________________ 236 सटीक द्वैतदी पक याम् दुःखध्वंसस्य मोक्षत्वनिरासः ननु दुःखध्वंस एव मोक्ष इति चेन्न / मोक्षे आनन्दश्रुति. विरोधात् / वर्तमानदुःखस्य स्वत एव विनाशात् / अवर्तमानदःखध्वंसस्याकाम्यमानत्वात् / न हि कश्चित् 'दुःख मे भूत्वा विनश्यतु' इति कामरते तस्योपादेयत्वानुपपत्तेः। मुमुक्षानन्तरं / दुःखप्रागभावविरहादपि दुःखासम्भावनयाऽतिदुष्करब्रह्मलोका. विभोगवैराग्यपूर्वकं तवं साद्देशेन प्रवृत्त्य योगात्। गभावानामानंत्यात्कयमभाव इति चेत् तर्हि सुतरां मोक्षशास्त्रं नारभ्येत / प्रागभावानामश्य दुःखजनकत्वात् / तेषां चासंख्ये यत्वात् / ___ कथंचित्परिमिताश्चेत् / न मुमुक्षानन्तरं तत्सत्त्वनिणयः / विनापि तत्त्वज्ञानं मोक्षप्रसङ्गाच / ननु मोक्षशास्त्राचन्यथानुप. पत्यैव भावि दुःखं, तस्य ज्ञानैकनिवय॑त्वं च निश्चीयत इति चेन्न। तस्यान्यथैवोपपत्तः। "ब्रह्म वेद ब्रह्मैव भवति" इत्यादि. शास्त्रानुरोधेन तत्प्रतिबन्धकस्यैव ज्ञानानिवृत्तिः "तरति शोक द्वितीयं शङ्कते-नन्विते / “सोऽश्नुते सर्वान् कामान्" सच्चिदानन्दमात्रः स स्वराड भगति' इत्यादिश्रुतिभिः परमानन्दप्राप्तेनिफलत्वाभिधानात् मैवमित्याह - न मोक्ष इति / किं वर्तमानदुःखाध्वंसो मुमुक्ष्वभिलषित उतागामिदुःखाविध्वंसः ? / उभयाऽप्यनुपपत्तिरित्याह--वर्तमानेति / किं च किमेकैकजावे दुःखाप्रागभावाः परिमिताः उतापरिमिताः ? / आद्य भाविदुःखाध्वंसनिश्च पायोगात्तददेशेन निःशङ्कप्रवृत्त्यनुपपत्तिरित्याह -मुमुक्षानन्तरमिति / अतिदकरत्वं वैराग्यवि. शेषणम् / द्वितीयं शङ्कते--प्रागभावानामिति / अस्मिन् पक्षे द खप्रागभावानां कहाप्यसमाप्तेर्ने चरमद खाध्वंसः संभवतीत्याह--तीति / संख्यातोऽपरिमिताः स्वरूपतस्तु परिमिता एवेति शङ्कते-कथं चिदिति / तीनादिकालमारभ्य क्षीयमाणानामेतावता कालेन परिसमातिः सम्भावनीया। सम्भावितदुःखाभावेन चरमध्वंसस्याप्य यत्नलभ्यत्वसम्भावनोपपत्तेन निःशङ्कप्रवृत्तिरित्याह-न मुमुक्षेति / प्रागभावसमाप्तावप्यसमाप्तत्वभ्रान्त्या प्रवृत्तिरित्याशङ्कय तथापि तत्त्वज्ञान व्यर्थमित्याह-विनापीति / मुमुक्षानन्तरं भाविदुःखाभावे तस्य ज्ञानैकनिवर्त्यत्वाभावे च मोक्षशास्त्रमनर्थकं स्यादतो भाविदुःखा. दिकमस्तीति निश्चयपूर्विका मुमुक्षप्रवृत्तिरुपपद्यत इति चोदयति नन्विति / मोक्ष