________________ उपोद्घातः - श्रीनृसिंहाश्रमस्वामि चिताया अद्वैतदीपिकायाः प्रथमपरिच्छेदात्मकः प्रथमभाग इदानीं मुद्राप्य पण्डितानां पुरतः उपस्थाप्यते / सप्ततिवत्सरेभ्यः पूर्वमियमत्रैव काश्यां मुद्रापिता बहुग्रन्थपातयुता दुर्लभा च समजनि इतीदानीमत्यन्तशुद्धमातृकालाभेन तत्सहायेन सम्यक्संशोध्य श्रीसम्पूर्णानन्दसंस्कृत विश्वविद्यालयमुखेन पुनर्मुद्राप्य प्रकाश्यते। श्रीनृसिंहाश्रमपूज्यपादा बहूनामद्वैतग्रन्थानां रचयितृत्वेन सुप्रसिद्धाः न्यायशास्त्रे पाण्डित्यप्रकर्षयोगात् न्यायरीत्या खण्डनपरान् जयतीर्थादिग्रन्थान् निरसितुं न्यायशास्त्रशैल्या अद्वैतपदार्थात् निष्कृष्य प्रदर्शयितुं चाद्वैतदीपिकाख्यं उत्तमं निबन्धं निबबन्धुः / एतेषां विद्यागुरवः जगन्नाथाश्रमाः काश्यां स्थित्वा बहूनां सन्यासिनां गृहस्थानां च ब्रह्मविद्याप्रदानेन सुप्रसिद्धाः। श्रीआनन्दगिरिपादानां पञ्चीकरणव्याख्यायाः टीकाकृतः श्रीरामतीर्था आहुः स्वग्रन्थेः जगन्नाथाश्रमाद्या ये गुरवो मे कृपालवः / तानहं विधिवन्नत्वा करवै तत्त्वचन्द्रिकाम् // इति एतेषां मन्त्रगुरवः श्रीगीर्वाणेन्द्रसरस्वत्याख्याः मन्त्रशास्त्रनिष्णाताः प्रपञ्चसारसंग्रहाख्यं प्रकरणं भगवत्पादीयप्रपञ्चसारग्रन्थोक्तमन्त्राणां प्रयोगपुरश्चरणफलादिनिर्णयप्रतिपादकं लोकहितार्थ रचयांबभूवुः / तानधिकृत्य प्रकृतग्रन्थस्थः श्लोकः कल्याणगुणसम्पूर्ण निर्वाणविभवालयम् / गीर्वाणेन्द्रसरस्वत्याश्चरणं शरणं भजे // इति / एते ग्रन्थकाराणां मन्त्रदीक्षागुरव इति अद्वैतदीपिकाव्याख्यातारः नारायणाश्रमाभिख्याः ग्रन्थकृच्छिष्याः एतच्छोकमवतारयन्ति / नीलकण्ठविजयादिकाव्यनिर्माता श्रीनीलकण्ठदीक्षितः एनान् स्वगुरुत्वेन निर्दिश्य प्रणमति स्वीये शिवलीलार्णवे। ___ अधीशेन देव्यात्मकं शिवं न स्तौमि अपितु गीर्वाणेन्द्रसरस्वतीन् ये सर्वात्मना शैलसुतात्मकाः विजयन्ते देव्या उपासनेन-इति वदन्तः। कल्पतरुपरिमलाख्ये वेदान्तनिबन्धे श्रीअप्पय्यदीक्षितैः- "गुरुभिरुपदिष्टमर्थं विस्मृतमपि तत्र बोधितं प्राज्ञैः / अवलम्व्य शिवमधीयन् व्याकरोमि कल्पतरुम् // इति पद्ये प्राज्ञैः इतिपदेन उल्लिखिताः प्राज्ञाः इम एवेति साम्प्रदायिका आहुः / / एते च काश्यां 1579 शाके मिलितया तत्कालप्रसिद्धमहाविदुषां सभया