SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ 237 प्रथमः परिच्छेदः मात्मवित्" इति फलवचनार्थो न तु त्वदभिमतदुःग्वनिवृत्तिः / अन्यथा फलद्वयकल्पनागौरवात् / विरोधिगुणमात्रनाश्यस्य दुःखस्य तत्वज्ञानापेक्षायोगाच / अस्ति चात्र स्वविषयसाक्षात्कारो दुःखस्य विरोधी गुणः / दुःखस्य स्वसत्ताकालोनप्रत्यक्षविषयत्वनियमात् / अत एव दुःखस्थितिकाले तत्वज्ञानासम्भवान्न तस्य तन्निवयत्वम् / न च दुःखविषयसाक्षात्कार एव सर्व विषयतया तत्त्वसाक्षात्कार इति वाच्यम् / एवमपि विरोधिगुणत्वेनैव तस्य नाशकत्वात् / "तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्, तवर्षीणां, तथा मनुष्याणाम्' इति योग्ययोगिसाधारणमुक्तिश्रुतिविरोधाच / शास्त्रस्य परमानन्दप्रापकत्वेनान्यथोपपत्ते व मित्याह-न तस्येति / ननु तरति शोकमात्मविदिति दुःखध्वंसस्यैव ज्ञानाधीनता श्रूयते इत्यत्राह -ब्रह्म वेदेोते / आदिपदेन “तरत्यविनां वितताम्' इत्यादि गृह्यते--तत्प्रतिबन्धकस्येति अनर्थपारं. पर्यप्रदर्शनेन स्वाभाविकब्रह्मभावतिरोधायकाज्ञानस्येत्यथः। कारणान्तरादपि शोकनिवृत्तः सम्भवान्न तत्त्वज्ञानस्य तत्फलमित्याह - विरोधीति / तत्त्वज्ञानमेव विरोधिगुणतया निवर्त कमित्याशझ्याह -अस्त चेति / दुःख स्थिति काले तद्विषयसाक्षात्कारस्यावश्यंभावित्वादेव तदा द्वितीयस्य तत्त्वज्ञानम्यायोगान्न तस्य निवतंकतेत्याह-अत एवेति / तत्त्वज्ञानस्यैव दुःखविषयत्वे संभवति पृथग्दुःख. ज्ञानाभ वात्तत्त्वज्ञानमेव तन्निवत्तकमित्याशङ्कयाह-न च दुःखेति / "तमेव विदित्वाऽतिमृत्युमेति' इत्यादिशास्त्रादात्ममात्रज्ञानमेव तत्त्वज्ञानम्, तन्न दुःख. विषयमिति भावः / अङ्गीकृत्याप्याह-एवमपीति / तथा च तत्त्वज्ञानं विनापि तन्नाशः स्यादित्यर्थः / ननु योगजधर्मसामर्थ्यात्सार्वज्ञये सति पुण्यपापदुःखप्रागभावादीनां परिच्छे इसम्भवात्कायव्यूहपरिग्रहेण सवदुःखप्रागभाव पक्षये चरमदुःखध्वंससिद्धिरिति चेन्न / एतस्य मतस्य श्रुतिस्मृतिबाह्यत्वात्तद्विरुद्धत्वाच्चेत्यभिप्रेत्याहतद्यो य इति / तद् ब्रह्म देवानां मध्ये यो यः प्रत्यबुद्धयत स एव तद् ब्रह्माभवत् / तथा ऋषीणां मध्ये, तथा मनुष्याणां च मध्ये यो यः प्रत्यबुद्धयत स एव तदभवदिति योगिनामयोगिनां चाज्ञानतिरोहितब्रह्मभावस्य तज्ज्ञानमात्रप्राप्यताभिधान. विरोधादित्यर्थः। दुःखध्वंसस्यापुरुषार्थत्वादनित्यसुखस्य च मोक्षेऽसंभवान्नित्यमेव सुखं मुमुक्ष्वभिलषितमित्युपसंहरति-तस्मादिति /
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy