SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ 215 ध्वंसादिरपि समानन्यायत्वात् / ततः शुक्तिरजतं न शुक्तिनिष्ठान्योन्याभावप्रतियोगि तदभिन्न सत्ताकत्वात् शुक्तिरिव / न चानुभवविरोधः। तस्यान्यथाऽप्युपपत्तेः / कल्पिताभावस्याधिष्ठानगतस्य वास्तवत्वानुपपतिरनुकूलतः / कल्पितत्वे च तद्भेदाभ्युपगमेऽनन्तभेदादिकल्पनागौरवम् / शुक्तिनिष्ठान्योन्याभावप्रतियोगित्वावे शुक्तयभिन्नत्वमुपाधि संभवतीत्याशङ्कय नि० / न च शुक्त्यभिन्नत्वमुपाधिः। शुक्तिभेदे साध्याव्यापकत्वात् / अधिष्ठानमात्रं भेद इति मते न भेदग्रहमानं भ्रमविरोधि, किं तु तविशेषज्ञानम्। एवं रजतभेदस्य शुक्त्यात्मत्वेसिद्धे तदत्यन्ताभावादिरपि न शुक्तिभिन्नः। स्वाधिकरणतया प्रतीय ध्वंसान्योन्याभावावपि कल्पितप्रतियोगिको भावाभावात्मकावभ्युपेयौ / तयोरप्यधिष्ठानभिन्नयोः पारमार्थिकत्वादिरूपयो१निरूपत्वात् , इत्याह एवं ध्वंसादिरिति / उपन्यस्ततर्कानुग्राह्यमनुमानमाह-तत इति / शुक्तिरजतं शुक्तितादात्म्यापन्नं रजतम्। न चाश्रयासिद्धिः तस्य निपुणतरमुपपादयिष्यमाणत्वात्तदभिन्नसत्ताकत्वादिति यथाश्रुत एव हेतुः। तथा च न शुक्तः साधनविकलता पक्षधमतावलाञ्चाधिष्ठानरूपान्योन्याभावप्रतियोगित्वं रजते सिद्ध्यतीति भावः / नन्वेवं सति शुक्ती रजतभिन्नेति विशिष्टप्रत्ययः कथमित्याशङ्कय रजतभेदस्तद्भिन्न इतिवदुपपद्यत इत्याह-न चानुभवेति / हेतोरप्रयोजकत्वं निराकरोति-कल्पितेति / अधिष्ठानातिरिक्ताभावस्य परमार्थत्वानुपपत्तावपि कल्पितत्वं किन्न स्यादित्यत आह--कल्पितत्वे चेति / __शुक्तिनिष्ठान्योन्याभावप्रतियोगित्वाभावे शक्तिभिन्नत्वमुपाधिन संभ. वति / शुक्तिभेदेऽनवस्थापत्त्या शुक्तिनिष्ठान्योन्याभावप्रतियोगित्वाभावेऽपि शक्त्यभिन्नत्वाभावादित्याहन चेति / - नन्वस्मिन् पक्षे इदमित्यधिष्ठानरूपभेदस्य ज्ञातत्वात् कथं रजतभ्रम इत्यत आह-अधिष्ठानेति / अधिष्ठानविषयस्य सत्तानिश्चयरूपस्यैव भ्रमविरोधित्वान्नायं दोष इत्यथः। एवमन्योन्याभावस्याधिष्ठानात्मकतां प्रसाध्य तदृष्टान्तेनात्यन्ताभावादेरपि साधयति- एवं रजतेति / आरोपिताभावस्याधिष्ठानात्मत्वं श्रुतितो. प्यस्तीत्याह-श्रुतिरपीति / अधिष्ठानभिन्नाभावाङ्गीकारे अत्यसामञ्जस्यमाह
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy