिकायाम त्वेऽपि द्रष्टव्यम् / न च प्रमाविषयत्वाख्यप्रमेयत्वं केवलान्वयि प्रमातद्विषयातिरिक्तस्य प्रमाविषयत्वस्यैवाभावात् / तयोश्चाकेवलान्व. यित्वात् / अतिरिक्तविषयतायाश्च तैरेव निराकरणात् / . . यच्च प्रमात्वमेव प्रमेयत्वम् / परम्परासम्बन्धेन तस्य घटादावपि सत्वादिति / तन्न / वृत्तिमदत्यन्ताभावप्रवियोगित्वेना. केवलान्वयित्वात् // ___किं च प्रमात्वमेव यदि प्रमेयत्वं तर्हि सर्वमुक्तौ न प्रमेयत्वम् / प्रमाव्यक्तिघटितप्रमात्वस्य तदभावेऽभावात् / ईश्वरज्ञाने तदाऽपि प्रमात्वमस्तीति चेत् न तस्याप्रमात्वात् / आह-न चैवमिति / प्रमेयत्वं नाम प्रमाविषयत्वं तच्च प्रमातद्विषयस्वरूपमेवेप्यनुपदमेव वक्ष्यते, तथा च प्रमेयत्वस्य नानात्वादेकस्यापरवैशिष्टयमुपपद्यत इति भाव्ः। प्रमेयत्वस्यकत्वेऽपि तत्स्वरूपमेव विशिष्टप्रत्ययविषय इति सदृष्टान्तमाहाथ वेति / यथा घटभेदो घटभिन्न इति विशिष्टप्रत्ययविषयो घटभेदस्वरूपमेव भेदे भेदान्तराङ्गीकारेऽनवस्थापत्तेः / यथा वा घटाभावे घटो नास्तीति प्रतीतेस्तस्वरूपमेव विषयः / घटाभावे त्द्भावान्त्र्स्याभावादेव्म्त्रापीत्य्र्थ्ः। यदुक्तम् अत्यन्ताभावप्रतियोगित्वं कुतश्चिद्वयावर्तते न वेत्यादि तत्राह-एवमिति / तस्यापि नानात्वात् / एकत्वेपि स्वनिष्ठत्यन्ताभावप्रतियोगित्वाच्चेत्यर्थः / प्रमेयत्वस्यापि नानात्वेनाकेवलान्वयित्वमित्याह-न चेति / अत्र केनचित्ताकिकापसदेनोत्प्रेक्षित प्रमात्वमेव प्रमेयत्वम् / तच्च केवलान्वयीति तदनुवदति-यच्चेति / परम्परासम्बन्धे. नेति / प्रमात्वाश्रयप्रमाविषयत्वसम्बन्धेनेत्यर्थः / किं प्रमात्वं साक्षादेव केवलान्वयि उत परम्परासम्बन्धेन किं वा तदुभयसाधारण्येन ? / नाद्यः / घटादौ साक्षात्तदभावात् / न द्वितीय्ः। प्रमायां परम्पराया अभावात् / न तृतीय्ः। स्वस्मिन्नेवोभयथाऽप्यभावात् / घटत्वादेरपि साक्षात्परम्परासम्बन्धेन केव्लान्व्यित्वापातात्। तद्वति तत्प्रकारकज्ञानत्वादिरूपस्य तत्तद्वैशिष्टयप्रतिभासाद्यनेकात्मकस्य प्रतिप्रमायां भिन्नस्वेनैकत्वायोगाच्चेत्यभिप्रेत्याह-तन्नेति / /
Page #292
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 271 किं च यदि प्रमात्वं घटेऽपि स्यात् तहिं प्रमायास्तत इतरभेदानुमान न स्यात् / विपक्षेऽपि तद्वत्तेः / न च प्रमात्वसमवायित्वमितरभेदानुमितो लिङ्गम् / असिद्ध्ः। स्वरूपसंबन्धस्तु घटेऽपि तुल्यः / लाघवेन प्रमात्वाभावस्यैव तदितरभेदाभावव्यापकत्वाच्च / यत्र यत्संबन्धेन यदत्यन्ताभावस्तत्रैव तवृत्तौ विरोधो दत्तजसाञ्जलिः स्यात् / एतेन शब्दप्रतिपाद्यत्वादेरपि केवलान्वयित्वं