________________ 233 236 [8] . विषवाः पृष्ठाङ्काः सुखं ज्ञानस्वरूपमेव दुः खध्वंसो मोक्ष इति न्यायमतनिरासः सुखात्मनोः भेदनिरासः 239 सुखात्मनोरैक्ये सुखविशेषोपलब्धिः कयमिति शंकानिरासः 240 सुषुप्तौ दुःखसद्भावे अनुमानाभावात् पाश्चात्यस्मरणाभावाच्च दुःखाभावसिद्धिः 241 आत्मनः स्वप्नसाक्षित्वनिरूपणम् वृहदारण्यकषष्ठे आत्मनः स्वयं ज्योतिष्ठसाधनं 251 परमात्मन इति नवीनमतम् 262 जीवस्य स्वप्रकाशत्वे तात्पर्यनिर्णयः 263 आत्मशब्दस्य जीव एव मुख्यार्थः इति सिद्धान्तः 253 ईश्वरस्य जीवादभेदादेव क्वचिदात्मपदप्रयोगः ईश्वरे आत्मैवेदमित्यादौ 257 योगव्युत्पत्त्या आत्मनो व्यापकत्वम् 258 आत्मनः स्वप्रकाशत्वेऽनुमानम् 258 आत्मनः स्वप्रकाशत्वे नवीनविकल्पाः स्वप्रकाशत्वं संविदविप्पयत्वम् सि० 263 अवेद्यत्वेसति अपरोक्षव्यवहारविषयत्वात्यन्ताभावानधिकरणवं तदितिविवरणम् 264 अस्वप्रकाशत्वखण्डमम् 265 ब्रह्मणोऽवेद्यत्वम् 266 व्यावहारिकापरोक्षत्वनिर्वचनम् 267 स्वप्रकाशत्वानुमाने केवलान्वयिधमें व्यभिचारवारणम प्रमेयत्वादीनां केवलान्वयित्वनिरासः 270 प्रमात्वमेव प्रमेयत्वमिति पक्षनिरासः 270 अनुमूतित्वजातिनिरासः 271 ज्ञानं वेद्यं वस्तुत्वाहित्यनुमाननिरासः अकतृत्वे सति द्रष्टुत्वं साक्षित्वमिति साक्षित्वस्य निर्वचनम् 259 266 272 274 ग्रन्थसमाप्तिः