________________ प्रथमः परिच्छेदः एतेन यद्यन्तःकरणं सङ्कोचविकासशीलं स्वदेशस्थमेव वृद्धिं गतं वृत्तिरित्युच्यते ! कृतं तर्हि चक्षुरादिना, तस्य तेन विनापि सत्त्वात् , वृद्धयर्थं च तदपेक्षायां वृद्धस्ततोऽन्यत्वानोक्तदोषपरिहार इति निरस्तम् / कार्यस्य सदसत्ववादिमत एवास्योपालम्भस्य प्रसङ्गात् / अनिर्वचनीयवादे ऽस्यानक्काशत्वात् / कार्यद्रव्यमात्रस्य स्वसमवायिदेशावधिकदेशत्वाच्च / अतो ऽन्तःकरणवृत्तिस्तस्यैवावस्थाविशेषो द्रव्यम् // वृत्तद्रं व्यत्वे चोद्यपरिहारी __ननु यदि वृत्तिरन्तःकरणस्यैवावस्थाविशेषो द्रव्यमित्युच्येत, तदा कथं प्रतिक्षर्ण विषयविज्ञानानां विनाशः / द्रव्यस्याक्षणिकत्वात् / तद्विनाशे हेतोरनिरूपणाच्च / न चोत्तरवृत्या पूर्ववृत्तिनिरास इति वाच्यम् / एकद्रव्यवति द्रव्यान्तरानारम्भादिति चेन्न न वृत्तिविनाशे वृत्यन्तरं हेतुः / सुषुप्तिपूर्वक्षणवृत्तेरविनाशप्रसङ्गात् / चक्षुवृद्धयपेक्षा स्यादन्तःकरणस्य तथा विनापि सत्त्वात् / द्वितीये पुनर्गुणादिविकल्पप्रसङ्गादिति चोद्यं चक्षुदृष्टान्ताभिधानेन निरस्तमित्याह--एतेनेति / किञ्च वृद्धर्भदादिना दुर्निरूपत्वं चक्षुरादेस्तत्वतो वृद्धिमङ्गीकुर्वाणस्य तवैव दोषावहमस्माकन्तु कारणस्यैव तत्तद्दुर्निरूपरूपान्तरापत्तिमजीकुर्वतां नायमुपालम्भ इत्याह-कार्यस्येति / यदुक्तं वृत्तव्यत्वेऽन्तःकरणादधिकदेशत्वं न सम्भवतीति तत्राह–कार्थद्रव्येति / आद्यतन्त्वारब्धस्य पटस्यान्त्यतन्तुदेशेऽपि दर्शनादित्यर्थः / न च तत्राप्युपादानान्तरमस्तीति वाच्यम , अणत्रापि ब्रह्मरूपोपादानस्य विषयदेशेऽपि सत्त्वादिति भावः / वृत्तेः संयोगादिमत्वाद्रव्यत्व मित्त्युपसंहरति-अत इंति // ननु वृत्तेस्त्रिक्षणावस्थायित्वाच्छन्दवद्र्व्यत्वमनुपपन्नमिति चोदयतिनन्विति / किश्च वृर्तेर्गुणत्वे शब्दवद्विरोधिगुणोदयानाशः स्याद् द्रव्यत्वे तु नाशकारणमपिनास्तीत्याह-तद्विनाशेति / गुण वपक्ष इव द्रव्यत्वपक्षेऽपि वृत्त्यन्तरोदयादेव विनाशः किन्न स्यादित्याशङ्कय पूर्वद्रव्य विनाशमन्तरेण तदाश्रये द्रव्यान्तरोत्पत्तिरेव न सम्भवतीत्याह -न चोत्तरवृत्त्येति / कारणविनाश एव वृत्तिविनाशे हेतुस्तस्यास्त्रिक्षणावस्थायित्व नियमोऽप्यसिद्ध इति वक्तु पराभिमतविनाशकारणं दूषयति