निरस्तम् / शब्दजन्यज्ञान विषयत्वादेस्तस्य व्यावृत्तत्वात् / प्रमेयत्वादेरात्मन्यभावाच्च न केवलान्वयित्वम् / अनुभूतित्वं च जातिः / कल्पितभेदवत्संविनिष्ठत्वात् / जातौ च स्वसमानसत्ताको व्यक्तिभेदो'. दूषणान्तरमाह-किं चेति / व्यक्तिघटितेति / तस्य यथार्थज्ञानत्वादिरूपोपाधित्वादित्यर्थः / मुक्ताव नित्यज्ञानाभावेऽपि नित्यप्रमात्वमस्तीति शङ्कते--ईश्वरेति / ईश्वरज्ञानस्य गुणदोषाजन्यत्वात् प्रमाऽप्रमाबहिर्मूतत्वमेवेत्यभिप्रेत्याह-न तस्येति / प्रमात्वस्य घटादिवृत्तौ ततः प्रमाव्यावर्तकत्वं न स्यादित्याह-किं चेति / तत इति / प्रमात्वहेतोरित्यर्थः / प्रमात्वस्य घटादौ परम्परा संबन्ध एव, न तु स्म्वाय्ः। तद्वत्त्वमेवेतरभेदानुमाने लिङ्गमिति चेन्न्। प्रमात्वस्योपाधित्वेन प्रमायामपि तत्समवायासिद्धेरित्याह-न च प्रमात्वेति / अस्तु तर्हि तत्स्वरूपसंबन्ध एव लिङ्गमित्यत आह-स्वरूपेति / किं च यत्र प्रमेतरभेदाभावस्तत्र प्रमात्वाभाव इत्येव लाघवाद् व्य्तिरेक्त्थ्याप्तिआच्या। तथा च प्रमात्वस्य घटादिवृत्तावियं व्याप्तिन संभवेदित्याह-लाघवेनेति / घटादौ प्रमात्ववत्तदत्यन्ताभावोऽप्यस्त्येव / तथा च नोक्तव्याप्त्यसंभव इत्याशङ्कयाइ-यत्रेति / उक्तन्यायेनाभिधेयत्वादिकमपि न केवलान्वयीत्याह-एतेनेति / अभिधेयत्वादेः सखण्डत्वेन प्रतिपदार्थभिन्नत्यान्न सर्वत्रानुगम इत्याह-शब्देति / स्वमतेनाह-प्रमेयत्वादेरिति / यदुक्तम् अनुभूतित्वं जातिरुपाधिर्वा न संभवतीति / तत्राह-अनुभूतित्वं चेति / यच्चोक्तं जातेद्धर्मिसम
Page #293
--------------------------------------------------------------------------
________________ 272 सटीकाद्वैतदीपिकायाम पेक्ष्यते न तु धर्मिसमानसत्ताकः / अनुभूतिश्च वृत्युपहितचैतन्य मिति न वृत्तिभागे व्यभिचारः // एतेन 'यदि स्वप्रकाशत्वसाधकानुमानमनुभूतिं विषयीकरोति, तर्हि तस्याः वेद्यत्वम् / अथ न विषयीकरोति तयसत्त्वं स्वप्रकाशत्वस्य / न च स्वप्रकाशत्वधर्मोऽपि स्वप्रकाशः / अथ स्वप्रकाशत्वस्यानुमितिवेद्यत्वेऽपि नानुभूतेस्तवेद्यत्वम् / धर्मिणं विनाऽपि शब्दादेग्रहणादिति चेत्', न / अनुमानस्य पक्षविशिष्टसाध्यविषयत्वात्, इति निरस्तम् / अनुभूतेरनुमितिरूपवृत्तिवेद्यत्वेऽपि चैतन्यवेद्यत्वफलव्याप्यत्वयोरभावान् / अथ ज्ञानं वेद्यं वस्तुत्वाद्, व्यवहारविषयत्वादा घटवत् / विपर्यये च नरशृङ्गादिवदवस्तुत्वप्रसङ्ग इति चेन्न / प्रकाशमानत्वमात्रेणैव तन्निवृत्तरप्रयोजकत्वात् / अनुभूतेः स्वपरवेद्यत्वायो. ग्स्योक्त्त्वाच्च्। सत्ताकव्यक्तिभेदनियतत्वादिति / तत्र धर्मिग्रहापे मया