SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः 245 विषयत्वे बाधकाभावाच असत्यपि बाधेन्यप्रतोतेरन्यविषयत्वेऽति. प्रसङ्गात् / दुःखाभावानुमितिलिङ्गानिरूपणाच्च परामर्श एवायम् / न तावत्तत्कालोनदुःखवत्ताऽस्मरणं तत्कालीनदुःखाभावे लिङ्गम् / अनुभूते स्मृतिनियमाभावेनाप्रयोजकत्वात् / न च स्वसत्तायामवश्यानुभवस्य नियमेनास्मरणमभावव्याप्तमिति वाच्यम् / अनुभूतेऽपि सुखादौ कस्मिंश्चित्तदभावदर्शनात् / किं च तदा दुःख. वत्तया या स्मृतिस्तदभावो हेतुः। तदा यद् दुःखं तद्गोचरस्मृतिविरहो वा तदा यो दुःखवत्तया स्मृतिविरहः स वा ? प्रतियोग्यप्रसिद्ध्या हेत्वसिद्धिः / न प्रथमौ। सुषुप्तिकालीनदुःखतद्गोचरस्मृत्योरसत्वेन तद्विरहासिद्धय॑धिकरणतद्विरहयोरलिङ्गत्वाच्च / नापि तृतीयः / दुःखवत्यात्मनि व्यभिचारात् / दुःखानुभवकाले तत्स्मृतिविरह सुखाभावेऽपि नित्यसुखविषयत्वोपपत्तेरित्याह-सुखविषयत्व इति / अनुमितिकरणस्यापि निर्वक्तमशक्यत्वात्परिशेषादयं परामर्श इत्याह-दुःखाभावेति / "अहं सुषुप्तिकाले दुःख रहितः तत्कालीनदुःखवत्तया स्मरणरहितत्वात्सुख्यह. मिव" इत्यादि लिङ्गमस्तीत्याशङ्कयाह-न तावदिति / कदाचिदनुभूतस्य विद्यमानस्यापि घटादेरस्मय माणत्वान्नास्मरणं प्रमेयाभावव्याप्तमित्यथः / ननु दुःखस्य ज्ञायमानसत्ताकतया घटादिविलक्षणत्वात्तदस्मरणं तदभावमन्तरेणानुपपन्नमिति चेन्न / चिरातीतसुखादेस्तत्कालीनतया स्मरणाभावेऽपि तदा सत्त्वादित्याह-न च स्वसत्तायामिति / कि च तत्कालीनत्वं स्मरणस्य विशेषणमुत दुःखस्य किं वा स्मरणविरहस्येति विकल्पवति -किं चेति / / प्रथमद्वितीययोः प्रतियोग्य प्रसिद्धया हेत्वसिद्धिमाह-न प्रथमाविति / नम्वेकस्य सुषुप्तिकालंऽपरस्य दुःखतत्स्मरणयोः संभवान्न तदभावोऽसिद्ध इत्यत आह-व्यधिकरणेति / स्वदुःखे सत्यपि परकीयदुःखतत्स्मरणयोर्विरहस्यापि सत्त्वेन व्यभिचारादित्यर्थः / स्वापकालीनो यो दुःखस्मृतिविरहः तस्य दुःखानुभवकालेऽपि सत्त्वाद् व्यभिचारेण दूषयति-नापीति / स्वापकाले दुःखविरहव
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy