________________ विषयानुक्रमणी mm 0 विषयाः पृष्ठाङ्काः मङ्गमाचरणम् 1,2 गुरुस्तुतिः सन्यासिनः त्वंपदार्थविवेकस्य स्वकर्मसु प्राधान्यात् तस्यैवात्र कर्तव्यत्वेन प्रतिज्ञा 6, 7 त्वंपदार्थस्य अहमनुभवगोचरात् पृथस्कृत्य प्रदर्शनप्रतिज्ञा छान्दोग्यसप्तमे 'सएवाधस्तात्' इत्यादिना भूम्नः 'अथातोऽहंकारादेश' इत्यादिनाऽहंकारस्य अथात आत्मादेश इत्यादिना आत्मादेशस्योक्तेः आत्मादेशात् पृथक् अहंकारादेशः तस्यात्मनः पृथक्त्वसिद्धयर्थः आत्मादेशात् पृथक् भूम्नः आदेशः आत्मभूम्नोः ऐक्यार्थ इति विवेचनम् अत्र नवीनाक्षेपः अहंकारपदं अनिरुद्धपरं इति नवीनमतखण्डनम् भूमपदार्थनिष्कर्षः भूमानिरुद्धयोरैक्यनिराकरणम् अनिरुद्धएवाहंकार इति स्मृतितात्पर्यम् अत्र जीवोपदेशस्यावश्यकता अहंकारस्य सर्वगतत्वोपपादनम् सर्वात्मत्वश्रुतेः सर्वगतत्वपरत्वनिरासः ब्रह्माइंकारयोः पृथगुपदेशः अभेदार्थ इति पक्षनिरासः आनन्दमयो जीव एव न ब्रह्म आनन्दमयब्रह्मत्वनिरासः अन्नमयादीनामब्रह्मत्वनिरूपणम् योऽयं विज्ञानमयः प्राणेषु इति श्रुतेः अहंकारो नात्मा जीवः अभोक्ता पाञ्चरात्रे जीवब्रह्म क्यवोधनम् अहंकारो नात्मा दृश्यत्वादित्यनुमाने पूर्वपक्षिण आक्षेपः सुषुप्तावहंकारसद्भावकथनम् / अहमर्थस्यानात्मत्वसिद्धान्तः विशेषविवरणम्