धर्मस्यस्वस्य ग्रहे लाघवम् / अनुभूती चानिर्वचनीयजातिसमसत्ताकभेदस्त्विष्ट एवेत्यभिप्रेत्याह-जातौ चेति / अनुभूतित्वस्य जडवृत्तावपि सत्त्वेन व्यभिचारमाशङ्कथाह-अनुभूतिश्चेति / श्रोत्रोपाधौ कर्णे श्रौत्रव्यवहारवदनुभूत्युपाधिवृत्तावनुभूतिव्यवहार इति भावः / आत्मनः स्वप्रकाशत्वसाधकप्रमाणविषयत्वेऽविषयस्वे वा न स्वप्रकाशत्वमित्यादिप्राकृतचोद्यस्य नात्रावसर इत्याह-एतेनेति / अस्य निरस्तमित्युत्तरेण संबन्धः / तह्य सत्त्वमिति / मानाभावे मेयासत्त्वा. दित्य्र्थ्ः। मानासिद्धत्वेऽपि स्वतःसिद्धत्वात् सत्त्वमित्याशङ्कयाह-न चेति / धर्मस्य मिथ्यात्वेन जडत्वादिति भावः / स्वप्रकाशत्वधर्मस्यानुमितिवेद्यत्वेऽपि न धर्मिणः स्वप्रकाशत्वक्षतिरिति शङ्कते-अथेति / धर्मिग्रहणं विना कथं धर्ममात्रग्रहणमित्याशङ्कयाह-धर्मिणमिति / धर्मिणः प्रत्यक्षाविषयत्वेऽप्यनुमितिविषयत्व
Page #294
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 273 किं च स्वात्मन्यस्तित्वादिविषयः संशयो विपर्यासो वा नेति सर्वसंप्रतिपन्नम् । स च नियमेन तत्कारणाभावप्रयोज्यः । तत्कारणं चात्र विशेषादर्शनमेव नास्तीति वाच्यम् । तदन्यस्य धर्मीन्द्रिय सन्निकर्षकोटिस्मरणादेः सर्वस्य सत्त्वात् । __ननु धर्मिज्ञानविरहात संशयविरह इति चेन्न । एतत्काला. वच्छिन्ने आत्मनि ज्ञायमानेऽप्यहं प्रातःकालोनो न वेति संशया दर्शनात । तत्कालस्य च घटज्ञानधाराधारत्नेन तदानीमात्मज्ञानाभावात् । अहमिति ज्ञानानन्तरमहं ज्ञानवान्न वेति संशयप्रसगाच्च । आत्मस्वरूपज्ञानस्यास्वप्रकाशत्वे स्वप्नदृष्टगजादेरपरो मावश्यकमित्याह पूर्ववादी-न अनुमानस्येति । अनुभूतेरनुमितिविषयत्वेऽपि नोक्त. लक्षणद्वयविरोध इत्याह-अनुभूतेरिति । स्वप्रकाशानुमानस्य प्रतिप्रयोगमाशङ्कते--अथेति । स्वसत्ताप्रकारकसंशयाद्यगोचरत्वेनैवावस्तुत्वनिवृत्तेर्वेद्यत्वं विना न वस्तुत्वाद्यनुपपत्तिरिति दूषयति-न प्रकाशेति ! प्रतिकूलतर्कपराहतं चेदमनुमानमित्यभिप्रेत्याह-अनुभूतेरिति । आत्मनः कदाप्यस्तित्वादिप्रकारकसंशयाद्यभवानुपपत्तिरूपार्थापत्तिरपि स्वप्रकाशत्वे मानमित्यभिप्रेत्याह--किं चेति । यावत्कालं संशयायभावस्तावत्काल तत्कारणाभावो वक्तव्य इत्याह-स चेति । अत्र संशयादिकारणस्य विशेषादर्शनस्यैवाभावो विशेषदर्शनं वाच्यम् । अन्यस्य कारणस्य कदाचिद्भावात् । तच्च विशेषदर्शनमागन्तुकं सर्वदा न संभवतीति स्वप्रकाशत्वसिद्धिरित्यभिप्रेत्याहतत्कारणमिति । ननु वर्तमानकालोनात्मन्यहंप्रत्ययेन निश्चितत्वान्न sNshyH। अतीतकालीनात्मनि धर्मिज्ञानाभावादेव न संशय इति शङ्कते--नन्विति । वर्तमानतया निश्चितेऽपि घटे प्रातःकालीनत्वादिसंशयवदात्मन्यस्वप्रकाशे कालान्तरीयत्वसंशयः स्यादेवेत्याह-न एतत्कालेति । प्रातःकालेऽप्यात्मनोऽहंप्रत्ययेन 35
Page #295
--------------------------------------------------------------------------
________________ 274 सटीकाद्वैतदीपिकायाम् क्षत्वाभावापत्तेश्च । एतेन संशयाभावो न स्वप्रकाशत्वनियतः शरीरादिषु तदभावादिति निरस्तम् । शरीरस्यापि स्वप्रकाशात्माभेदाध्यासेन स्वसत्तायां prkaashaavybhicaaraat| तस्मान्न वेद्यत्वानुमानं साधु । अतस्सिद्धं स्वप्रकाश आत्मेति । एतेन "साक्षी चेता केवलो निर्गुण" इत्यादिश्रुतिसिद्ध साक्षित्वं व्याख्यातम् । अकर्तृत्ले सति द्रष्टुत्वं हि साक्षित्वम् । लोके तथैव प्रसिद्धः । अहमर्थप्रकाशश्चित्स्वरूपात्माऽप्यकर्तेत्युक्तमित्यौदासीन्यबोधाभ्यामात्मा साक्षी भवति । न च द्रष्टत्वं दर्शनक्रिया. कर्तृत्वमतो व्याघात इति वाच्यम् । दर्शनस्य नित्यत्वेनात्मनस्तद निश्चितत्वान्न संशय इत्यत आह-तत्कालस्य चेति । सर्वदाऽहंप्रत्ययधारायां बाह्यज्ञानविलोपप्रसङ्गादिति cshbdaarthH। ज्ञानस्यास्वप्रकाशत्वे तदुत्पत्त्यनन्तरं तत्र कदाचित्संशयः स्यात् । धर्मिज्ञानादेः सत्त्वादित्यभिप्रेत्याह-ऐ मिति । अर्थापत्त्यन्तरमाह -आत्मेति । एतच्च स्वप्नसाक्षिवादे निरूपितमिति भावः । शरीरा. हङ्कारदुःखादीनां यथा जडत्वेऽपि संशयाद्यभावस्तथाऽऽत्मनोऽपि किं न स्यादित्या. शङ्कयाह-एतेनेति । न हि वयं स्वप्रकाशत्वं संशयाद्यभावे प्रयोजकं ब्र्म्ः। किंतु prkaashmaantvm। तच्च परिशेषादात्मनः घप्रकाशत्वेन शरीरादेस्तत्तादात्म्याध्यासेनेत्यभिप्रेत्याह-शरीरस्येति । अनेकप्रमाणविरोधादप्रयोजकत्वाच्च प्रतिपक्षानुमानं दुर्बलमित्याह-तस्मादिति । फलितमाह-अत इति । इयता प्रबन्धेनोपपादितमात्मतत्त्वमेव त्वंपदार्थशोधकवाक्यप्रमेय मित्यभिप्रेत्याह-एतेनेति । ___ आत्मनः साक्षित्वं दर्शयितुं तत्स्वरूपमाह-अकर्तृत्वे इति । लोक इति । विवादादिकं यस्तु न करोति अथ च जानाति तस्मिन्नेव साक्षित्वप्रसिद्धरित्यर्थः । आत्मनः कर्तृत्वान्न साक्षित्वमित्याशङ्कयाह-अहमर्थेति । औदासीन्यबोधाभ्यामितीत्थंभावे तृतीया । नन्वकर्तृत्व द्रष्टुत्वयोः परस्परव्याघातादसंभव इति चेन्न । न हि ष्टत्वं दर्शनकर्तृत्वं किं तु पराभिमतेश्वरवद्दर्शनं प्रति संबन्धित्वमित्यभिप्रेत्याह
Page #296
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 275 कर्तृत्वात् । स्वरूपचैतन्यस्यैव तत्तद्विषयावच्छिन्नं तत्तवृत्त्यवच्छिन्नं वा प्रतिसंबन्धित्वमिति द्रष्टुत्वम् । अत एव द्रष्टुत्वघटितं साक्षित्वं न स्वरूपम् । अपि तूदासोनबोधात्मकमेव साक्षित्वं स्वरूपम् । तस्य निष्प्रतियोगिकस्वरूपत्वात् । ayamevAtmA"eSa ते आत्मा सर्वान्तरः" इति श्रुत्याऽप्युच्यते । अहमनुभवे प्रकाशमानस्यैव चैतन्यात्मनोऽन्तःकरणादेरधिष्ठानतया सर्वान्तरत्वात् । चैतन्यातिरिक्तस्य सर्वस्य कल्पिततया बाह्यत्वात् । तथा च श्रुतिः "ato'nyadAtami"ti "पराचि खानि व्यतृणत्स्वयंभूः तस्मात्पराङ् पश्यति नान्तरात्मन् कश्चिद्धोरः प्रत्यगात्मानम्" इत्यादिश्रुत्याप्ययमेव प्रत्य गात्मेत्युच्यते । अस्यैव सदानन्दकूटस्थचिदात्मनोऽनृतदुःखजड. परिगाम्यहङ्कारादिप्रातिकूल्येन प्रकाशनात् । तस्मादहमनुभवगोचरदुःखाद्याश्रयातिरिक्तः सत्यज्ञानानन्दात्मकोऽकर्तृप्रकाश न चेतेइ। आत्मनो दर्शनसंवन्धित्वं वा कथं भेदाभावादित्याशङ्कय कल्पितभेदेनेत्याह-स्वरूपेति । इदं च साक्षित्वमविद्यादशायामेव दृश्यापेक्षत्वात् । सदातनं तु निर्विकार. बोधात्मकमेवेत्याह-अतएवेति । सर्वान्तरत्वतिरप्यत्रै वोपपद्यते, न पराभिमतात्मनीत्यभिप्रेत्याह-अय. मेवेति । आत्मान्यस्य कल्पितत्वे तद्वाक्यशेषं प्रमाणयति-तथा चेति । आतमनृतमित्यर्थः । स्वयंभूः ब्र्ह्मा। खानि इन्द्रियाणि । पराश्चि बाह्यविषयप्रवणानि कृत्वा व्यतृणत्-हिंसितवान् । तस्माथेतोः सर्वो लोकः पराव वहिरेव पश्यति न स्वन्तरात्मानम् । तईइ मोक्षशास्त्रमनर्थक स्यादित्याशक्याह--कश्चिद्वीर इति । अत एव परागविषयेभ्यः प्रत्याहृतेन्द्रियो मुमुक्षुः श्रुत्याचार्यश्वरप्रसादात्प्रत्यगात्मानं पश्यतीति श्रुत्यर्थः । प्रतिजडं प्रातिलोम्येन अञ्चति प्रकाशत इति प्रत्यक्झब्दार्थः ।
Page #297
--------------------------------------------------------------------------
________________ 276 सटीकाद्वैतदीपिकायाम् रूपेण साक्षी सर्वान्तरः प्रत्यगात्मा जोवस्य वास्तवं रूपं त्वं. पदलक्ष्यमिति सिद्ध्म्। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीजगन्नाथाश्रमभग. वच्छिष्यश्रीनृसिंहश्रमकृताद्वैतदीपिकायां साक्षिविवेको नाम * प्रथमः प्रिच्छेद्ः। स चात्मा चिरूपितस्वरूपएवेत्याह * अत्यैवेति । त्वंपदार्थपरिशोधनमुपसंहरति.स्मादिति । इतिश्र मत्परमहं मपरिव्राजकाचार्यभगवन्नृहिआश्रमपूज्यपादशिष्यनारायणाश्रमविरचितेऽद्वैतदीपिकाविवरणे . प्रथम प्रिच्छेद्ः। श्रीरामचन्द्राय परब्रह्मणेऽपणमस्तु ।
Page #298
--------------------------------------------------------------------------
________________ 75-00 सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्याभिनवप्रकाशनान क्रमसंख्या ग्रन्थनाम मूल्यम् 1. शुक्लयजुर्वेदकाण्वसंहिता-[ उत्तरविंशतिः ] संहितेयं सायणभाष्यसहिता prkaashitaa। सम्पादक:-श्रीचिन्तामणिमिश्रशर्मा 22000 2. वाक्यपदीयम् [ तृतीयकाण्डस्य द्वितीयो भागः] ग्रन्थरत्नमिदं हेलाराज प्रणीतया प्रकाशव्याख्यया तथा च pa0 रघुनाथशर्मविरचि तया 'अम्बाकी' टीकया च विभूष्य प्रकाशितम्- 107-00 3. महाभाष्यनिगूढाकृतयः - अनुसन्धानप्रबन्धोऽयं नूनम् आनुसन्धानिकफलश्रुतिभिः समेधितो वर्तते । लेखकः सम्पादकश्च-डओं. देवस्वरूपमिश्रः-26-80 5. व्याकरणदर्शनप्रतिमा आचार्यरामाशापाण्डेयविरचितेऽस्मिन् ग्रन्थे व्याकरणशास्त्र स्य दार्शनिकपदार्थानां मौलिक विवेचनं कृतमस्ति-- 36-60 5. बौधायनशुल्बसूत्रम् ग्रन्थोऽयं श्रीव्यंकटेश्वरदीक्षितविरचितया बोधायनशुल्ब मीमांसाख्यया तथा च श्रीद्वारकानाथयज्वप्रणीतबौधायनशुल्बसूत्रव्याख्यानाख्यया टीकयाऽथ च प्रभूतैः संवादात्मकैः रेखाचित्रैश्च सनाथीकृत:6. तन्त्ररत्नम् [पञ्चमभागः ] पार्थसारथिमिश्रविरचितः टुप्टीकासनाथितो मीमांसाग्रन्थोऽयं साम्प्रतं सम्पादकपण्डितपट्टाभिराम शास्त्रिविरचिततात्त्विकया भूगिकया सनाथितो विराजते-46-60 7. तन्त्रसङग्रह: [तृतीयो भागः] तन्त्रशास्त्रस्य विविधतन्त्रसङ्ग्रहात्मकोऽयं ग्रन्थो बहुविधैरनुसन्धानात्मकैः भूमिका-टिप्पण-परिशिष्टश्च समुल्लसति 12-20 8. योगिनीहृदयम् [तृतीयसंस्करणम् ] तन्त्रशास्त्रीयोऽयं ग्रन्थः अम्बिकानन्द योगिकृतदीपिकाख्यया, भास्कररायकृतसेतुबन्धव्याख्यानाख्यया च टीकया समलङकृत्य प्रकाशितः 33-40 9. रुद्रयामलम् तन्त्रशास्त्रस्य प्राणभूतमिदं ग्रन्थरत्नं विविधैः किल गवेषणा पूर्णैः भूमिका-टिप्पण-परिशिष्टादिभिः विभूष्य प्रकाशितम् - 65.00 10. यन्त्रराजविचारविंशाध्यायी-आचार्यनयनसुखोपाध्यायविरचितेऽस्मिन् ग्रन्थे ज्योतिष शास्त्रीयोपयोगिनां वेधादियन्त्राणां खल सैद्धान्तिकं प्रायोगिकञ्च विवेचनं कृतं वर्तते 11.00 1. पुराणेतिहासयोः साख्ययोगदर्शनविमर्श:--अनुसन्धानप्रबन्धेऽस्मिन् लेखकेन सम्पादकेन च डओं0 श्रीकृष्णमणि त्रिपाठिना महता प्रयासेन गणिका महाभारतीयाश्च साङ्ख्य-योगपदार्था विवेचिताः-32-80 12. भारतीय तदीपिकाख्यथा, 1.1o -निशा लेखकेन डओं0 हरिहरनाथपाच टीकया समलङकृत्य प्रकाशितः m ऐतिहासिक लास्त्रस्य प्राणभूतमिदं ग्रन्थरत्नं विविधैः किर 105-60 13. पालित्रिपिटकसहानुक्कम भूमिका-टिप्पण-परिशिष्टादिभिः विभूष्य सान्दर्भिकः समावेशोसार्यनयनसुखोपाध्यायविरचितेऽस्मिन् ग्रन्थे । 100-60 नीयोपयोगिनां वेधादियन्त्राणां खल प्राप्तिस्थानमू-विक्रयविभागगकञ्च विवेचनं कृतं वर्तते -221002 -स्मिन्